समाचारं

iphone 16 वैश्विकरूपेण विक्रयणार्थं गच्छति: सुपर चक्रं नास्ति, परन्तु अतिप्रतिक्रिया न कुर्वन्तु?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्तदिवसीयविक्रयपूर्वकालस्य अनन्तरं एप्पल्-कम्पनीयाः iphone 16-श्रृङ्खला आधिकारिकतया वैश्विकरूपेण २० सेप्टेम्बर्-दिनाङ्के, बीजिंग-समये विक्रयणार्थं प्रवृत्ता । परन्तु अन्त्यविपण्यप्रतिक्रियायाः कारणात् वालस्ट्रीट् निराशः अभवत् ।

एप्पल् इत्यस्य सर्वोत्तमरूपेण ज्ञातस्य विश्लेषकस्य तियानफेङ्ग इन्टरनेशनल् सिक्योरिटीज विश्लेषकस्य मिंग-ची कुओ इत्यनेन सोमवासरे प्रकाशितस्य प्रतिवेदनस्य अनुसारं प्रथमसप्ताहस्य समाप्तेः समये iphone 16 श्रृङ्खलायाः पूर्वादेशविक्रयः प्रायः ३७ मिलियन यूनिट् इति अनुमानितम् अस्ति, यत् प्रायः गतवर्षे iphone 15 श्रृङ्खलायाः प्रथमसप्ताहस्य विक्रयात् 12.7% न्यूनम् अस्ति मुख्यं यत् 16 pro विक्रयः अपेक्षितापेक्षया न्यूनः आसीत्। बार्क्लेस्, ९.जे पी मॉर्गन चेसतथा च बैंक् आफ् अमेरिका इत्यनेन अपि उल्लेखितम् यत् शिपिंगसमयस्य अर्थः गतवर्षस्य अपेक्षया iphone pro मॉडल् इत्यस्य न्यूनमागधा भवितुम् अर्हति।

मिंग-ची कुओ इत्यस्य प्रतिवेदनस्य विमोचनानन्तरं सोमवासरे एप्पल्-शेयरेषु पतनं जातम्, फेडरल् रिजर्व्-संस्थायाः तीव्रव्याजदरे-कटाहात् अस्थायी-प्रवर्धनं प्राप्य अपि शुक्रवासरे अपि तेषां क्षयः निरन्तरं जातः

इदानीं एप्पल्-भण्डाराः शुक्रवासरे विश्वस्य ग्राहकानाम् स्वागतं कृतवन्तः, सीएनबीसी-सञ्चारकः स्टीव कोवाच् न्यूयॉर्कनगरे एप्पल्-संस्थायाः पञ्चम-एवेन्यु-भण्डारस्य बहिः कम्पनी-सीईओ टिम कुक्-इत्यस्य साक्षात्कारं कृत्वा पृष्टवान् यत् अस्मिन् वर्षे विक्रयः गतवर्षस्य अपेक्षया उत्तमः अस्ति वा इति। कुक् प्रतिवदति स्म यत् -

अहम् अद्यापि न जानामि। प्रथमघण्टा एव अस्ति, अतः वयं पश्यामः।

विपण्यप्रतिक्रियायाः विषये यूबीएस इत्यस्य मतं यत्,निवेशकाः अपेक्षितापेक्षया न्यूनविक्रय-आँकडानां विषये अतिशयेन निराशावादीः न भवेयुः, यतः एतानि आँकडानि iphone 16 इत्यस्य प्रतीक्षासमयस्य विश्लेषणस्य आधारेण सन्ति, यत् गतवर्षे आपूर्तिशृङ्खलाविघटनस्य कारणेन अंशतः दीर्घकालं यावत् आसीत्

शुक्रवासरे यूबीएस-संस्थायाः टिप्पण्यां लिखितम् यत् -

iphone 16 श्रृङ्खलायाः विमोचनात् पूर्वं वयं मन्यामहे यत् श्रृङ्खलायाः किलर एप्स् इत्यस्य अभावः, एप्पल् स्मार्ट् फीचर्स् इत्यस्य च एम्बेडेड् एप्पल् स्मार्ट् फीचर्स् ये केवलं अर्धसमाप्ताः उत्पादाः सन्ति, ते टर्मिनल् माङ्गं दमनं कर्तुं शक्नुवन्ति इति

यद्यपि वयं निरन्तरं मन्यामहे यत् iphone तथा ios सुविधाः क्रान्तिकारीणां अपेक्षया अधिकं वृद्धिशीलाः सन्ति तथापि वयं निवेशकान् सावधानं कुर्मः यत् प्रारम्भिकदुर्बलमागधां प्रतिबिम्बयन्तः आँकडानां प्रति अतिप्रतिक्रिया न कुर्वन्तु।

यूबीएस इत्यनेन उक्तं यत् गतवर्षे आपूर्तिशृङ्खलायां व्यत्ययेन विक्रयस्य आँकडा: किञ्चित् तिर्यक् कृतवन्तः, येन ग्राहकाः प्रो मॉडल् इत्यस्य अधिककालं प्रतीक्षन्ते। कथ्यते यत्, .गतवर्षस्य iphone 15 pro max इत्यस्य प्रतीक्षासमयः ४१ दिवसाः आसीत्, अस्मिन् वर्षे iphone 16 pro max इत्यस्य प्रतीक्षासमयः २६ दिवसाः आसीत् ।

अद्यापि, प्रक्षेपणस्य एकसप्ताहस्य अनन्तरं सर्वेषां मॉडलानां क्षेत्राणां च आँकडा व्यापकरूपेण अस्माकं मतस्य समर्थनं करोति यत्...सुपरसाइकिलः आसन्नः नास्ति, यतः अमेरिका इत्यादिषु प्रमुखेषु विपण्येषु गतवर्षस्य सापेक्षतया विक्रयः निराशाजनकः अस्ति ।