समाचारं

चीन-फ्रेञ्चस्य वृत्तचित्रचलच्चित्रं "काङ्गक्सी तथा लुई चतुर्दशः": इतिहासं अन्यथा कथयति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य समाचारसेवा, बीजिंग, २२ सितम्बर (रिपोर्टरः गाओ काई) चीनस्य सम्राट् काङ्गक्सी तथा फ्रांसस्य लुई चतुर्दशयोः मध्ये अन्तरक्रियायाः अल्पज्ञातः इतिहासः प्रकाशितः चीन-फ्रेञ्चस्य वृत्तचित्रस्य "काङ्ग्क्सी तथा लुई चतुर्दशः" अन्यस्य उपयोगं करोति this way प्रेक्षकान् पुनः ऐतिहासिकदृश्यं प्रति नेति।

"काङ्गक्सी तथा लुई चतुर्दशः" "चीनी-फ्रेञ्च-कथाः अन्तर्राष्ट्रीय-अभिव्यक्तयः च" इति विषये केन्द्रितः अस्ति, तस्य शूटिंग् उभयदेशेषु व्यावसायिक-चीनी-फ्रेञ्च-चलच्चित्रदलैः कृतः

चीन-फ्रेञ्चस्य वृत्तचित्रस्य "काङ्ग्क्सी एण्ड् लुई चतुर्दशः" इत्यस्मात् अद्यापि । छायाचित्रं चलच्चित्रदलस्य सौजन्येन

एतत् चलच्चित्रं ३०० वर्षाणाम् अधिककालपूर्वस्य कथां कथयति, यदा फ्रान्सदेशस्य राजा लुई चतुर्दशः चीनदेशं प्रति षट् "राज्ञः गणितज्ञाः" प्रेषितवान् तदनन्तरं चीनस्य किङ्ग्-वंशस्य सम्राट् काङ्ग्क्सी, लुई चतुर्दशः च सक्रियरूपेण परस्परं संवादं कृतवन्तौ, चीन-देशं उद्घाटितवन्तौ । फ्रांसीसी विज्ञानं प्रौद्योगिकी च, वाणिज्यं च सांस्कृतिकं आदानप्रदानम्।

चलच्चित्रस्य ऐतिहासिकपरामर्शदाता, बीजिंगविदेशाध्ययनविश्वविद्यालयस्य प्राध्यापकः च झाङ्ग क्षिपिङ्गः अवदत् यत् अस्मिन् चलच्चित्रे प्रेक्षकाः भव्यविश्व-इतिहासस्य सभ्यता-आदान-प्रदानस्य शक्तिं द्रष्टुं शक्नुवन्ति, चीन-सभ्यतायाः विश्वे योगदानस्य प्रशंसाम् अपि कर्तुं शक्नुवन्ति।

अवगम्यते यत् "काङ्ग्क्सी तथा लुई चतुर्दशः" इत्यनेन विभक्त-रेखा-वितरणं दीर्घकालीन-परीक्षण-प्रतिरूपं च स्वीकृतम् यत् उद्योगे तुल्यकालिकरूपेण दुर्लभम् अस्ति, तथा च देशस्य अनेकेषु प्रमुखनगरेषु रोटेशन-रूपेण स्क्रीनिङ्ग् कृतम् अस्मिन् वर्षे मेमासे गुआङ्गझौ-नगरे प्रीमियरं कृत्वा जुलैमासे बीजिंगनगरे अवतरत्, शेन्झेन्-चलच्चित्र-अन्तर्राष्ट्रीय (बीजिंग्)-सिनेमा ज़ुएयुआन्-दक्षिण-मार्ग-भण्डारे विशेषतया प्रदर्शितम्

चलचित्रस्य वितरकस्य प्रभारी व्यक्तिः अवदत् यत् एतत् नाट्यगृहस्य एव लक्षणैः सह सम्बद्धम् अस्ति, यत्र विश्वविद्यालयैः सघनजनसंख्या अस्ति "नाट्यगृहे वर्षे ४ लक्षं चलच्चित्रदर्शकाः सन्ति, येषु आर्धं महाविद्यालयस्य छात्राः सन्ति अस्य चलच्चित्रस्य मुख्याधारः, अतः यथा यथा विद्यालयाः पुनः उद्घाटयितुं आरब्धाः तथा तथा क्रमेण चलच्चित्रस्य लोकप्रियता वर्धिता । तदतिरिक्तं केन्द्रीयनवचलच्चित्रस्टूडियो इत्यनेन सह सामरिकसहकार्यं प्राप्तवान् अस्ति, अनेकेषां वृत्तचित्रचलच्चित्रस्य प्रीमियरं च आयोजितवान् वर्षेषु कलाचलच्चित्रक्षेत्रे अयं नाट्यगृहः गभीररूपेण संलग्नः अस्ति, येन नाट्यगृहे वृत्तचित्रचलच्चित्रप्रेमिणः प्रशंसकानां समूहः अस्ति, येन "काङ्गक्सी-लुईच चतुर्दशः" इति द्रष्टुं उन्मादः अपि उत्पन्नः

कथ्यते यत् महाविद्यालयस्य छात्राणां कृते नवीनतमं चलच्चित्रदर्शनसत्रं अद्यतने शेन्झेन् चलच्चित्रम् अन्तर्राष्ट्रीयसिनेमागृहेषु (बीजिंग) xueyuan दक्षिणमार्गशाखायां आयोजितम् आसीत् तदतिरिक्तं प्रायः २०० महाविद्यालयस्य छात्रदर्शकानां अतिरिक्तं, pingyuan, school of foreign languages ​​of अर्थशास्त्रस्य व्यापारस्य च राजधानीविश्वविद्यालयः, फ्रेंचवृत्तचित्रनिर्माणं च अलादीन लोहारः अपि प्रदर्शनोत्तरविनिमयसत्रे भागं गृहीतवान् । गुआङ्गझौ-बीजिंग-नगरयोः अतिरिक्तं भविष्ये चीनदेशस्य अन्येषु महत्त्वपूर्णनगरेषु प्रमुखेषु सिनेमागृहेषु "काङ्ग्क्सी-लुईच चतुर्दश" इति क्रमेण प्रदर्शितं भविष्यति (उपरि)

प्रतिवेदन/प्रतिक्रिया