समाचारं

प्रथमे पेइयुआन् कलामहोत्सवे २० इन्क्यूबेट् मञ्चकर्मणां प्रदर्शनं भवति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"नवयुवाः, नवीनबाजारः, नवीनदृष्टिः" इति अवधारणायाः सह प्रथमः पेइयुआन् कलामहोत्सवः बीजिंगनगरे २० सितम्बर् तः २२ सितम्बर् पर्यन्तं आयोजितः । महोत्सवस्य उद्देश्यं युवानां मञ्चकलाप्रतिभानां मौलिकमञ्चकलाकृतीनां च कृते ऊष्मायनं, प्रदर्शनं, प्रचारं च मञ्चं निर्मातुं, चीनीयमञ्चकलाविकासे च नूतनजीवनशक्तिं प्रविष्टुं च अस्ति

प्रथमस्य पेइयुआन् कलामहोत्सवस्य उद्घाटननाटकात् एकः स्थिरः, "शिंग्ल्स् मध्ये" । (आयोजकेन प्रदत्तम्) २.

समाचारानुसारं अस्मिन् पेइयुआन् कलामहोत्सवे २० ऊष्मायनकार्यं प्रदर्शितं भविष्यति, यत्र नाटकानि, युए ओपेरा, बालनाटकानि, संगीतमयनाटकानि, ध्वनिनाटकानि, स्थापनानाटकानि इत्यादयः, ऐतिहासिककथाः, भविष्यस्य विज्ञानकथा, वास्तविकजीवनं, सस्पेन्स इत्यादयः च सन्ति .विषयः शैली च । महोत्सवे नूतनानां प्रदर्शनकलास्थानानां विकासप्रवृत्तिः, कृत्रिमबुद्धिः तथा साहित्यिककलासृष्टिः, नाटककृतीनां चलच्चित्रदूरदर्शनरूपान्तरणं, महिलासृजनात्मकदृष्टिकोणानि च इत्यादिषु विषयेषु केन्द्रीकृताः अनेके संवादाः गोष्ठीः च आयोजिताः

पेइयुआन् कला महोत्सवस्य उत्पत्तिः २०१९ तमे वर्षे प्रारब्धस्य "पेइयुआन् युवा नाट्यप्रतिभाप्रशिक्षणस्य रेपर्टरी ऊष्मायनमञ्चात्" अभवत् । विगतपञ्चवर्षेषु मञ्चेन १४७ कार्याणि इन्क्यूबेशनं कृतम्, तथा च क्रमेण चीनदेशे अधिकप्रभावशाली मञ्चकलाप्रतिभासमर्थनम्, कार्योन्नयनपरियोजना च अभवत् (संवाददाता बाई यिंग) २.

प्रतिवेदन/प्रतिक्रिया