समाचारं

अन्तर्जालः जनकल्याणं कथं दीर्घकालं यावत् स्थातुं शक्नोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे ९९ दानदिवसः आधिकारिकतया "जिउजिउ दानदिवसः" इति उन्नतः अभवत्, यस्य अर्थः "दशवर्षपर्यन्तं दीर्घकालं यावत् सत्कर्म करणं" इति । चीनस्य अन्तर्जालजनकल्याणस्य मापदण्डरूपेण उन्नतः "जिउजिउ दान महोत्सवः" जनकल्याणं अधिकं स्थायित्वं कथं कर्तुं शक्नोति?
tencent इत्यस्य जनकल्याणस्य गहनसहकार्यमञ्चरूपेण qq browser इत्यनेन स्वकीयं उत्तरं दत्तम्: स्वस्य अन्वेषणक्षमतायां तथा च एकस्य सेलिब्रिटी जनकल्याणपारिस्थितिकीनिर्माणस्य उपरि निर्भरं कृत्वा, 99 जनकल्याणदिवसस्य पञ्चवर्षेभ्यः क्रमशः गभीररूपेण भागं गृहीतवान् अस्ति "अन्वेषण + जनकल्याण + प्रसिद्धि" मॉडल, येन सद्विषयाणि दीर्घकालं यावत् स्थास्यन्ति।
सुविधाजनक अन्वेषणं जनकल्याणं भवतः अङ्गुलीयपुटे स्थापयति
जनकल्याणसूचनायाः दैनन्दिनप्रक्रियायां जनाः प्रायः भ्रान्त्या मन्यन्ते यत् अन्वेषणस्य कठिनतायाः कारणात् प्रासंगिकसूचनाः दुर्लभाः सन्ति । एतस्याः घटनायाः आधारेण "yiqi search" इति जनकल्याणयोजना प्रारब्धवती उपयोक्तारः जनकल्याणकारीकीवर्डं अन्वेष्य प्रेमबिन्दून् प्राप्तुं शक्नुवन्ति अथवा सम्बन्धितसामग्री द्रष्टुं क्लिक् कर्तुं शक्नुवन्ति, यस्य उपयोगेन जनकल्याणपरियोजनानां कृते एक्सपोजरं वर्धयितुं साहाय्यं कर्तुं शक्यते तथा च साक्षात्कारः कर्तुं शक्यते अन्वेषण-आधारित अन्वेषण". जनकल्याण".
कल्पयतु, प्रत्येकं वारं भवन्तः जनकल्याणसम्बद्धानि कीवर्ड्स अन्वेषणं कुर्वन्ति, भवन्तः जनकल्याणपरियोजनानां सहायतां कर्तुं शक्नुवन्ति।
"२०२३ "यिकी अन्वेषण" वार्षिकप्रतिवेदनानुसारं, २०२३ तमे वर्षे एव ५.१२ मिलियनतः अधिकाः जनाः अन्वेषणद्वारा "यिकी अन्वेषण" क्षेत्रे प्रवेशं कृतवन्तः, एकलक्षं जनाः जनकल्याणपरियोजनासु दीर्घकालं यावत् ध्यानं दत्तवन्तः
अस्मिन् वर्षे जिउजिउ दान महोत्सवे “दानसम्बद्धाः शताधिकाः कीवर्डाः यथा “दान”, “बालानां सहायता” तथा “ग्राम्यक्षेत्रस्य रक्षणम्” इत्यादीनां अन्वेषणं कृत्वा “मम दान” क्षेत्रे प्रवेशं कुर्वन्तु तथा च 97 कृते 129 प्रसिद्धैः सह सम्मिलिताः भवेयुः दानप्रकल्पाय स्वप्रेम दानं कुर्वन्तु।
"अन्वेषणं सामग्रीं च प्रदातुं सूचनासेवामञ्चः इति नाम्ना अत्र प्रतिदिनं बहुसंख्याकाः उपयोक्तारः सूचनां अन्वेषयन्ति। प्रत्येकं सक्रियं अन्वेषणं चिन्तायाः चिह्नम् अस्ति। वयं आशास्महे यत् उपयोक्तृणां जनकल्याणस्य च मध्ये दूरं न्यूनीकर्तुं शक्नुमः, येन सर्वे भागं गृह्णीयुः more conveniently "जन कल्याण" इति "yiqi search" जनकल्याणयोजनायाः प्रायोजकः qq browser इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
सिंघुआ विश्वविद्यालयस्य लोकनीतिप्रबन्धनविद्यालयस्य सहायकप्रोफेसरः, सिङ्घुआविश्वविद्यालयस्य परोपकारसंस्थायाः उपनिदेशकः च जिया ज़ीजिन् "चीनीपरोपकारी" इत्यनेन सह साक्षात्कारे सूचितवान् यत् टेनसेण्ट् चैरिटी ९९ चैरिटी डे इत्यादीनां समयनोड् इत्यस्य उपयोगं लाभान्वितुं करोति सर्वेषां पक्षानाम् दानकार्य्ये भागं ग्रहीतुं स्वकीया पद्धतिः सञ्चयितुं च, "सम्प्रति ९९ दानदिवसः एकस्मात् समयबिन्दुतः वर्षपर्यन्तं दानकार्य्ये नियमितभागित्वं प्रति परिणतम् अस्ति।
जनकल्याणं दैनन्दिनं आदतं कर्तुं आदर्शानां नवीनतां कुर्वन्तु
पेरिस-ओलम्पिकस्य रोमाञ्चकारीं विडियो दृष्ट्वा, पसन्दं च कृत्वा, भवान् वस्तुतः किङ्घाई-प्रान्तस्य युशु-पर्वतेषु बालकानां कृते क्रीडाङ्गणं दानं कृत्वा निर्माणे योगदानं दत्तवान् |. अन्तिमेषु वर्षेषु अन्तर्जालजनकल्याणस्य नवीनतायाः विविधप्रवृत्तिः दर्शिता अस्ति ।
२०१४ तमे वर्षे आइस बकेट् चैलेन्ज इत्यनेन विश्वं तूफानेन गृहीतम् । चीनदेशे सर्वेषां वर्गानां प्रमुखानां सहभागितायाः कारणात् एएलएस इत्यादीनि रोगाः जनसामान्यस्य कृते ज्ञाताः अभवन्, नूतनेन जनकल्याणकारीप्रतिरूपेन, बाधारहितेन सहभागितायाः पद्धत्या च सर्वे हिमबाल्टीचुनौत्यस्य सहभागिनः सन्ति तथा च संचारकः । एतेन यत् विशालं ध्यानं जातम्, तत् द्रष्टुं कठिनं न भवति यत् जनकल्याणं कथं जनकल्याणं आकर्षयितुं शक्नोति तथा च उपयोक्तृभ्यः जनकल्याणे यथार्थतया भागं ग्रहीतुं केषां पद्धतीनां उपयोगः कर्तुं शक्यते इति एतत् किञ्चित् यत् अन्तर्जालयुगे जनकल्याणस्य विचारः आवश्यकः अस्ति .
चित्रकला, संगीतसङ्गीतं, विडियो दर्शनं च पसन्दं च... हालवर्षेषु qq browser इत्यनेन विविधाः अभिनवजनकल्याणमाडलाः परिदृश्याः च अन्वेषणं निरन्तरं कृतम् अस्ति अधिकानि रोचकाः अन्तरक्रियाशीलाः च जनकल्याणविधयः उपयोक्तृभ्यः मनोरञ्जनस्य अनुभवं कर्तुं शक्नुवन्ति तथा च जनकल्याणे अपि योगदानं ददति .एकं बलं यत् उपयोक्तृणां भागं ग्रहीतुं उत्साहं बहु संयोजयति।
२०२३ तमे वर्षे क्यूक्यू ब्राउजर् इत्यनेन "स्टार चैलेन्ज" इति आयोजनं कृतम् यत् जनसामान्यं प्रति आटिस्टिकसमूहं चित्रस्य शक्तिद्वारा ऑनलाइन-अफलाइन-रूपेण च द्रष्टुं आह्वानं कृतम् । एकः प्रतिभागी पत्रकारैः सह अवदत् यत् एकस्य आव्हानस्य लोकप्रियता अल्पकालीनः भवति, परन्तु दुर्लभरोगसमूहस्य सम्मुखे "वेदनाचुनौत्यं" दीर्घकालीनम् अस्ति, केवलं समग्रसमाजस्य ध्यानं बलं च सङ्गृह्य दुर्लभरोगसमूहः उष्णतां अनुभवितुं शक्नोति यथा ते अग्रे गच्छन्ति। अस्मिन् वर्षे जिउजिउ दान महोत्सवे यावत् भवन्तः प्रासंगिकानि दान-वीडियानि पश्यन्ति तावत् यावत् भवन्तः समये दानं कर्तुं शक्नुवन्ति, येन प्रत्येकस्य उपयोक्तुः कृते दानं दैनन्दिन-अभ्यासः भवति।
अन्तर्जालमञ्चेषु जनकल्याणक्रियाकलापानाम् नवीनता उपयोक्तृणां ऑनलाइनव्यवहारं जनकल्याणकारी उपक्रमानाम् समर्थने परिवर्त्य जनकल्याणं दैनन्दिनजीवने अधिकं एकीकृतं करोति। एतादृशः नवीनता न केवलं सीमापारसहकार्यं प्रवर्धयति, अपितु सामाजिकसमस्यानां समाधानार्थं नूतनान् विचारान् समाधानं च प्रदातुं प्रौद्योगिकीनवाचारस्य सामाजिकभागित्वस्य च उपयोगं करोति
सेलिब्रिटी इफेक्ट् प्रभावं प्रवर्धयति एव
जनकल्याणं कथं दीर्घकालं यावत् स्थास्यति ? पूर्वमेव जनकल्याणस्य चिन्ता येषां जनानां कृते अधिकसुलभतया भागं ग्रहीतुं अनुमतिः दत्ता तदतिरिक्तं ये जनाः जनकल्याणस्य विषये ध्यानं न दत्तवन्तः तेषां लोककल्याणे भागं ग्रहीतुं कथं समर्थाः भवेयुः इति अपि महत्त्वपूर्णः विषयः अस्ति
"सेलिब्रिटी दानस्य महत्तमं मूल्यं केवलं सः व्यक्तिगतरूपेण कियत् धनं दानं करोति इति यावत् सीमितं नास्ति, अपितु तस्य प्रभावः। ते सहस्राणि जनान् एकत्र दानं कर्तुं नेष्यन्ति, एशिया परोपकारसंशोधनसंस्थायाः शोधकर्त्ता हुआङ्ग ली इत्यनेन " 10-घण्टा दान रिले" लाइव प्रसारण zhong परिचय।
अस्मिन् वर्षे जिउजिउ दानमहोत्सवे १२९ प्रसिद्धाः संयुक्तरूपेण अन्तर्जालमञ्चस्य माध्यमेन प्रेमदानार्थं नेटिजन्स् आमन्त्रितवन्तः। यावत् यावत् नेटिजनाः परिचर्याशीलानाम् प्रसिद्धानां नामानि अन्विष्यन्ति तावत् ते "बालानां रक्षणम्", "वृद्धानां रक्षणम्", "जीवनस्य रक्षणम्" "ग्राम्यक्षेत्रस्य रक्षणम्" इति चतुर्षु क्षेत्रेषु ९७ जनकल्याणपरियोजनानि पश्यन्ति यत् ते गृहीतवन्तः परियोजनायाः समर्थनार्थं दानं दातुं नेतृत्वं कुर्वन्ति।
"प्रसिद्धानां स्वकीयः प्रभामण्डलं भवति, तेषां प्रत्येकं चालनं बहु ध्यानं प्राप्स्यति। दानकार्यं कुर्वन् विश्वासः सर्वाधिकं महत्त्वपूर्णः विषयः भवति।" cycle from once every three months to one month.
अवगम्यते यत् जनकल्याणपरियोजनानां प्रवर्तकः qq browser इत्यनेन जनकल्याणसूचनायाः अन्वेषणात् सटीकवितरणात् आरभ्य जनकल्याणकारीक्रियाकलापानाम् संचालनं यावत् जनकल्याणपरिणामानां समये प्रतिक्रियापर्यन्तं पूर्णं बन्दपाशं निर्मातुं स्वस्य उत्पादक्षमतानां उपयोगः कृतः अस्ति . अस्मिन् वर्षे प्रारब्धे "मम दानं" इति मुखपृष्ठे उपयोक्तारः सहजतया दानस्य राशिं, दानस्य परियोजनां, दानस्य समयं इत्यादीन् जाँचयितुं शक्नुवन्ति।ते सहभागिनां दानपरियोजनानां विवरणं द्रष्टुं, प्रथमवारं परियोजनायाः प्रगतिम् अवगन्तुं च प्रत्यक्षतया क्लिक् कर्तुं शक्नुवन्ति, तथा परियोजनायाः सह अधिकदीर्घकालीनसम्बन्धं स्थापयितुं।
qq browser इत्यस्य प्रभारी व्यक्तिः अवदत् यत् qq browser इत्यस्य माध्यमेन उपयोक्तृभिः दानपरियोजनाय दानं कृतं दानं १०,००० एकान्तवृद्धानां जनानां सहायतां करिष्यति, १०,००० ग्रामीणबालानां स्वप्नानां रक्षणं करिष्यति, दीर्घकालं यावत् १०,००० आवारा पशूनां उद्धारं करिष्यति च।
अधुना चीनीयजनानाम् दैनन्दिनजीवने दानं अधिकाधिकं समाकलितं भवति, सत्कर्म करणं विशिष्टतिथिषु विशिष्टदृश्येषु च सीमितं न भवति, अपितु कालान्तरे सत्कार्यं भवितुं शक्नोति
स्रोतः - गुआङ्गमिंग चित्राणि
प्रतिवेदन/प्रतिक्रिया