समाचारं

सांस्कृतिकविश्वासं प्रकाशयन्तु, बीजिंगस्य आकर्षणं च प्रफुल्लयन्तु

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णशरदः स्फूर्तिं जनयति, उत्सवस्य ऋतुः समीपं गच्छति । प्रकाशस्य छायायाः च भव्यः भोजः - "बीजिंग लालटेन महोत्सवः" आरब्धः । नगरस्य इतिहासे बृहत्तमः लालटेनप्रदर्शनः, यः बीजिंग-उद्यान-एक्सपो-इत्यत्र सितम्बर्-मासस्य १४ तः अक्टोबर्-मासस्य ३१ पर्यन्तं आयोजितः, न केवलं मध्य-शरद-महोत्सवस्य, राष्ट्रिय-दिवसस्य च समये राजधानीयां वर्णस्य स्पर्शं योजितवान्, अपितु सांस्कृतिक-विश्वासं अपि दर्शितवान् पृष्ठभूमितः एतत् बीजिंगस्य लक्षणीयसंस्कृतेः पारम्परिकस्य चीनीयसंस्कृतेः च आकर्षणं गृह्णाति ।
अद्वितीयसांस्कृतिकनवीनीकरणेन पारम्परिकैकीकरणेन च "बीजिंगलालटेनमहोत्सवे" बीजिंगलालटेनमहोत्सवस्य सर्वोत्तमः इतिहासः निर्मितः अस्ति तथा च बीजिंगस्य सांस्कृतिकउद्योगस्य दीप्तिमत् मोती अभवत् अत्र नव विषयगतप्रदर्शनक्षेत्राणि २०० तः अधिकाः लालटेनसमूहाः च सन्ति, येषु ७०% विशेषतया बीजिंगस्य कृते अनुकूलिताः सन्ति एतत् न केवलं दृश्यभोजनम्, अपितु सांस्कृतिकजागरणम् अपि अस्ति राष्ट्रिय-अमूर्त-सांस्कृतिक-विरासतां ज़िगोङ्ग-दीपानां पुनः प्रादुर्भावः न केवलं पारम्परिक-कौशलस्य उत्तराधिकारः, अपितु बीजिंग-नगरस्य सांस्कृतिक-विश्वासस्य सशक्तः अभिव्यक्तिः अपि अस्ति
"मध्य-अक्षस्य प्रकाशः" प्रकाशसमूहः बीजिंग-नगरस्य केन्द्रीय-अक्षे प्राचीनभवनानां सारं एकत्र आनयति, येन जनाः लालटेन-अधः इतिहासस्य वर्षणं, कालस्य नाडीं च अनुभवितुं शक्नुवन्ति "बीजिंग-दृश्यानि" इत्यस्य विषयप्रकाशसमूहः पुरातन-बीजिंग-नगरस्य हुटोङ्ग-संस्कृतिं दर्शयति, येन जनाः काल-अन्तरिक्षयोः यात्रां कृत्वा आकर्षक-पुराण-बीजिंग-नगरं प्रति प्रत्यागच्छन्ति इव "बीजिंग तालवसन्तः शरदः च" लालटेनसमूहः बीजिंगस्य पारम्परिकं लोकसंस्कृतिं प्रस्तुतं करोति, तस्य प्रशंसाम् कुर्वन्तः जनाः चीनीयसंस्कृतेः विस्तारं गभीरतां च दृष्ट्वा आश्चर्यचकिताः न भवन्ति।
"फीनिक्स डान्सेस् इन द नाइन हेवेन्स" इति भूमिगतः प्रकाशसमूहः कलानां कौशलस्य च सम्यक् संयोजनं करोति । "रङ्ग-उड्डीयमानकागज + पारदर्शी ऐक्रेलिक" इत्यनेन निर्मितः विश्वस्य प्रथमः दीपक-समूहः अस्य उत्पादन-प्रक्रिया जटिला कठिना च अस्ति, यत् सर्वं शिल्पिस्य उत्कृष्टतायाः भावनां प्रतिबिम्बयति १० मीटर् ऊर्ध्वम् अस्य "फीनिक्स" इत्यस्य सम्पूर्णे शरीरे ४०,००० पंखाः सन्ति ।
दृश्य-आघातस्य अतिरिक्तं, जनस्य लालटेन-दर्शनस्य अनुभवं समृद्धीकर्तुं लालटेन-महोत्सवे १५० तः अधिकानि विशेष-दुकानानि अपि स्थापितानि भविष्यन्ति, येषु काल-सम्मानित-ब्राण्ड्, अमूर्त-सांस्कृतिक-विरासतां, सांस्कृतिक-रचनात्मक-उद्योगाः, भोजन-भोजन-आदि-आदीनि सन्ति ., येन पर्यटकाः लालटेनस्य आनन्दं लभन्ते, भवन्तः बीजिंग-नगरस्य प्रामाणिकस्वादस्य अपि अनुभवं कर्तुं शक्नुवन्ति । तदतिरिक्तं २० तः अधिकाः विविधविषयक्रियाकलापाः समृद्धाः अन्तरक्रियाशीलक्रियाकलापाः च, यथा गायनम् नृत्यं च, नाटकं, राष्ट्रियप्रवृत्तिसांस्कृतिकप्रदर्शनानि, तथैव अमूर्तसांस्कृतिकविरासतां diy, लालटेनपहेलीअनुमानं, काव्यचुनौत्यं इत्यादीनि, पर्यटकानाम् अनुभूतिम् अनुमन्यन्ते तेषां सहभागितायाः समये चीनीयसंस्कृतेः आकर्षणम्।
अद्यतनजगति अधिकाधिकं सांस्कृतिकविनिमयस्य सन्दर्भे "चीनीकथा" "बीजिंगकथा" च कथं सम्यक् कथयितव्या इति कालेन अस्मान् न्यस्तं मिशनं जातम्। "बीजिंग लालटेन महोत्सवः" एतादृशः एव मञ्चः अस्ति, यत् विश्वं एकं बीजिंगं द्रष्टुं शक्नोति यस्य गहनं सांस्कृतिकविरासतां अभिनवजीवनशक्तिः च अस्ति प्रत्येकं लालटेनं पारम्परिकसंस्कृतेः दृढतां नवीनतां च वहति, प्रकाशस्य छायायाः च प्रत्येकं किरणं चीनीयसंस्कृतेः उत्तराधिकारः विकासः च अस्ति। "अद्भुतः लालटेन महोत्सवः" एकः उज्ज्वलः मौक्तिकः इव अस्ति, यः बीजिंगनगरस्य रात्रौ आकाशं प्रकाशयति, चीनीयजनानाम् हृदयं च प्रकाशयति। आवाम् उच्चगतिरेलयानं गृहीत्वा बीजिंगनगरे एकत्रित्वा अस्य सांस्कृतिकभोजनस्य साक्षिणः भवेम तथा च सांस्कृतिकविश्वासं अनुभवामः यत् बीजिंगस्य चीनीराष्ट्रस्य च अस्ति! (निङ्ग क्षिया) २.
प्रतिवेदन/प्रतिक्रिया