समाचारं

युन्झोङ्ग जिन्शु丨एषः विशेषः "गलियारा" चीनदेशेन सह तस्य भाग्यं बद्धवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अली चीनदेशे व्यापारं कुर्वन् अफगानिस्तानदेशीयः अस्ति तस्य कारखाने चीनदेशे अतीव लोकप्रियं वस्तु अफगानिस्तानस्य पाइन-नट्स् उत्पाद्यते । चीन-अफगानिस्तानस्य "पाइन-नट्-वायु-गलियारस्य" उद्घाटनेन, पाइन-नट्-निर्यातस्य विस्तारेण च अलीबाबा-संस्थायाः पाइन-नट्-कारखानेषु अधिकाः श्रमिकाः नियुक्ताः, अधिकानि कार्याणि च प्रदत्तानि, येन बहवः जनानां जीवनं पूर्णतया परिवर्तितम्

अफगानिस्तानस्य काबुलनगरस्य ज़्मालेगयानवार-नगरे पाइन-नट्-कारखानस्य स्वामी अली इत्ययं कथयति यत् यदा सः प्रत्यक्षतया चीनदेशं प्रति उत्पादानाम् निर्यातं आरब्धवान् तदा आरभ्य कार्याणि वर्धितानि इति कारणतः बहवः जनाः तस्य कारखाने सम्मिलितुं चयनं कृतवन्तः। अली इत्यनेन उक्तं यत् अफगानिस्तानदेशे अधिकाधिकाः जनाः पाइन-अखरोट-सम्बद्धेषु कार्येषु निरताः सन्ति, अधिकाधिकजनानाम् परोक्षरूपेण साहाय्यं कर्तुं समर्थः इति सः अतीव गर्वितः अस्ति।

△हस्त-क्रमणं पाइन-अखरोटम्

“बेल्ट् एण्ड् रोड्” इति उपक्रमस्य संयुक्तरूपेण निर्माणस्य प्रस्तावेन सह अफगानिस्तानस्य पाइन-नट्स् चीनीयविपण्ये अन्तिमेषु वर्षेषु अत्यन्तं लोकप्रियाः अभवन् तस्मिन् एव काले अफगानिस्तानदेशे महत्त्वपूर्णं नगदसस्यत्वेन पाइन-नट्स्-विक्रयेण स्थानीयजनानाम् अपि मूर्तलाभः प्राप्तः ।

२०१८ तमे वर्षे चीन-अफगानिस्तान-सर्वकारयोः "चीनदेशं निर्यातितानां अफगानिस्तान-पाइन-नट्स्-इत्यस्य पादप-स्वच्छता-स्थितीनां विषये प्रोटोकॉल" इति हस्ताक्षरं कृतम् । उभयोः पक्षयोः संयुक्तप्रयत्नेन अफगानिस्तानस्य पाइन्-नट्-वृक्षस्य प्रथमं चार्टर्-विमानं प्रत्यक्षतया चीनदेशं प्रति उड्डीयत । ततः परं प्रतिवर्षं अफगानिस्तानस्य राजधानी काबुलतः चीनदेशस्य शाङ्घाईनगरं प्रति प्रत्यक्षतया ३००० तः ५००० टनपर्यन्तं पाइन-नट्-वृक्षाः उड्डीयन्ते, यत्र सम्पूर्णयात्रा ७ घण्टाभ्यः न्यूनं भवति चीन-अफगानिस्तानयोः मैत्रीपूर्णसहकार्यस्य कृते "पाइन् नट् एयर कॉरिडोर" महत्त्वपूर्णः कडिः अभवत् । २०२१ तमस्य वर्षस्य अगस्तमासे अफगानिस्तानस्य स्थितिः मौलिकरूपेण परिवर्तिता । अक्टोबर् मासे अफगानिस्तानस्य अन्तरिमसर्वकारस्य अनुरोधेन चीनदेशः तत्क्षणमेव स्वस्य चार्टर् विमानस्य अनुज्ञापत्रस्य नवीकरणं कृत्वा पुनः चीन-अफगानिस्तानस्य "पाइन् नट् एयर कॉरिडोर" उद्घाटितवान्

△अफगानिस्तानस्य पाइन-कृषकाः पाइन-शंकुं चिन्वन्ति

अली इत्यनेन उक्तं यत् २०१८ तमे वर्षे चीन-अरब-वायु-गलियारस्य उद्घाटनानन्तरं तेषां मालस्य निर्यातः वायु-भूमि-यान-यानेन कृतः । अस्मिन् वर्षे नूतनः पाइन-नट्-ऋतुः एकमासानन्तरं आरभ्यते, बम्पर-फसलस्य अपि अपेक्षा अस्ति । गतवर्षे उत्तमं अर्जनं कृत्वा अली नूतनत्रिमासे व्यापारस्य आशां पूर्णं करोति। अली उत्साहेन अवदत् यत् सम्प्रति ९०% पाइन-नट्-वृक्षाः चीनदेशं प्रति निर्यातिताः सन्ति ।

एकः व्यापारी इति नाम्ना अली चीनीयविपण्ये महत् महत्त्वं ददाति, चीनदेशाय विक्रीयमाणानां पाइन-नट्-वृक्षाणां गुणवत्तां सुनिश्चितं कर्तुम् इच्छति । कारखाने श्रमिकाः हस्तचलितरूपेण पाइन-नट्स् आकारानुसारं चतुर्षु वर्गेषु क्रमयन्ति, उत्तमौ वर्गौ चीनदेशाय विक्रीयन्ते । यथा यथा सम्पर्कः वर्धते स्म, तथैव चीनीयग्राहकानाम् सुविधायै सः २०२२ तमे वर्षे हाङ्गझौ-नगरे कम्पनीं पञ्जीकृत्य व्यापारस्य अनुज्ञापत्रं प्राप्तवान् ।

△अली पाइन अखरोट कारखाने व्यापार अनुज्ञापत्र

अली इत्यनेन उक्तं यत् चीन-अरब-देशयोः "पाइन-नट्-वायु-गलियारा" चीन-अफगानिस्तानयोः मैत्रीं सम्बद्धं करोति, तस्य भाग्यं चीनेन सह अपि सम्बद्धं करोति। चीनस्य दीर्घकालीनः इतिहासः संस्कृतिः च तं बहु आकर्षयति यदि अवसरः प्राप्यते तर्हि चीनदेशस्य अधिकानि स्थानानि भ्रमितुं आशास्ति। चीन-अफगानिस्तानयोः मैत्रीं प्रति सः स्नेहेन लिखितवान् यत् चीन-अफगानिस्तानयोः मैत्री चिरकालं यावत् समृद्धा भवतु!

△अली इत्यनेन इच्छा लिखिता यत् चीन-अफगानिस्तानयोः मैत्री दीर्घकालं यावत् स्थास्यतु, समृद्धा भवतु च

निर्माता |.मु ली निर्माता |

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया