समाचारं

“अमेरिकादेशः अद्यापि अग्रणीः अस्ति, चीनदेशः च द्रुतगत्या अन्तरं निमीलति।”

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश "प्रकृति" पूरकम् : एआइ-संशोधन-उत्पादस्य वृद्धौ शीर्ष-१० संस्थासु ६ चीनदेशस्य सन्ति
ब्रिटिश "प्रकृति" इत्यस्य नवप्रकाशितं पूरकं "nature index 2024 artificial intelligence (ai)" दर्शयति यत् 2019 तः 2023 पर्यन्तं प्रकृतिसूचकाङ्के ai अनुसन्धानस्य उत्पादनस्य सर्वाधिकं वृद्धिं कृतवन्तः 10 संस्थासु 6 चीनदेशस्य सन्ति
"प्रकृतिसूचकाङ्कः २०२४एआइ" इत्यनेन अन्तिमेषु वर्षेषु क्षेत्रस्य आश्चर्यजनकवृद्धिदरः एआइ-संशोधनस्य प्रमुखाः योगदानकर्तारः च दर्शिताः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् नेचर इन्डेक्स पत्रिकासु प्रकाशितं एआइ-संशोधनं तीव्रगत्या वर्धमानम् अस्ति । २०१९ तः २०२३ पर्यन्तं अमेरिकी-एआइ-संशोधनस्य भागः प्रायः दुगुणः अभवत्, यदा तु चीनस्य एआइ-संशोधनस्य भागः तस्मिन् एव काले पञ्चगुणाधिकः वर्धितः२०२३ तमे वर्षे यावत् एआइ-संशोधने अमेरिकादेशः अद्यापि अग्रणीः भविष्यति, चीन-अमेरिका-देशयोः मध्ये अन्तरं तीव्रगत्या संकुचितं भवति ।
प्रकृतिसूचकाङ्कस्य संकलनं नियमितरूपेण च अन्तर्राष्ट्रीयप्रसिद्धस्य विज्ञानप्रौद्योगिकीप्रकाशनसङ्गठनस्य "स्प्रिंगर् नेचर ग्रुप्" इत्यस्य सहायककम्पनीद्वारा भवति एतत् उच्चगुणवत्तायुक्तेषु पत्रिकासु प्रकाशितानां वैज्ञानिकसंशोधनपत्राणां, एतेषु अध्ययनेषु प्रासंगिकसंस्थानां, देशानाम् अथवा क्षेत्राणां योगदानस्य निरीक्षणं करोति ।
स्रोत |.cctv news client
प्रतिवेदन/प्रतिक्रिया