समाचारं

u8 मॉडल् इत्यस्य समाने स्थाने u-turn इत्यस्य कार्यं योजितम्! deep blue g318 नवीनतम ota विमोचन

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २२ सितम्बर् दिनाङ्के ज्ञापितं यत् डीप् ब्लू जी३१८ मॉडल् इत्यनेन २.३.१ संस्करणं प्रति ota उन्नयनं प्राप्तम्, यस्मिन् नूतनानां विशेषतानां अनुकूलनानां च परिचयः कृतः अस्ति

अत्यन्तं आकर्षकं वस्तु अस्ति यत्,चतुश्चक्रचालकसंस्करणस्य नूतनं in-situ u-turn कार्यम् अस्ति, यत् et all-terrain interface इत्यस्य माध्यमेन सक्रियं कर्तुं शक्यते ।

सक्रियीकरणानन्तरं वाहनस्य केन्द्रीयनियन्त्रणप्रदर्शनं वामस्य अग्रभागस्य, दक्षिणस्य अग्रभागस्य, वाहनस्य उपरितनदृश्यस्य च वास्तविकसमयस्य चित्राणि प्रदर्शयिष्यति यत् चालकस्य स्थले सटीकं u-turn पूर्णं कर्तुं सहायकं भविष्यति

एप्लिकेशन मॉलस्य दृष्ट्या डीप ब्लू जी३१८ इत्यनेन बैडु मैप एप्लिकेशनं योजितम् अस्ति, यत् राष्ट्रियं 3d लेन-स्तरीयं नेविगेशनं, यातायातप्रकाशस्य उल्टागणना, हैण्डकार्ट-अन्तरसंयोजनं तथा च वीचैट्-एक-चरण-स्थानांतरणम् इत्यादीनि प्रदाति, येन उपयोक्तुः नेविगेशन-अन्तर्सम्बद्धता-अनुभवे सुधारः भवति

एते अनुप्रयोगाः न केवलं g318 कृते प्रयोज्यम्, अपितु s07, sl03, l07 इत्यादिषु deep blue ब्राण्ड् इत्यस्य मॉडल् इत्यत्र अपि प्रक्षेपिताः सन्ति ।

तदतिरिक्तं, अस्मिन् ota उन्नयनं निम्नलिखित अनुकूलनानि अपि समाविष्टानि सन्ति ।

1. 540-डिग्री-विहङ्गम-प्रतिबिम्बस्य, चालन-रिकार्डर-अन्तरफलकस्य च सुचारुता वर्धिता अस्ति ।

2. सम्पूर्णस्य वाहनस्य ध्वनिप्रभावाः अनुकूलिताः सन्ति, विशेषतः व्यक्तिगतध्वनिप्रभावानाम् उष्णताविधाने न्यूनमात्रायाः भावः सुधरितः अस्ति।

3. मोबाईलफोनस्य ब्लूटूथकीजस्य स्मार्टकीजस्य च अनलॉकिंग् अनुभवः सुदृढः अभवत्।

4. स्वचालितशक्ति-अवरणं परिहरितुं कैम्पिंग-मोड्, विश्राम-मोड् इत्यादीनां परिदृश्यानां अनुकूलतायै वाहनस्य स्वचालित-शक्ति-अवरोध-तर्कं अनुकूलितं कृतम् अस्ति

5. ota उन्नयनप्रक्रियायाः उपयोक्तृअनुभवः सुदृढः अभवत् ।