समाचारं

संगीतनाट्यप्रतिभानां संवर्धनार्थं तियानकियाओ कलाकेन्द्रे संगीतनाट्यव्यावसायिकानां पञ्चमः प्रशिक्षणवर्गः समाप्तः अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं तियानकियाओ कलाकेन्द्रस्य पञ्चमः संगीतनाट्यव्यावसायिकप्रशिक्षणवर्गः बीजिंगनगरे समाप्तः अभवत् । अस्य प्रशिक्षणवर्गस्य विषयः अस्ति "ब्रेकथ्रूस् एण्ड् ब्रेकथ्रूस् - डिसिफरिंग द न्यू कोड ऑफ़ द डेवलपमेंट ऑफ़ चीनी म्यूजिकल एकैक" अगस्तमासतः सितम्बरमासपर्यन्तं संगीतनटवर्गस्य २५ छात्राः, निर्मातावर्गस्य ४४ छात्राः च सर्वतः... देशः बीजिंगनगरे अध्ययनं कृतवान् ।

संगीतनाट्यव्यावसायिकानां कृते पञ्चमः प्रशिक्षणवर्गः संगीतनाट्यस्य अभिनेतानां निर्मातृणां च शिक्षणस्य "द्वय-पट्टिका-प्रतिरूपस्य" उपयोगं निरन्तरं कुर्वन् अस्ति । अगस्तमासे अभिनेतावर्गस्य छात्राः बीजिंगनगरे ८ दिवसान् यावत् अध्ययनं कृतवन्तः । अस्मिन् संगीत-अभिनेता-प्रशिक्षण-वर्गे अन्तर्राष्ट्रीय-संगीत-नाट्य-अकादमी-इत्यस्य icmt-प्रदर्शन-व्यवस्थायाः आरम्भः कृतः, यूरोप-अमेरिका-देशयोः अत्यन्तं अत्याधुनिक-प्रशिक्षण-पद्धतयः अवशोषिताः, ट्यूटर-वर्गस्य पङ्क्ति-समूहे च प्रमुखं उन्नयनं कृतम् प्रशिक्षणवर्गस्य शिक्षणपद्धत्या यूरोपीय-अमेरिका-एशिया-सङ्गीत-प्रदर्शन-व्यवस्थाः समाविष्टाः सन्ति, येन छात्राः स्वस्य अन्तर्राष्ट्रीय-क्षितिजस्य विस्तारं कर्तुं, स्वकौशलस्य उन्नयनं च कर्तुं साहाय्यं कुर्वन्ति

सेप्टेम्बरमासे निर्मातावर्गस्य छात्राः अग्रपङ्क्तिप्रदर्शनउद्योगमार्गदर्शकैः सह स्वस्य कार्यानुभवस्य आदानप्रदानं कृतवन्तः । निर्मातावर्गः चीन-जापान-दक्षिणकोरिया-फ्रांस्-देशयोः प्रथमपङ्क्तिनिर्मातारः, उद्योगविशेषज्ञाः, नाट्यप्रबन्धकाः, निर्देशकाः, संगीतकाराः अन्ये च विशेषज्ञाः एकत्र आनयन्ति, ये अत्याधुनिकनाटकनिर्माणं रचनात्मकसंकल्पनाश्च साझां कुर्वन्ति अस्मिन् वर्षे प्रशिक्षणवर्गेण अपि विशेषयोजना आरब्धा, यत्र प्रथमवारं छात्रान् तियानकियाओ कलाकेन्द्रे कक्षायाः बहिः नीत्वा "केवलं लालभवनानां स्वप्नः" इति नाटककाल्पनिकनगरस्य हगुआङ्गगिल्ड् इत्यस्य गहनं भ्रमणं कृतम् हॉल, हैप्पी ट्विस्ट "फ्लावर वर्ल्ड" नवीन प्रदर्शनस्थानं तथा राजधानीयां परितः च अन्यविशेषप्रदर्शनकलास्थानानि एकेन प्रशिक्षकेन सह विसर्जनशीलशिक्षणम्।

ज्ञातं यत् अयं प्रशिक्षणवर्गः चीनप्रदर्शनउद्योगसङ्घः तथा बीजिंग तियानकियाओ कलाकेन्द्रप्रबन्धनकम्पनी लिमिटेड् इत्यनेन प्रायोजितः अस्ति।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : हान क्सुआन्

प्रतिवेदन/प्रतिक्रिया