समाचारं

letv इत्यस्य उच्चपरिभाषा-श्रव्य-वीडियो-पारिस्थितिकी-रणनीतिः उन्नयनं करोति, तथा च tencent cloud-इत्येतत् मेघ-परिवर्तनस्य साक्षात्कारे सहायकं भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के चीनदेशस्य सुप्रसिद्धा व्यापक-अन्तर्जाल-कम्पनी letv, tencent cloud च आधिकारिकतया बीजिंग-नगरे रणनीतिक-सहकार्य-सम्झौते हस्ताक्षरं कृतवन्तौ, यत् letv कृते उच्च-परिभाषा-श्रव्य-वीडियो-वीडियो-पारिस्थितिकी-परिवर्तने महत्त्वपूर्णं कदमम् अभवत् रणनीतिकहस्ताक्षरसमारोहे लेटीवी-सीईओ झाङ्ग-वी, लेटीवी-सीटीओ वाङ्ग-होङ्गगुआङ्ग्, टेन्सेण्ट्-क्लाउड्-व्यापार-उपाध्यक्षः काङ्ग-कुओ च भागं गृहीतवन्तः ।
सम्झौतेः अनुसारं द्वयोः पक्षयोः क्लाउड् कम्प्यूटिङ्ग् क्षेत्रे टेन्सेण्ट् क्लाउड् इत्यस्य सशक्ततांत्रिकलाभानां आधारेण गहनसहकार्यं भविष्यति, यत्र सर्वरः, भण्डारणं, आँकडाकोषः, संजालः, सॉफ्टवेयरः, बृहत् आँकडा च सन्ति अस्य सहकार्यस्य उद्देश्यं क्लाउड् कम्प्यूटिङ्ग् प्रौद्योगिक्याः माध्यमेन letv इत्यस्य विडियोव्यापारस्य क्लाउड् परिवर्तनं प्रवर्धयितुं letv इत्यस्य कृते अधिकं कुशलं, लचीलं, स्केलेबलं च it आर्किटेक्चरं निर्मातुं च अस्ति।
स्मार्ट हार्डवेयर तथा सामग्री पारिस्थितिकी क्षेत्रेषु व्यापकप्रभावयुक्ता कम्पनीरूपेण लेटीवी इत्यनेन हालवर्षेषु चलचित्र-दूरदर्शन-उद्योगस्य स्मार्टटर्मिनलस्य च आधारेण "मञ्च + सामग्री + टर्मिनल् + अनुप्रयोग" इत्यस्य विविध-पारिस्थितिकीतन्त्रस्य निर्माणं कृतम् अस्ति परन्तु डिजिटलयुगस्य तीव्रविकासेन सह letv इत्यस्य मूल idc (internet data center) इत्यस्य उन्नयनं परिवर्तनं च, व्ययस्य अनुकूलनं, सेवागुणवत्तासुधारः इत्यादीनां बहुविधचुनौत्यस्य सामना भवति बाजारपरिवर्तनस्य अनुकूलतां प्राप्तुं व्यावसायिकविकासस्य आवश्यकतानां पूर्तये च letv इत्यनेन स्वस्य idc इत्येतत् tencent cloud इत्यत्र प्रवासयितुं प्रौद्योगिकी एकीकरणं, संसाधनानाम् अनुकूलनं, संयुक्तनवाचारं च गहनसहकार्यं प्रारब्धं कर्तुं निर्णयः कृतः
उद्योगस्य प्रमुखः क्लाउड् कम्प्यूटिङ्ग् सेवाप्रदाता इति नाम्ना tencent cloud इत्यस्य वैश्विकजालनोड् तथा कुशलसामग्रीवितरणजाल cdn letv video इत्यस्य सामग्रीं सेवां च उपयोक्तृभ्यः शीघ्रं प्रसारयितुं साहाय्यं करिष्यति। क्लाउड् बहु-उपलब्धता-क्षेत्र-नियोजनस्य, वास्तविक-समय-बैकअप-इत्यादीनां उपायानां माध्यमेन letv उपयोक्तृभ्यः अधिक-स्थिर-उच्च-गति-वीडियो-सामग्री-सेवाः प्रदातुं समर्थः भविष्यति तस्मिन् एव काले tencent cloud इत्यस्य तकनीकीसमर्थनस्य उपरि अवलम्ब्य letv स्वस्य विशालं विडियो सामग्रीं उत्तमरीत्या प्रबन्धयिष्यति, सामग्रीयाः गतिशीलं अद्यतनं लचीलं समायोजनं च प्राप्स्यति, उपयोक्तृ-अनुभवं च अधिकं वर्धयिष्यति
letv ceo zhang wei इत्यनेन हस्ताक्षरसमारोहे उक्तं यत् "वीडियोसेवानां कृते क्लाउड् कम्प्यूटिङ्ग् तथा च बृहत् आँकडानां अभिगमनस्य अतिरिक्तं letv सक्रियरूपेण विविधव्यापारविकासदिशानां अन्वेषणं कुर्वन् अस्ति। tencent cloud इत्यनेन सह एतत् सामरिकसहकार्यं न केवलं letv इत्यस्य उच्चपरिभाषायाः श्रव्यस्य प्रचारं करिष्यति तथा च video विडियो पारिस्थितिकीतन्त्रस्य परिवर्तनेन अस्माकं कृते अधिकाः नवीनतायाः अवसराः, विपण्यस्य अवसराः च आगमिष्यन्ति।" सः एतदपि प्रकटितवान् यत् लेटीवी सामग्रीपारिस्थितिकीशास्त्रे स्मार्टहार्डवेयरे च स्वस्य लाभस्य लाभं निरन्तरं प्रदास्यति यत् उपयोक्तृभ्यः प्रौद्योगिकी नवीनतां उपयोक्तृअनुभवस्य अनुकूलनं च प्रदास्यति। अधिकविविधतां प्रदास्यति तथा व्यक्तिगतसामग्रीसेवाः।
टेन्सेन्ट् क्लाउड् इत्यस्य व्यापारकार्याणां उपाध्यक्षः कोङ्ग कुई इत्यनेन उक्तं यत्, "लेटीवी-टेन्सेन्ट् क्लाउड् इत्येतयोः मध्ये सामरिकसहकार्यं उद्योगे प्रदर्शनरूपेण कार्यं करिष्यति। द्वयोः पक्षयोः सफलसहकार्यस्य माध्यमेन अधिकानि कम्पनयः मूल्यं साक्षात्कर्तुं प्रोत्साहिताः भविष्यन्ति क्लाउड् कम्प्यूटिङ्ग् इत्यस्य उद्योगस्य डिजिटलरूपान्तरणं च विडियो इकोसिस्टम् इत्यस्य समन्वितं विकासं च प्रवर्धयन्ति” इति ।
एषः सामरिकः सहकार्यः न केवलं उच्चपरिभाषा-श्रव्य-वीडियो-पारिस्थितिक-परिवर्तने letv-संस्थायाः महत्त्वपूर्ण-प्रगतिं चिह्नयति, अपितु सम्पूर्ण-उद्योगस्य डिजिटल-परिवर्तनस्य कृते उपयोगी-सन्दर्भं सन्दर्भं च प्रदाति |. क्लाउड् कम्प्यूटिंग प्रौद्योगिक्याः निरन्तरविकासेन लोकप्रियतायाः च सह भविष्ये श्रव्यदृश्यमनोरञ्जनपारिस्थितिकीतन्त्रे अधिकाधिकप्रौद्योगिकीनवाचारस्य उपयोक्तृअनुभवस्य अनुकूलनस्य च आवश्यकता भविष्यति letv तथा tencent cloud इत्येतयोः मध्ये शक्तिशाली गठबन्धनं निःसंदेहं उपयोक्तृभ्यः अधिकगुणवत्तायुक्तं सुविधाजनकं च विडियोसेवानुभवं आनयिष्यति।
सम्पादकः rwzh4
प्रतिवेदन/प्रतिक्रिया