समाचारं

डेविड् मेडिकल इत्यस्य संस्थापकः चेन् युन्किन् ८२ वर्षे अस्वस्थतायाः कारणेन मृतः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के सायं डेविड् मेडिकल इत्यनेन घोषितं यत् कम्पनीयाः संस्थापकः, नियन्त्रकः भागधारकः, वास्तविकनियन्त्रकाणां मध्ये एकः च चेन् युन्किन् २० सितम्बर् दिनाङ्के ८२ वर्षे रोगस्य अप्रभाविचिकित्सायाः कारणेन मृतः

संस्थापकः ८२ वर्षे मृतः

डेविड् मेडिकल इत्यनेन घोषितं यत् चेन् युन्किन् इत्यस्य परिवारात् कम्पनीयाः सूचना प्राप्ता यत् चेन् युन्किन् इत्यस्य रोगस्य अप्रभाविचिकित्सायाः कारणेन ८२ वर्षे २० सितम्बर् दिनाङ्के निधनं जातम्।

सार्वजनिकसूचनाः दर्शयन्ति यत् चेन् युन्किन् इत्यस्य जन्म १९४२ तमे वर्षे अभवत् ।सः पूर्वं डेविड् मेडिकल इत्यस्य निदेशकः उपाध्यक्षः च आसीत्, तथैव निङ्गबो मेडिकल डिवाइस इण्डस्ट्री एसोसिएशन इत्यस्य अध्यक्षः, झेजियांग मेडिकल डिवाइस इण्डस्ट्री एसोसिएशन इत्यस्य उपाध्यक्षः च आसीत्

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते चेन् युन्किन् डेविड् मेडिकल इत्यस्य द्वितीयः बृहत्तमः भागधारकः आसीत्, यस्य भागधारकानुपातः २१.१२% आसीत् । डेविड् मेडिकल इत्यस्य अनुसारं चेन् युन्किन्, चेन् जैहोङ्ग्, चेन् जैवेइ च पिता-पुत्रयोः सम्बन्धः अस्ति, ते संयुक्तरूपेण कम्पनीयाः वास्तविकनियन्त्रकाः सन्ति ।

स्रोतः - डेविड् मेडिकल २०२३ वार्षिकप्रतिवेदनम्

डेविड् मेडिकल इत्यनेन घोषितं यत् चेन् युन्किन् इत्यस्य स्वामित्वे स्थापिताः कम्पनी-शेयराः प्रासंगिककायदानानुसारं प्रासंगिकप्रक्रियाभिः गमिष्यन्ति। कम्पनी अनन्तरं घटनानां प्रगतेः आधारेण समये एव स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति।

घरेलुचिकित्सायन्त्रखण्डे वर्चस्वं स्थापयन्तु

डेविड् मेडिकल इत्यनेन घोषितं यत् चेन् युन्किन्, कम्पनीयाः संस्थापकत्वेन, सदैव "नवीनीकरणस्य अग्रणीः, गुणवत्तां परिमाणं च निर्वाहयितुम्, परिश्रमः, मितव्ययः च भवति, तथा च सामञ्जस्यपूर्वकं विकासं करोति" इति व्यापारदर्शनस्य पालनम् अकरोत्, कम्पनीयाः कर्मचारिणः बहादुरीपूर्वकं अन्वेषणं कर्तुं, कार्यं कर्तुं च नेतृत्वं कृतवान् hard, work hard, pioneer and innovate, and in विभिन्नेषु कालखण्डेषु वयं सर्वदा परिस्थितौ परिवर्तनं, दूरदर्शिता, दूरदर्शिता च आधारीकृत्य कम्पनीयाः रणनीत्याः सम्यक् निर्णयं कर्तुं शक्नुमः, येन कम्पनी क्रमेण विकसितुं वर्धयितुं च शक्नोति।

आधिकारिकजालस्थलस्य अनुसारं डेविड् मेडिकलस्य स्थापना १९९२ तमे वर्षे अभवत् ।इदं स्वतन्त्रं अनुसन्धानं विकासं च, उत्पादनं, विक्रयं च एकीकृत्य एकं राष्ट्रियं उच्चप्रौद्योगिकीयुक्तं उद्यमम् अस्ति घरेलुचिकित्सायन्त्रोद्योगस्य खण्डः।

कथ्यते यत् डेविड् मेडिकल क्रमेण बालरोगस्य प्रसूतिचिकित्सासाधनस्य न्यूनतम-आक्रामक-शल्यक्रिया-यन्त्राणां च प्रमुखक्षेत्रद्वयं कवरं कृत्वा मञ्च-चिकित्सा-उपकरण-कम्पनीरूपेण परिणतः अस्ति तेषु डेविड् मेडिकलस्य बालरोगविज्ञानस्य प्रसूतिचिकित्सासाधनव्यापारस्य २०२४ तमस्य वर्षस्य प्रथमार्धे ३५८ मिलियन युआन् परिचालनआयः प्राप्तः, यस्य मुख्यव्यापारस्य आयस्य ५९.०५% भागः अभवत्

२०२४ तमस्य वर्षस्य प्रथमार्धे डेविड् मेडिकलस्य परिचालन-आयः २६६ मिलियन-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः ४६.५२६१ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे ४९.३१% न्यूनता अभवत्; .

२० सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं डेविड् मेडिकलस्य कुलविपण्यमूल्यं २.८२२ अरब युआन् आसीत् ।