समाचारं

द्वितीयः एयरोस्पेस् मेडिसिन् फ्रंटियर मञ्चः समाप्तः अस्ति तथा च मम देशस्य एरोस्पेस् मेडिसिन् फील्ड् प्रारम्भिकं परिणामं प्राप्तवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अद्य (22 सितम्बर्) हाङ्गझौ-नगरे द्वितीयः एयरोस्पेस् मेडिसिन् फ्रंटियर-मञ्चः समाप्तः । मम देशस्य अन्तरिक्षस्थानकस्य समाप्तेः, संचालनस्य च अनन्तरं वायु-अन्तरिक्ष-चिकित्सायाः क्षेत्रे प्रारम्भिक-परिणामाः प्राप्ताः, भविष्ये चीनस्य मानवयुक्त-अन्तरिक्ष-चिकित्सा-दलः मानवयुक्त-चन्द्र-अवरोहणस्य, दीर्घकालीन-अलौकिक-जीवन-मिशनस्य च सैद्धान्तिक-प्रौद्योगिकीनां आरक्षणं निरन्तरं करिष्यति |.
मम देशस्य अन्तरिक्ष-स्थानकस्य समाप्तेः, संचालनस्य च अनन्तरं मम देशस्य मानवयुक्तस्य अन्तरिक्ष-परियोजनायाः कार्यान्वयनात् विगत-३० वर्षेषु चीन-देशस्य मानवयुक्त-अन्तरिक्ष-चिकित्सा-दलेन सूक्ष्म-गुरुत्वाकर्षणं, अन्तरिक्ष-विकिरणं, इत्यादिषु विषयेषु ध्यानं दत्तम् अस्ति |. तथा एयरोस्पेस् चिकित्साजोखिमान्, तथा च मध्यम- दीर्घकालीन-मानवयुक्ता अन्तरिक्ष-भारहीन-शरीर-विज्ञान-प्रणाली निर्मितवती प्रभावी-संरक्षण-प्रणाल्याः अल्पकालिक-उड्डयनात् दीर्घकालीन-स्वस्थ-निवासपर्यन्तं मानवयुक्त-अन्तरिक्ष-उड्डयनस्य सफलतां प्राप्तवती अस्ति तदनन्तरं मानवयुक्तं चन्द्रावरोहणं, दीर्घकालीन-अलौकिकजीवन-अवरोहणं च सम्पूर्णस्य वायु-अन्तरिक्ष-चिकित्सादलस्य कृते लघु-चुनौत्यं नास्ति ।
वू बिन्, चीनस्य अन्तरिक्षयात्री अनुसन्धानं प्रशिक्षणं च केन्द्रम् : १.किं जनाः न्यूनगुरुत्वाकर्षणे दीर्घकालं यावत् जीवितुं शक्नुवन्ति? एतेषां गहन अध्ययनस्य आवश्यकता वर्तते।
मानवयुक्तचन्द्रस्य अवरोहणं, अलौकिकजीवनं च एयरोस्पेस् चिकित्साशास्त्रे नूतनानि आव्हानानि आनयति
निम्नपृथिवीकक्षायां उड्डीयन्ते सति विमानस्य कक्षा प्रायः ४०० किलोमीटर् यावत् भवति, पृथिव्याः वायुमण्डलेन, चुम्बकीयक्षेत्रेण च रक्षिता भवति, अतः अन्तरिक्षयात्रिकाणां शरीरेषु विकिरणस्य प्रभावः अतिशयेन न भवति । परन्तु यदि वयं पृथिव्याः दूरं बाह्य-अन्तरिक्षं प्राप्नुमः तर्हि आपूर्ति-कठिनताभिः, जीवित-समर्थन-प्रौद्योगिक्या च नूतनानां आव्हानानां कृते वायु-अन्तरिक्ष-चिकित्सदलस्य लक्षित-समाधानस्य निरन्तरं अन्वेषणस्य आवश्यकता वर्तते |.
वू बिन्, चीनस्य अन्तरिक्षयात्री अनुसन्धानं प्रशिक्षणं च केन्द्रम् : १.यदा अन्तरिक्षयात्रिकाः पृथिव्याः बहिः जीवन्ति तदा तेषां स्वस्य चिकित्सा, स्वस्य शल्यक्रिया अपि करणीयम् । यथा, केचन लघुकृताः अनाक्रान्ताः अथवा असम्पर्कयुक्ताः शारीरिक-मनोवैज्ञानिक-निरीक्षण-प्रौद्योगिकी-उपकरणानाम् विकासः, केचन शल्यचिकित्सा-रोबोट् इत्यादीनां विकासः ।
चीनस्य अन्तरिक्षयात्री अनुसन्धानप्रशिक्षणकेन्द्रात् ली यिंगहुई : १.मनुष्याः पृथिव्याः बहिः गतवन्तः येन मनुष्याः उत्तमं जीवनं जीवितुं शक्नुवन्ति अतः मनुष्याणां कृते अधिकं उड्डयनार्थं समर्थनं कृत्वा अपि मनुष्याणां विषये अधिकं ज्ञातुं शक्नुमः, मनुष्याणां लाभं च प्राप्नुमः। अस्माकं एयरोस्पेस् चिकित्सायाः एषः विषयः शाश्वतः अस्ति, यस्य निरन्तरं अन्वेषणं करणीयम् ।
प्रतिवेदन/प्रतिक्रिया