समाचारं

चेन् मेङ्गः पेरिस् ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्तुं कथयति, लज्जाजनकविषयाणां सम्मुखीभवति, तस्य सारांशं च १९ शब्देषु करोति, प्रत्येकं शब्दं हृदयं स्पृशति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पङ्क्तिबद्धरूपेण बहवः स्पर्धाः त्यक्त्वा चेन् मेङ्गः किं व्यस्तः अस्ति ? अन्ततः उत्तरं प्रकाशितं भवति।

पेरिस्-ओलम्पिक-क्रीडायाः अनन्तरं चेन् मेङ्ग् मकाऊ-चैम्पियनशिप्-क्रीडायां न दृश्यते स्म, तदनन्तरं बीजिंग-ग्राण्ड्-स्लैम्-एशिया-चैम्पियनशिप्-क्रीडायाः रोस्टर्-मध्ये चेन् मेङ्ग्-इत्यस्य नाम न दृष्टम्

अतः चेन् मेङ्गः किं व्यस्तः अस्ति ? विभिन्नेषु क्रियाकलापेषु विज्ञापनसमर्थनेषु च भागं ग्रहीतुं अतिरिक्तं चेन् मेङ्गः महाविद्यालयस्य छात्रैः सह पेरिस् ओलम्पिकस्य अनुभवं साझां कर्तुं सुप्रसिद्धविश्वविद्यालये अपि आगतः घटनास्थले चेन् मेङ्ग इत्यनेन पृष्टं यत् सः २६ वर्षे प्रथमं विश्वविजेतृत्वं प्राप्तवान् वा भवान् बहु विलम्बं कर्तुं भीतः अस्ति वा?

एतादृशस्य लज्जाजनकस्य विषयस्य सम्मुखे चेन् मेङ्गः शान्ततया उत्तरं दत्तवती यत् प्रत्येकं युगस्य भिन्नानि मूल्यानि सन्ति यदा चेन् मेङ्गः १९ शब्देषु तस्य सारांशं दत्तवती यत् न केवलं सा विजयस्य आनन्दं प्राप्तवती स्वर्णपदकं, आत्मनः पराजयस्य प्रक्रिया च।

चेन् मेङ्ग इत्यस्य पसन्दं येषां प्रशंसकानां कृते एते १९ शब्दाः हृदयविदारकाः सहानुभूतिपूर्णाः च इति वक्तुं शक्यन्ते ।

चेन् मेङ्गस्य यात्रा सुलभा नासीत् । सः १३ वर्षे राष्ट्रिय-टेबलटेनिस्-दले प्रविष्टवान्, परन्तु २६ वर्षीयः यावत् प्रथमं विश्वश्रृङ्खला-विजेतृत्वं न प्राप्तवान् । यदा चेन् मेङ्गः राष्ट्रिय-मेज-टेनिस्-दलस्य प्रथमदले आसीत् तदा वाङ्ग-नान्, झाङ्ग-यिनिङ्ग् च निवृत्तौ आस्ताम्, राष्ट्रिय-मेज-टेनिस्-दलः च एकस्मिन् युगे प्रविष्टवान् यत्र गुओ युए, गुओ यान्, ली क्षियाओक्सिया, डिङ्ग् निङ्ग्, लियू शिवेन् च सर्वे आसन् सौन्दर्यार्थं स्पर्धां कुर्वन् ।

पश्चात् गुओ यान्, गुओ युए च राष्ट्रियदलात् निवृत्तौ, राष्ट्रिय टेबलटेनिसदलं च ली जिओक्सिया, डिङ्ग निङ्ग, लियू शिवेन् इत्येतयोः युगे प्रविष्टवान् awkward and he could only play some tours इति भ्रमणस्य राज्ञी इति अपि प्रसिद्धम्।

पश्चात् ली क्षियाओक्सिया अपि राष्ट्रिय टेबलटेनिस्-दलात् बहिः क्षीणः अभवत्, चेन् मेङ्ग् इत्यस्य अधिकानि अवसरानि प्राप्तानि तथापि गृहे आयोजिते एशिया-चैम्पियनशिप्-क्रीडायां १७ वर्षीयः मिउ हिरानोः पङ्क्तिबद्धरूपेण डिङ्ग् निङ्ग्, झू युलिंग् च पराजितवान्, विजयं च प्राप्तवान् अन्तिमपक्षे ३-३ इति स्कोरेन चेन् मेङ्गः निर्मूलितः ।

एकवर्षेण अनन्तरं जकार्ता एशियाईक्रीडायां चेन् मेङ्गः नवजातस्य वाङ्ग मन्यु इत्यनेन सह पराजितः अभवत्, महिलानां एकलविजेतृत्वं च त्यक्तवती ।

अस्मिन् समये राष्ट्रिय टेबलटेनिस् महिलादले सन यिङ्ग्शा, वाङ्ग मन्यु इत्यादयः युवानः उद्भवितुं आरब्धाः, यदा तु डिङ्ग् निङ्ग्, लियू शिवेन्, झू युलिङ्ग् च अद्यापि अन्तर्जालद्वारा सन्ति

दलस्य अन्तः अस्मिन् उच्चदबावयुक्ते स्पर्धावातावरणे चेन् मेङ्गः अद्यापि चुपचापं क्रीडितुं परिश्रमं कृतवान्, क्षणिकरूपेण प्रगतिम् अकरोत् अन्ते २६ वर्षे सः विश्वकप-एकल-विजेतृत्वं प्राप्तवान्, टोक्यो-ओलम्पिक-क्रीडायां भागं गृहीतवान्, विजयं च प्राप्तवान् युगलस्य उपाधिः । टोक्यो ओलम्पिकस्य अनन्तरं चेन् मेङ्गस्य स्थितिः क्षीणतां गच्छति स्म पूर्वस्य प्रथमक्रमाङ्कस्य राष्ट्रियटेबलटेनिस्क्रीडकस्य स्थाने सन यिंगशा इति क्रीडाङ्गणं कृतम्, परन्तु सा मौनेन स्थास्यति।

पेरिस-ओलम्पिकस्य सज्जतायाः सम्पूर्णे कालखण्डे चेन् मेङ्गस्य प्रदर्शनस्य उपरितनसीमा सन यिंगशा-वाङ्ग-मान्यु-योः इव उत्तमः नासीत् तथापि अन्तिमे ओलम्पिक-महिला-एकल-योग्यता-युद्धे चेन् मेङ्ग-सुन-यिङ्गशा-योः अन्तिमः हसः अभवत् पेरिस् ओलम्पिकक्रीडायां चेन् मेङ्गः पुनः प्रियं सन यिङ्ग्शां पराजय्य पुनः महिलानां एकलस्वर्णपदकस्य रक्षणं कृतवती ।

ओलम्पिकक्रीडाद्वये चत्वारि स्वर्णपदकानि प्राप्य चेन् मेङ्गः स्वकीयं आख्यायिकां लिखितवान् ।

परिणामः आनन्ददायकः अस्ति, परन्तु प्रक्रिया कष्टप्रदः अस्ति यदा सः महिलानां एकलस्पर्धायां योग्यतां प्राप्तवान् तदा आरभ्य चेन् मेङ्गः साइबरहिंसायाः सामनां कृतवान् वस्तुतः राष्ट्रिय टेबलटेनिसदलस्य प्रत्येकः खिलाडी अभवत् प्रशंसकैः आक्रमणं कृतम् तथापि सापेक्षतया चेन् मेङ्ग् अधिकानि आक्रमणानि प्राप्तवान् ।

नूतनं ओलम्पिकचक्रं आरब्धम् अस्ति चेन् मेङ्गः पङ्क्तिबद्धरूपेण बहुषु आयोजनेषु अनुपस्थिता अस्ति वा, सा लॉस एन्जल्स ओलम्पिकपर्यन्तं स्थातुं शक्नोति वा, तस्याः आशाः क्रमेण संकुचन्ति। परन्तु चेन् मेङ्ग इत्यस्याः कृते २०२५ तमे वर्षे विश्वटेबलटेनिस् एकलस्पर्धायां भागं ग्रहीतुं अद्यापि सम्भवति, यतः तस्याः अद्यापि ग्राण्डस्लैम्-स्वप्नः अस्ति यत् सा अद्यापि न पूर्णवती

यदि चेन् मेङ्गः तावत्पर्यन्तं स्पर्धायां भागं न गृहीतवान् तर्हि प्रायः निश्चितं यत् दामेङ्गः यथार्थतया राष्ट्रियटेबलटेनिसदलस्य विदां करिष्यति।