समाचारं

nvidia इत्यस्य विशेषचिप् h20 आदेशः "शङ्कितः"।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

nvidia (nvda.us) चीन-विशिष्टस्य चिप् h20 इत्यस्य विच्छेदः भवितुम् अर्हति इति अफवाः अन्तिमेषु मासेषु उद्योगे प्रसृताः, अस्य चिपस्य भाग्यं पुनः एकवारं केन्द्रबिन्दुः अभवत् कतिपयदिनानि पूर्वं केचन व्यापारिणः cailian news इत्यस्मात् पत्रकारेभ्यः अवदन् यत् ते h20 चिप्स् इत्यस्य आदेशं दातुं न शक्नुवन्ति, केचन टर्मिनलनिर्मातारः च अवदन् यत् केचन घरेलुव्यापारिणः h20 इत्यस्य आदेशं न स्वीकुर्वन्ति इति।

वितरकः वाङ्ग यू कैलियन न्यूजस्य संवाददातारं अवदत् यत् एनवीडिया गतमासे एच्२० आदेशान् न स्वीकुर्वितुं आरब्धवान्, परन्तु स्पष्टसूचना नासीत्। "सटीकतया वक्तुं वयं नवीनतमवार्तानां प्रतीक्षां कुर्मः। अनुमानं भवति यत् उत्पादनस्य समयसूची उपलब्धा न भविष्यति। यद्यपि स्पष्टनिर्देशः नास्ति तथापि मूलतः एतादृशः एव। भवतु ग्राहकानाम् काश्चन अनुकूलिताः आवश्यकताः अद्यापि पूर्तयितुं शक्यन्ते।

टर्मिनलनिर्माता ली क्षियाओलिन् अपि फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य संवाददात्रे अवदत् यत्, "एन्विडिया इत्यनेन सह आदेशं दातुं अस्माकं विक्रेतृणां माध्यमेन गन्तुम् आवश्यकम्। अधुना बहवः विक्रेतारः एच्२० इत्यस्य आदेशं न स्वीकुर्वन्ति इति उक्तवन्तः, केचन च उक्तवन्तः मालः स्टॉक् मध्ये अस्ति तथा च आदेशं ग्रहीतुं शक्नोति।"

परन्तु चैनल्-विक्रेता ली मिङ्ग्-इत्यनेन उक्तं यत् यदा फाइनेन्शियल-एसोसिएटेड्-प्रेस्-संस्थायाः एकः संवाददाता एच्-२०-विषये पृष्टवान् तदा "अहम् अद्यापि अत्रैव तत् उद्धर्तुं शक्नोमि" इति ।

पूर्वं cailian news इत्यस्य एकः संवाददाता nvidia china इत्यस्य ईमेल-सङ्केते साक्षात्कारस्य रूपरेखां प्रेषितवान् यत् h20 इत्यनेन आदेशाः स्वीकारः त्यक्तः वा इति सत्यापनार्थं, परन्तु तस्य उत्तरं न प्राप्तम्। उल्लेखनीयं यत् एनवीडिया इत्यनेन २० सितम्बर् दिनाङ्के सायं (अनन्यम् | केचन निर्मातारः अवदन् यत् ते एनविडिया एच्२० चिप्स् इत्यस्य आदेशं दातुं असमर्थाः इति) मीडियायाः प्रतिवेदनस्य प्रतिक्रियां मीडिया प्रति “नो टिप्पणी” इति प्रतिक्रियां दत्तवती

सम्भवतः पूर्वोक्तवार्ताभिः प्रभावितः एनवीडिया इत्यस्य शेयरमूल्ये गतशुक्रवासरे उतार-चढावः अभवत्, उद्घाटने २ बिन्दुः, १.५९% च $११६.०० इति पतितः।

एनविडिया बृहत् आदर्शतरङ्गस्य अवसरं गृहीत्वा राजारूपेण स्वस्य स्थितिं सुदृढां कृतवती । २०२३ तमे वर्षे नीतिबाधायाः कारणात् एनवीडिया इत्यनेन एच्१०० इत्यस्य आधारेण चीनदेशाय विशेषचिप्स् त्रीणि प्रक्षेपितानि, येषु एच्२० इत्यस्य प्रदर्शनं सर्वाधिकं प्रबलम् अस्ति ।

ली जिओलिन् इत्यनेन प्रकटितं यत् एनवीडिया अस्मिन् वर्षे फेब्रुवरीमासे एच् २० चिप्स् इत्यस्य आदेशं स्वीकुर्वितुं आरब्धवान्, आधिकारिकतया एप्रिलमासे शिपिङ्गं आरब्धवान्, केवलं मेमासे एव बृहत् परिमाणेन निर्यातितवान्

परन्तु कैलियन न्यूज इत्यस्य एकः संवाददाता अवलोकितवान् यत् वाङ्ग यू इत्यनेन सह अनेके अभ्यासकारिणः एच् २० चिप् इत्यस्य वर्णनार्थं "अस्वादहीन" इति शब्दस्य उपयोगं कृतवन्तः ।

सार्वजनिकसूचनाः दर्शयति यत् एनवीडिया इत्यस्य एच्२० चिप् अमेरिकीनिर्यातप्रतिबन्धानां अनुपालनाय प्रक्षेपणं कृतम् अस्ति तथा च चीनीयविपण्यस्य कृते विशेषरूपेण डिजाइनं कृतं एआइ त्वरकम् अस्ति h20 nvidia hopper आर्किटेक्चर इत्यस्य आधारेण अस्ति तथा च 96gb hbm3 मेमोरी अस्ति, यत् 4.0tb/s मेमोरी बैण्डविड्थ् प्रदाति । कम्प्यूटिंग् शक्तिः दृष्ट्या h20 इत्यस्य fp8 प्रदर्शनं 296 tflops तथा fp16 प्रदर्शनं 148 tflops अस्ति । h100 इत्यस्य तुलने gpu कोरस्य संख्या ४१% न्यूनीकृता अस्ति तथा च कार्यक्षमता २८% न्यूनीकृता अस्ति ।

अनेके अभ्यासकारिणः फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य पत्रकारैः अपि अवदन् यत् एच् २० चिप् इत्यस्य विषये वस्तुतः तुल्यकालिकरूपेण न्यूनं ध्यानं प्राप्तम् अस्ति ।

झाङ्ग ना, यः अनेकेषां बृहत् मॉडलनिर्मातृणां समीपस्थः अस्ति, सः उल्लेखितवान् यत्, "मम अनुभूति यत् कम्प्यूटिंगशक्तिभाडायाः विपण्यस्य ध्यानं इदानीं तुल्यकालिकरूपेण न्यूनम् अस्ति, एच्२० च तावत् 'स्पष्टम्' नास्ति, "मूल्यं च एच् २० अपि न्यूनं नास्ति अस्य मूल्यं दशलाखं युआन् अधिकं भविष्यति ।

तदपि उद्योगे बहवः पक्षाः अपि अवदन् यत् निकटभविष्यत्काले एच्-२०-उत्पादानाम् बहूनां संख्या आगता, वर्षस्य अन्तः आगमनं च पूर्णवर्षस्य अपेक्षां अतिक्रान्तम्

सितम्बरमासस्य आरम्भे सिना फाइनेन्स् इत्यस्य प्रतिवेदनानुसारं "चिप् विशेषज्ञाः अवदन् यत् बाइट्डान्स इत्यस्य हस्ते एकलक्षाधिकाः एनवीडिया चिप्स् भविष्यन्ति इति अपेक्षा अस्ति; २०२४ तमे वर्षे एच्२० चिप्स् इत्यस्य आदेशाः ३२०,०००-३३०,००० यावत् वर्धिताः भविष्यन्ति, १४०,०००-१५०,००० यावत् वितरिताः सन्ति इति। "

झाङ्ग ना अवदत्, "मया यत् ज्ञातं तत् अस्ति यत् अधुना एव अनेके निर्मातारः बृहत् परिमाणेन आगताः, अपि च तेषां अपेक्षितापेक्षया अधिकम्। वर्षाणां पूर्वं, मार्केट् सामान्यतया अपेक्षितवान् यत् एच् २० अस्मिन् वर्षे प्रायः ४,००,००० यूनिट् प्रेषयिष्यति, परन्तु अनुमानितम् आसीत् यत् अन्तिमः प्रेषणः would be 600,000 to 700,000 pieces are possible.”

एआइ कम्प्यूटिंग्-शक्तेः माङ्गल्याः उदयः नीतिकारकैः सह सम्बद्धः अस्ति । साक्षात्कारे ली जिओलिन् इत्यनेन एच् २० चिप् इत्यस्य आधारेण एनविडिया इत्यस्य विलासितावस्तूनाम् “वितरण” रणनीत्याः अपि उल्लेखः कृतः ।

ली जिओलिन् इत्यनेन उक्तं यत् जीबी२००, ए१०० इत्यादीनां चिप्सस्य उच्चलोकप्रियतायाः कारणात् अनेकेषां प्रमुखनिर्मातृणां क्रयणस्य आवश्यकता वर्तते तदतिरिक्तं उच्चस्तरीयचिप्सस्य उत्पादनक्षमता अतीव सीमितं भवति, अतः क्रयणार्थं प्रायः स्टॉकिंग् इत्यस्य आवश्यकता भवति, येषु एच्२० एकः अस्ति सामान्यमोजानां । "केचन कम्पनयः स्टॉकविनियोगस्य कारणेन एच्२० बृहत् परिमाणेन क्रियन्ते वा इति वक्तुं कठिनम्।"

अस्मिन् वर्षे जुलैमासे बहुभिः माध्यमैः ज्ञातं यत् निवेशबैङ्कः जेफरीजः एच्२० चिप् निलम्बितः भवितुम् अर्हति इति प्रतिवेदनं प्रकाशितवान्, येन एनवीडिया इत्यस्य १२ अरब अमेरिकीडॉलर् हानिः भवितुम् अर्हति इति "रिपोर्ट् इत्यस्य मतं यत् यदा अमेरिका अक्टोबर् मासे स्वस्य अर्धचालकनिर्यातनीतेः समीक्षां करोति तदा एच् २० उत्पादानाम् विक्रयप्रतिबन्धस्य सामना कर्तुं शक्यते। एषः प्रतिबन्धः अनेकरूपेण भवितुं शक्नोति, यथा विशिष्टोत्पादानाम् प्रतिबन्धः, चिपस्य कम्प्यूटिंग् शक्तिं न्यूनीकर्तुं, अथवा तस्य स्मृतिक्षमतां सीमितं कर्तुं वा " .

ज्ञातव्यं यत् उद्योगशृङ्खलायां बहवः जनाः, यथा अन्तर्जालनिर्मातारः, बृहत् मॉडलनिर्मातारः, चिप् आपूर्तिकर्ताः च ये cailian news इत्यस्य संवाददातृभिः सह वार्तालापं कृतवन्तः, ते स्पष्टं कृतवन्तः यत् h20 इत्यस्य दीर्घकालं यावत् स्थगितम् इति अफवाः प्रचलन्ति, तथा च सर्वेषां चिन्ता भवति यत् भविष्ये तस्य विक्रयणं भविष्यति वा इति।

झाङ्ग ना अवदत् यत्, “हार्डवेयर-सम्बद्धाः अनेकेषां लघु-लघु-कारखानानां मित्राणि सर्वे एतां वार्ताम् अश्रुवन्” इति ।

"उद्योगः बहुकालात् तस्य विषये चर्चां कुर्वन् अस्ति। सम्भवतः वर्षात् पूर्वं नीतिः निर्गतः भविष्यति, परन्तु एनवीडिया अद्यापि तदर्थं युद्धं कुर्वन् अस्ति।"

"उद्योगे बहुकालात् अफवाः प्रचलन्ति, परन्तु एनवीडिया तत् दमनं कुर्वन् अस्ति।"

ली जिओलिन् इत्यनेन अपि कैलियन न्यूज-पत्रिकायाः ​​संवाददात्रे उक्तं यत्, "केचन विक्रेतारः ये इदानीं आदेशं न गृह्णन्ति, ते निकटभविष्यत्काले एच्-२०-इत्यस्य विच्छेदः भविष्यति वा इति सट्टेबाजीं कुर्वन्ति स्यात् । यदि एतत् स्थगितम् अस्ति तर्हि ते अधिकमूल्येन विक्रयिष्यन्ति।

२०२२ तमे वर्षे २०२३ तमे वर्षे च अमेरिकादेशेन क्रमशः सेप्टेम्बर-अक्टोबर्-मासेषु कम्प्यूटिङ्ग्-चिप्स-विषये नीतयः प्रकाशिताः, येन तस्मिन् समये महती हलचलः उत्पन्नः । अधुना पूर्ववर्षेषु नीतिविमोचनस्य समयः प्रायः अस्ति, अस्य विशेषस्य चिपस्य भाग्यं च शीघ्रमेव प्रकाशितं भवेत् ।