समाचारं

किहे काउण्टी, शाण्डोङ्ग प्रान्तस्य वित्तब्यूरो यत्र अग्निः प्रज्वलितः: नवीकरणपरियोजना ५ वर्षपूर्वं २० लक्षं यावत् बोल्या क्रीतवती

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के शाण्डोङ्ग-प्रान्तस्य किहे-मण्डलस्य वित्तब्यूरो-कार्यालयस्य भवने अग्निः प्रज्वलितः । तस्मिन् भिडियायां घटनास्थलात् घनः धूमः प्रवहति स्म, अग्निः च भयंकरः आसीत् । नन्दू-सञ्चारकर्तृभिः किहे-काउण्टी-अग्निशामक-दलस्य प्रतिवेदनात् ज्ञातं यत् तस्मिन् दिने ६:१७ वादने ब्रिगेड्-संस्थायाः अलार्मः प्राप्तः, ततः परं ब्रिगेड्-संस्थायाः निस्तारणार्थं तत्क्षणमेव घटनास्थले बलानि प्रेषितानि अग्निः निष्प्रभः अभवत्, तत्रैव कोऽपि क्षतिः नासीत् । सम्प्रति अग्निप्रकोपस्य कारणस्य अन्वेषणं प्रचलति।

अग्नि दृश्य।

एतत् अवगम्यते यत् किहे काउण्टी वित्त ब्यूरो काउण्टी सर्वकारस्य कार्यात्मकविभागः अस्ति यः काउण्टी इत्यस्य राजकोषीयराजस्वव्ययस्य व्यापकरूपेण प्रबन्धनं करोति, राजकोषीयकरनीतीनां प्रभारी भवति, राजकोषीयपरिवेक्षणं कार्यान्वितं करोति, राष्ट्रियस्य स्थूलनियन्त्रणे च भागं गृह्णाति अर्थव्यवस्था। डेझोउ सार्वजनिकसंसाधनव्यापारकेन्द्रस्य आधिकारिकजालस्थले प्रकटितं यत् किहे काउण्टी वित्तब्यूरो कार्यालयभवनस्य नवीनीकरणपरियोजनया ३० जुलै २०१९ दिनाङ्के क्रयणघोषणा जारीकृता, तथा च तस्मिन् एव वर्षे अगस्तमासस्य ५ दिनाङ्के लेनदेनं सम्पन्नम्। विजयी बोलीमूल्यं 2303783.12 युआन् अस्ति, तथा च पूर्वविजेता आपूर्तिकर्ता shandong xutian construction engineering co., ltd.

रिपोर्ट्ड् द्वारा : नन्दू संवाददाता झोउ मिन्क्सुआन्