समाचारं

वर्षे कश्चन अपि पेन्शनवित्तीयउत्पादः लाभांशं न दत्तवान्, गतवर्षे उदारं लाभांशं दत्तवान् चाइना एवरब्राइट्, चाइना मर्चेंट्स् बैंकः अपि स्वलाभांशं रद्दं कृतवन्तः?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेन्शनवित्तीयउत्पादानाम् लाभांशस्य स्थितिः निवेशकानां ध्यानस्य केन्द्रबिन्दुः अस्ति । परन्तु चाइना बिजनेस न्यूज इत्यस्य एकः संवाददाता अवलोकितवान् यत् गतवर्षे नित्यं लाभांशस्य तुलने अस्मिन् वर्षे विपण्यां पेन्शनवित्तीयउत्पादानाम् मध्ये लाभांशस्य भुक्तिः कृता इति कोऽपि प्रकरणः न अभवत्।
उद्योगविश्लेषकाः अवदन् यत् अस्मिन् वर्षे पेन्शनवित्तीयउत्पादानाम् लाभांशं दातुं असफलता अनेककारणानां कारणेन भवितुम् अर्हति: प्रथमं, आयः अपेक्षां न पूरयति स्म, द्वितीयं, विपण्यां व्याजदरेण च परिवर्तनेन आयस्य उपरि दबावः जातः समापनकालः प्रतिबन्धितः तरलता चतुर्थः, बाजारप्रतिस्पर्धा तीव्रप्रतिस्पर्धा उत्पादस्य एकरूपता च वित्तीयप्रबन्धनकम्पनीभ्यः दीर्घकालीनस्थिरतायाः विषये अधिकं ध्यानं दातुं प्रेरितवती अस्ति।
"सामान्यतया एते कारकाः वित्तीयप्रबन्धनकम्पनयः अल्पकालिकलाभांशस्य अपेक्षया दीर्घकालीनस्थिरतायां अधिकं ध्यानं ददति। वित्तीयप्रबन्धनकम्पनीनां कृते वित्तीयप्रकरणात् तेषां पेन्शनउत्पादानाम् प्रतिफलनस्य दरं वर्धयितुं अधिकं महत्त्वपूर्णम् अस्ति प्रबन्धनकम्पनी पत्रकारैः उक्तवती।
वर्षे कोऽपि उत्पादः लाभांशं न दत्तवान्
गतवर्षे बहवः वित्तीयप्रबन्धनकम्पनयः स्वस्य सेवानिवृत्तिवित्तीयउत्पादानाम् लाभांशं वितरितवन्तः, यत्र प्रत्येकस्य लाभांशस्य राशिः ०.००२५ युआन् तः ०.००५ युआन् पर्यन्तं भवति स्म बैंक आफ् कम्युनिकेशन्स् फाइनेन्शियल मैनेजमेण्ट् इत्यस्य उत्पादाः लाभांशस्य "बृहत् निवेशकाः" सन्ति, यथा ५ वर्षीयं बन्दं वित्तीयं उत्पादं क्रमाङ्कः १, क्रमाङ्कः २ वित्तीयः उत्पादः, सर्वे नकदलाभांशस्य उपयोगं कुर्वन्ति प्रत्येकस्य लाभांशस्य राशिः ०.००५ युआन् भवति ।
एवरब्राइट वेल्थ मैनेजमेंटस्य सेवानिवृत्तिधनप्रबन्धनस्य उत्पादाः अपि "उदार" लाभांशं दत्तवन्तः "एवरब्राइट वेल्थ यिक्सियाङ्ग सनशाइन पेन्शन फाइनेंसिंग प्रोडक्ट ऑरेन्ज २०२७ अंक १" उदाहरणरूपेण गृहीत्वा अस्य उत्पादस्य कुल नकदलाभांशराशिः १.९९८१ मिलियन युआन् यावत् अभवत्, यस्मिन् प्रायः ७९९ मिलियनं सम्मिलितम् अस्ति shares., प्रतिशेयरस्य औसतलाभांशः 0.0025 युआन् अस्ति।
cmb wealth management "cmb wealth management zhaorui yiyang ruiyuan स्थिर पञ्चवर्षीय बंद नम्बर 1 स्थिर आय पेंशन वित्तीय उत्पाद" इत्यत्र आयं वितरति, तथा च प्रत्येकस्य वित्तीययोजनायाः नकदवितरणस्य राशिः 0.0075 युआन् अस्ति।
सम्प्रति विपण्यां पेन्शनवित्तीयउत्पादाः सामान्यतया नकदलाभांशप्रतिरूपं स्वीकुर्वन्ति, येन निवेशकाः नियमितरूपेण आयं प्राप्तुं शक्नुवन्ति ।
यथा, icbc wealth management इत्यस्य पेन्शन-उत्पादाः द्वितीयवर्षात् आरभ्य प्रतिवर्षं लाभांशं दास्यन्ति, cmb wealth management’s इत्यस्य अर्धवर्षानन्तरं त्रैमासिकं लाभांशं दास्यति एवरब्राइट फाइनेंशियल मैनेजमेण्ट् तथा सीसीबी फाइनेन्शियल मैनेजमेण्ट् इत्यनेन स्वस्य उत्पादानाम् स्थापनायाः अनन्तरं मासिकं लाभांशं वितरितं यत् वरिष्ठसेवाग्राहकानाम् दैनिकवित्तीयआवश्यकतानां पूर्तये निवेशप्रतिफलं च साझां करोति। ज़िंग्यिन् वित्तीयप्रबन्धनेन पेन्शनवित्तीयउत्पादानाम् कृते त्रैमासिकलाभांशतन्त्रं स्थापितं, यत् उत्पादस्य स्थापनायाः एकवर्षेण अनन्तरं कार्यान्वितं भविष्यति, तथा च प्रतित्रिमासे शेयरधारकाणां ग्राहकानाम् नकदलाभांशः प्रदत्तः भविष्यति। xingyin financial management इत्यनेन उक्तं यत् यावत् यावत् "xingyin anyu no. 1 pension financial management" इति एकवर्षं यावत् स्थापितं भवति तथा च उत्पादस्य भागस्य शुद्धमूल्यं 1 इत्यस्मात् अधिकं भवति तावत् कम्पनीयाः प्रत्येकं त्रैमासिकं नकदलाभांशं दातुं अधिकारः अस्ति।
परन्तु संवाददातुः अवलोकनस्य अनुसारं उपर्युक्तेषु ५१ उत्पादेषु कोऽपि अस्मिन् वर्षे लाभांशं न दास्यति।
वित्तीयप्रबन्धनकम्पनीनां कृते किं किं विचाराः सन्ति ? संयुक्त-शेयरबैङ्क-वित्तीय-प्रबन्धन-कम्पनीयाः एकः व्यक्तिः पत्रकारैः अवदत् यत् पेन्शन-वित्तीय-उत्पादाः लाभांशं ददति वा लाभांशस्य आवृत्तिः च सामान्यतया उत्पादस्य वास्तविक-निवेश-प्रदर्शनं स्थापितानां कार्यप्रदर्शन-लक्ष्याणां पूर्तिं करोति वा अतिक्रमयति वा इति विषये निर्भरं भवति यदा वित्तीयप्रबन्धनसंस्थाः लाभांशनीतयः निर्धारयन्ति तदा ते प्रायः स्वस्य उत्पादानाम् कार्यप्रदर्शनस्य लाभप्रदतायाः च आधारेण निर्णयं कुर्वन्ति ।
अस्मिन् वर्षे आरम्भात् पेन्शनवित्तीयउत्पादानाम् प्रदर्शनं दुर्बलम् अस्ति । विण्ड्-आँकडानां अनुसारं २० सितम्बर्-पर्यन्तं विगतवर्षे ५१ सेवानिवृत्ति-वित्तीय-उत्पादानाम् औसतवार्षिक-प्रतिफलन-दरः २.३१% आसीत्, यदा तु तस्मिन् एव काले अधिकतमं क्षयः १% समीपे आसीत् समग्रतया सर्वेषां उत्पादानाम् आयः कार्यप्रदर्शनतुलनामापदण्डस्य अधः सीमां न प्राप्तवान्, समग्रं आयप्रदर्शनं च अपेक्षां न पूरयति स्म
"दुष्टार्जनप्रदर्शनस्य कारणात् वित्तीयप्रबन्धनकम्पनयः लाभांशं दातुं न अपितु विपण्यस्य उतार-चढावस्य सामना कर्तुं अर्जनं धारयितुं अधिकं प्रवृत्ताः सन्ति much more difficult for retirement wealth management products to meet standards , अतः लाभांशस्य शर्ताः न पूरयति।
कार्यप्रदर्शनमानकानां पूर्तये अधिकं कठिनं भवति
उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् पायलट्-पदे साधारणवित्तीय-उत्पादानाम् अपेक्षया पेन्शन-वित्तीय-उत्पादानाम् स्पष्टः लाभः नास्ति, तेषां आकर्षणं च सीमितम् अस्ति अतः लाभांशं योजयित्वा निवेशकानां विश्वासः वर्धते, तरलता च प्राप्यते । वित्तीयप्रबन्धनकम्पनी स्वस्य परिचालनस्थितीनां उत्पादप्रदर्शनस्य च विचारेण स्वस्य पेन्शनवित्तीयउत्पादानाम् नकदलाभांशं रद्दीकर्तुं चयनं कृतवती परन्तु लाभांशं वा न वा, निवेशकानां कृते सेवानिवृत्तिवित्तीयउत्पादानाम् माध्यमेन विश्वसनीयं प्रतिफलं प्रदातुं मुख्यम् अस्ति।
पुयी स्टैण्डर्ड्स् इत्यस्य शोधकर्त्ता डेङ्ग हाओझी इत्यनेन उक्तं यत् पेन्शनवित्तीयउत्पादानाम् लाभांशः अस्मिन् विषये निर्भरं भवति यत् प्रदर्शनं मानकानां अनुरूपं भवति वा इति, तथा च संस्थायाः वास्तविकस्थित्यानुसारं लाभांशचक्रं अनुकूलितं कर्तव्यम्। पेन्शनवित्तीयउत्पादाः लाभांशं न ददति इति अनिवार्यं, तत् उत्पादस्य डिजाइनस्य प्रकारस्य च उपरि निर्भरं भवति । लाभांश-दातृ-उत्पादाः लाभांश-माध्यमेन निवेशकान् पुरस्कृत्य ददति, यदा तु नियत-आय-उत्पादाः स्थिरं प्रतिफलं ददति ।
अनेकाः उद्योगस्य अन्तःस्थजनाः पत्रकारैः अवदन् यत् पेन्शनवित्तीयउत्पादानाम् सम्पत्तिविनियोगः सामान्यतया नियत-आय-सम्पत्तौ केन्द्रितः भवति, यत्र इक्विटी-सम्पत्त्याः भिन्नाः अनुपाताः सन्ति परन्तु स्थिर-आय-सम्पत्त्याः एव न्यूनाः उपजाः भवन्ति, येन समग्रं प्रतिफलं प्रभावितं भवति ।
२०२३ तमस्य वर्षस्य अन्ते पुयी स्टैण्डर्डस्य सांख्यिकीयदत्तांशस्य अनुसारं पेन्शनवित्तीयउत्पादानाम् अन्तर्निहितसम्पत्तयः मुख्यतया अमानक, बन्धक, सम्पत्तिप्रबन्धनउत्पादयोः कृते आवंटिताः सन्ति शीर्षदशधारकबन्धनेषु वाणिज्यिकबैङ्कानां द्वितीयकपूञ्जीबन्धनानि, वाणिज्यिकबैङ्कानां शाश्वतबन्धनानि च सूचीयां शीर्षस्थाने सन्ति । सम्पत्ति-अभावस्य पृष्ठभूमितः अस्मिन् वर्षे बङ्कैः गौण-पूञ्जी-बाण्ड्-निर्गमने अपि त्वरितता कृता अस्ति, वर्तमान-सरासरी-व्याज-दरः प्रायः २.५% अस्ति, तथा च आवंटनस्य व्यय-प्रभावशीलता च क्रमेण न्यूनता अभवत्
"बृहद्रूपेण स्थिर-आय-उत्पादानाम् आवंटनं कुर्वन् पेन्शन-वित्तीय-प्रबन्धनस्य कृते अस्मिन् वर्षे अन्तर्निहित-सम्पत्त्याः व्याज-दर-स्तरः अत्यन्तं न्यूनः अभवत्, येन उत्पादस्य एव कार्य-प्रदर्शनस्य आवश्यकताः पूर्तयितुं कठिनं भवति- राज्यात्। स्वामित्वयुक्तः बैंकः पत्रकारैः उक्तवान्।
पेन्शनवित्तीयउत्पादैः प्रदर्शितानां कार्यप्रदर्शनमापदण्डानां आधारेण न्याय्यं चेत्, ते वास्तविकप्रतिफलप्रदर्शनात् तथा च अन्तर्निहितसम्पत्त्याः प्रतिफलनदरात् महत्त्वपूर्णतया अधिकाः सन्ति तेषु आईसीबीसी धनप्रबन्धनस्य उत्पादप्रदर्शनमापदण्डः ५% तः ७%, एवरब्राइट् वित्तीयप्रबन्धनस्य कार्यप्रदर्शनमापदण्डः ५.८%, सीसीबी धनप्रबन्धनस्य तथा सीएमबी धनप्रबन्धनस्य उत्पादप्रदर्शनमापदण्डः ५.८% तः ८% यावत् अस्ति पुयी मानकदत्तांशस्य अनुसारं ५१ पेन्शनवित्तीयउत्पादानाम् वार्षिकप्रतिफलस्य दरः तेषां स्थापनायाः अनन्तरं प्रायः २.३७% अस्ति, तथा च विगतमासे वार्षिकप्रतिफलस्य दरः -२.३२% आसीत्, यत् कार्यप्रदर्शनतुलनामापदण्डात् दूरं न्यूनम् अस्ति
पूर्वोक्तेन व्यक्तिना अपि उक्तं यत् वर्तमानस्य व्याजदराणां पतनस्य अस्थिरस्य च शेयरबजारस्य च सम्मुखे सेवानिवृत्तिवित्तीयउत्पादानाम् कृते निर्धारितं उच्च-उत्पादन-लक्ष्यं प्राप्तुं अधिकं कठिनं जातम्, अतः अद्यापि बहु दूरं गन्तव्यम् अस्ति उच्च उद्धरणं प्राप्य।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया