समाचारं

आन्तरिकमङ्गोलियादेशे उत्खनितः बृहत्तमः होङ्गशानसंस्कृतेः जेड-अजगरः

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के चीनी सभ्यतायाः दीप्तिमत्तारकस्य "होङ्गशानसंस्कृतेः" नामकरणस्य ७० तमे वर्षे संगोष्ठ्यां, आन्तरिकमङ्गोलियादेशस्य चिफेङ्गनगरे आयोजिते, युआन्बाओशान्, आओहान बैनरस्य होङ्गशानसंस्कृतेः पाषाणसमाधिस्य प्रमुखाः पुरातत्त्वपरिणामाः , चिफेङ्ग-नगरस्य घोषणा अभवत् ।

युआन्बाओशान्-नगरस्य होङ्गशान्-संस्कृतेः पाषाणसमाधितः उत्खनितः जेड्-अजगरः १५.८ से.मी.दीर्घः, ९.५ से.मी.विस्तारः, ३ से.मी.मोटः च अस्ति । आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सांस्कृतिक अवशेषपुरातत्वसंस्थायाः युआनबाओशान जिशी मकबरास्थलस्य पुरातात्विक उत्खननपरियोजनदलस्य सौजन्येन

युआनबाओशान होंगशान संस्कृति पत्थर समाधि उत्खननस्य मनोरम दृश्य।आन्तरिक मंगोलिया स्वायत्तक्षेत्रस्य सांस्कृतिक अवशेषाणां पुरातत्वस्य च संस्थायाः युआनबाओशान पाषाणसमाधिस्थलस्य पुरातात्विक उत्खनन परियोजना दलस्य सौजन्येन।

फोटो सौजन्येन युआनबाओशान पाषाणसमाधिस्थलस्य पुरातत्त्वीय उत्खननपरियोजनादलस्य, आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सांस्कृतिकावशेषाः पुरातत्वसंशोधनसंस्थायाः च

उत्तरदिशि स्थितस्य वृत्तशिलापिण्डस्य बाह्यभित्तिः २३.५ मीटर् इति सम्प्रति ज्ञायते, परवर्तीकाले पाषाणपिण्डस्य व्यासः २८ मीटर् यावत् भवितुम् अर्हति इति शोधकर्तारः अवदन् सुसंरक्षिते उत्तरे समाधिप्राचीरे षड् सप्तस्तराः सोपानभित्तिः सन्ति, शेषं ऊर्ध्वता ०.४ तः २ मीटर् यावत् भवति । यदा कब्रस्य बाह्यवलयस्य सीमाभित्तिः पूर्वपश्चिमाभ्यां दक्षिणदिशि प्रसृता भवति तदा सा ऋजुभित्तिं निर्माय दक्षिणे चतुष्कोणवेदीं निर्माति । वर्गवेद्यां क्रियाकलापक्षेत्रं प्रायः षड्शतं वर्गमीटर् यावत् भवति ।

सम्प्रति वेदी-समाधि-भवनस्य मुख्यशरीरस्य अतिरिक्तं होङ्गशान-संस्कृति-कालस्य अवशेषाः मानव-अस्थि-अवशेषाः, समाधयः, अग्निकुण्डाः, बेलनाकार-गर्ताः इत्यादयः अपि प्राप्ताः सन्ति । तेषु केषुचित् समाधौ श्मशानवस्तूनि सन्ति बृहत् जेडवस्तूनि सन्ति ये समाधिस्वामिनः तादात्म्यं प्रतिनिधियन्ति, यथा जेडशूकरस्य अजगराः, तिर्यक् बेलनाकाराः वस्तूनि, जेडमुकुटाः, पशुमुखदन्तभूषणम् इत्यादयः

समाधिस्थानात् उत्खनितानां अल्पसंख्याकानां जेडानां व्यतिरिक्तं अधिकांशः समाधिस्थानानां उपरि, दक्षिणसमाधिप्राचीरस्य अन्तः बहिश्च यत्र समाधिवेदी च च्छेद्यते स्म, यथा समाधिभित्तिस्य अन्तः, भित्तिमूलस्य अधः, परितः च समाधिस्थलस्य उपरि स्थापितं विशालं शिलाखण्डं कुलम् शताधिकानि जेड-वस्तूनि उत्खनितानि । नवीनतमकालनिर्धारणदत्तांशस्य अनुसारं अवशेषाः ५१०० तः ५००० वर्षाणां मध्ये पुराणाः सन्ति, ये होङ्गशान् संस्कृतिकालस्य उत्तरार्धस्य सन्ति ।

युआन्बाओशान्-शिखरस्य उत्खननस्य मूल्यं महत् महत्त्वपूर्णम् अस्ति । मुख्यतया अत्र अन्तर्भवन्ति : १.

·आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रे प्रथमवारं दक्षिणे उत्तरे च समाधयः बलिदानं च संयोजयन्ति इति वास्तुशिल्पाः आविष्कृताः, दक्षिणवेद्या उत्तरटीले च सह आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रे अद्यावधि उत्खनितस्य उत्तरार्धस्य होङ्गशानसंस्कृतेः बृहत्तमः शिलासमाधिः अस्ति ।

·समाधौ समाधौ उत्खनितः जेड-अजगरः पुरातत्त्वीय-उत्खननेषु अद्यावधि उत्खनितः बृहत्तमः खण्डः अस्ति ।

·एकस्मिन् समये होङ्गशानसंस्कृतेः जेडस्य शताधिकाः खण्डाः उत्खनिताः, मूलतः अधिकांशप्रकारस्य हाङ्गशानसंस्कृतेः जेडस्य आच्छादनं कृतवन्तः । तस्मिन् एव काले लिङ्गजियाटनसंस्कृतेः जेडमुकुटसदृशानि कलाकृतयः अपि आविष्कृतानि, येन आन्तरिकमङ्गोलियादेशे पुरातत्त्वविज्ञानात् उत्खनितानां जेडवस्तूनाम् अनुसन्धानस्य अन्तरं पूरितम् उत्खनितानि जेडसामग्री, ड्रिलकोर, जेडखण्डाः इत्यादयः जेडप्रसंस्करणप्रौद्योगिक्याः, जेडसामग्रीस्रोतानां, होङ्गशानसंस्कृतेः उपयोगानां च अध्ययनार्थं बहुविधसूचनाः प्रददति

·युआन्बाओशान्-शिलासमाधिस्थलस्य पाषाणभवनस्य अवशेषाः पाषाणनगरनिर्माणप्रौद्योगिक्याः गहनसंशोधनस्य अन्वेषणस्य च नूतनसूचनानि प्रददति तथा च हेटाओक्षेत्रे भित्तिमध्ये जेडं गोपनस्य प्रथां च

युआनबाओशाननगरस्य होङ्गशानसंस्कृतेः पाषाणसमाधितः उत्खनिताः अन्त्येष्टिजेडाः।आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सांस्कृतिक अवशेषाणां पुरातत्वस्य च संस्थानस्य युआनबाओशानपत्थरसमाधिस्थलस्य पुरातात्विक उत्खननपरियोजनादलस्य सौजन्येन।

अनहुई-नगरस्य लिङ्गजियाटन-स्थलात् उत्खनितः एकः जेड-मुकुटः ।आन्तरिक-मङ्गोलिया-स्वायत्तक्षेत्रस्य सांस्कृतिक-अवशेष-पुरातत्व-संस्थायाः युआनबाओशान-जिशी-समाधिस्थलस्य पुरातत्त्व-उत्खनन-परियोजना-दलस्य सौजन्येन

युआनबाओशाननगरस्य होङ्गशानसंस्कृतेः पाषाणसमाधितः जेडः उत्खनितः।आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सांस्कृतिकावशेषाणां पुरातत्वस्य च संस्थायाः युआनबाओशानपत्थरसमाधिस्थलस्य पुरातत्त्वीय उत्खननपरियोजनादलस्य सौजन्येन

विशेषज्ञानाम् अनुसारं युआन्बाओशान् जिशी समाधिस्थलस्य भवनशरीरम्, वेदी, टीलः च एकस्मिन् एकीकृतः, समाधिस्थले जिताने दृश्यमानाः होङ्गशानसंस्कृतेः समाधिस्थानानि, तथा च बहूनां तलहीनबेलनाकारपात्राणि, जेडपात्राणि, चित्रितानि कुम्भकाराः, क्लैमशैलपात्राणि च of different shapes unearthed etc., क्रमेण सामाजिकरूपस्य, संगठनात्मकप्रबन्धनस्य, जनानां भूमिस्य च सम्बन्धस्य, तथा च जेड-प्रक्रियाकरणस्य गहनतया अवगमनं प्राप्तुं, तथा च उत्तरार्धे होङ्गशानसंस्कृतौ संस्कारसभ्यतायाः प्रारम्भिकनिर्माणस्य अन्वेषणं कर्तुं च प्राचीन होङ्गशान सभ्यता-मञ्चः, पाश्चात्य-लियाओहे-नदी-संस्कृतेः उत्पत्तिः, विश्वविरासतां कृते होङ्गशान-संस्कृतेः अनुप्रयोगः च

होङ्गशान् संस्कृतिः उत्तरे चीनदेशस्य नवपाषाणयुगस्य उत्तरार्धस्य पुरातत्त्वसंस्कृतिः अस्ति, अस्य उत्पत्तिः प्रायः ५,८०० वर्षपूर्वं प्राचीनसभ्यतायाः मञ्चे अभवत्, पश्चिमे लिओनिङ्गस्य ज़िंगलोङ्गवा संस्कृतिः, झाओबाओगौ संस्कृतिः च अस्य जेडपरम्परायाः अनुसरणं कृतवती संस्कारवास्तुकला देशे विदेशे च प्रसिद्धा अस्ति ।

तदतिरिक्तं युआन्बाओशान्, आओहान बैनर इत्यस्मिन् जिशी समाधिस्थलस्य आविष्कारप्रक्रिया निम्नलिखितरूपेण अस्ति ।

·द्वितीयतृतीयराष्ट्रीयसांस्कृतिकावशेषजनगणनायां कोऽपि पञ्जीकरणं न प्राप्तम् ।

·२०१५ तमे वर्षे अवैध उत्खननस्य कारणेन अस्मिन् स्थले हाङ्गशानसंस्कृतेः बेलनाकारपात्राणां खण्डाः आविष्कृताः, सांस्कृतिकावशेषाः च हाङ्गशानसंस्कृतेः केर्न्स् इति पुष्टिः अभवत्

·२०२१ तमे वर्षे आओहान् बैनर-सङ्ग्रहालयः आधिकारिकतया संरक्षणचिह्नं स्थापयिष्यति ।

·२०२३ तमस्य वर्षस्य नवम्बर्-मासे आओहान्-बैनर-सङ्ग्रहालयेन अन्यस्य अवैध-उत्खननस्य कारणेन चिफेङ्ग-नगरपालिकायाः ​​सांस्कृतिक-अवशेष-ब्यूरो-इत्यस्मै अस्य प्रकरणस्य सूचना दत्ता ।

·२०२४ तमस्य वर्षस्य मार्चमासतः अप्रैलपर्यन्तं आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सांस्कृतिकावशेषब्यूरो इत्यनेन आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सांस्कृतिकावशेषाः पुरातत्वसंशोधनसंस्थायाः अन्वेषणं कृत्वा उद्धारपुरातत्वउत्खननस्य आरम्भस्य अनुमोदनं कर्तुं अनुरोधः कृतः आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रपुरातत्वसंशोधनसंस्थायाः उद्धारउत्खननार्थं सांस्कृतिकविरासतां राज्यप्रशासनं प्रति आवेदनं कृत्वा परितः क्षेत्रे प्रारम्भिकक्षेत्रीयपुरातत्वसर्वक्षणं कृतम्

·२०२४ तमस्य वर्षस्य मे-मासात् अगस्त-मासपर्यन्तं उद्धार-पुरातत्व-उत्खननं कृतम् अस्ति, वर्तमानकाले मूलतः समाधि-वेदी-योः सम्पूर्णं चित्रं प्रकाशितम् अस्ति, वेदी-भित्ति-भागस्य व्याप्तिः च परीक्षण-उत्खननेन निर्धारितम् अस्ति

(गुआङ्गमिंग् दैनिकस्य सर्वमाध्यमस्य संवाददातारः गाओ पिंगः वाङ्ग् जिओ च)