समाचारं

वैश्विक ऊर्जाक्षेत्रे आदानप्रदानं सहकार्यं च प्रवर्तयितुं न्यूयॉर्कनगरे "भविष्य ऊर्जा" इति विषयस्य आयोजनं आयोजितम् आसीत् ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, न्यूयॉर्क, सितम्बर् २१ (सम्वादकः गाओ शान् ज़िया लिन्) संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य पूर्वसंध्यायां "भविष्य ऊर्जा" विषयकं आयोजनं २१ दिनाङ्के अमेरिकादेशस्य न्यूयॉर्कनगरे "भविष्य ऊर्जाघोषणा" च आयोजिता। वैश्विक ऊर्जाक्षेत्रे आदानप्रदानं सहकार्यं च वर्धयितुं लक्ष्यं कृत्वा विश्वस्य ऊर्जापरिवर्तनं स्थायिविकासं च संयुक्तरूपेण प्रवर्धयितुं विमोचितम्।
अस्य आयोजनस्य सह-आयोजकः चीनेन आरब्धेन स्थापितेन च वैश्विक ऊर्जा अन्तर्जालविकाससहकारसङ्गठनेन संयुक्तराष्ट्रसङ्घस्य सततविकाससमाधानजालेन च अभवत् ३० तः अधिकेभ्यः देशेभ्यः अन्तर्राष्ट्रीयसङ्गठनेभ्यः च २०० तः अधिकाः अतिथयः अस्मिन् कार्यक्रमे उपस्थिताः आसन् ।
संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य स्थायीप्रतिनिधिः फू काङ्गः स्वभाषणे अवदत् यत् स्वच्छं सुन्दरं च विश्वं कथं निर्मातव्यं, उत्तमं भविष्यं च कथं निर्मातव्यम् इति एकः प्रमुखः विषयः अस्ति यस्य कृते अन्तर्राष्ट्रीयसमुदायस्य संयुक्तचिन्तनस्य आवश्यकता वर्तते। अन्तर्राष्ट्रीयसमुदायेन एकतां सहकार्यं च सुदृढं कर्तव्यं, तीव्रजलवायुपरिवर्तनं, नित्यं प्राकृतिकविपदां च इत्यादीनां चुनौतीनां सम्यक् प्रतिक्रियां दातव्या, न्यायपूर्णं व्यवस्थितं च ऊर्जासंक्रमणं प्रवर्तनीयं, स्थायिविकासलक्ष्याणां कार्यान्वयनस्य त्वरितता च कर्तव्या। फू काङ्ग् इत्यनेन चीनस्य हरितविकासस्य उपलब्धीनां परिचयः कृतः, यत्र चीनदेशः हरित-कम-कार्बन-परिवर्तने अग्रणी अस्ति, ऊर्जा-परिवर्तने अन्तर्राष्ट्रीय-सहकार्यस्य प्रवर्तकः अस्ति, वैश्विक-ऊर्जा-जलवायु-शासनस्य च योगदानं ददाति इति दर्शयति स्म चीनी आधुनिकीकरणस्य पृष्ठभूमिः।
२१ सितम्बर् दिनाङ्के वैश्विक ऊर्जा अन्तर्जालविकाससहकारसङ्गठनस्य अध्यक्षः चीनविद्युत्परिषदः अध्यक्षः च शीन् बाओआन् इत्यनेन अमेरिकादेशस्य न्यूयॉर्कनगरे आयोजिते "भविष्य ऊर्जा" इति विषयगतकार्यक्रमे विडियोभाषणं कृतम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई
वैश्विक ऊर्जा अन्तर्जालविकाससहकारसङ्गठनस्य अध्यक्षः चीनविद्युत्परिषदः अध्यक्षः च शीन् बाओआन् इत्यनेन विडियोभाषणे उक्तं यत् जलवायुपरिवर्तनस्य तीव्रचुनौत्यस्य निवारणार्थं सर्वोच्चप्राथमिकता ऊर्जा परिवर्तनस्य त्वरिततां कृत्वा हरितस्य निम्न- कार्बन ऊर्जा प्रणाली। वैश्विक ऊर्जा अन्तर्जालः वैश्विकस्वच्छ ऊर्जायाः बृहत्परिमाणस्य विकासाय, संचरणाय, उपयोगाय च महत्त्वपूर्णः मञ्चः अस्ति, अस्य स्वच्छप्रभुत्वं, केन्द्ररूपेण विद्युत्, परस्परसंयोजनं, बुद्धिः, कार्यक्षमता च इत्यादीनि उत्कृष्टानि लक्षणानि सन्ति, भविष्यस्य मूलं च अस्ति ऊर्जा प्रणाली।
२१ सेप्टेम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासचिवस्य जलवायुकार्याणां विशेषदूतः सेल्विन् हार्ट् इत्यनेन अमेरिकादेशस्य न्यूयॉर्कनगरे आयोजिते “भविष्य ऊर्जा” इति विषये भाषणं कृतम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई
संयुक्तराष्ट्रसङ्घस्य महासचिवस्य जलवायुकार्याणां विशेषदूतः सेल्विन् हार्ट् इत्यनेन स्वभाषणे वैश्विकहरितविकासे चीनदेशस्य उत्कृष्टयोगदानस्य प्रशंसा कृता। सः वैश्विकस्वच्छ ऊर्जासंक्रमणस्य निष्पक्षतायाः विषये अपि ध्यानं दत्तवान् यत् सम्प्रति अधिकांशः स्वच्छ ऊर्जानिवेशः विकसितदेशेषु उन्नत-अर्थव्यवस्थासु च केन्द्रितः अस्ति, यदा तु बहवः विकासशीलाः देशाः पर्याप्तं निवेशं प्राप्तुं असफलाः अभवन्
२१ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सततविकाससमाधानजालस्य प्रमुखः, सुप्रसिद्धः अमेरिकन-अर्थशास्त्री च जेफ्री-सैक्सः अमेरिका-देशस्य न्यूयॉर्क-नगरे आयोजिते "भविष्य-ऊर्जा"-विषयक-कार्यक्रमे वदति स्म छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई
संयुक्तराष्ट्रसङ्घस्य सततविकाससमाधानजालस्य प्रमुखः, सुप्रसिद्धः अमेरिकन-अर्थशास्त्री च जेफ्री-सैक्सः अवदत् यत् चीनदेशस्य स्वच्छविकासस्य ऊर्जापरस्परसंयोजनस्य च समृद्धः अनुभवः अस्ति दीर्घदूरपर्यन्तं उच्च-वोल्टेज-विद्युत्-संचरण-प्रौद्योगिक्याः माध्यमेन चीन-देशेन बृहत्-साधयः प्राप्तः scale clean power ऊर्जासञ्चारः, एतत् अभ्यासं वैश्विकस्तरस्य प्रचारं कर्तुं शक्यते तथा च वैश्विक ऊर्जा परस्परसंयोजनाय व्यवहार्यं समाधानं प्रदातुं शक्यते।
प्रतिवेदन/प्रतिक्रिया