समाचारं

आर्थिक अन्वेषण ब्रिगेडः तथा हार्बिन् नगरीयजनसुरक्षाब्यूरो इत्यस्य नाङ्गङ्गशाखायाः खाद्य-औषध-पर्यावरण-संरक्षण-ब्रिगेडः कम्पनीनां कानूनीरूपेण संचालने सहायतार्थं भवतः द्वारे कानूनप्रवर्तनं प्रेषयति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेइलोङ्गजियांग समाचारः, २० सितम्बर (लिउ लु) कानूनीव्यापारवातावरणस्य निर्माणं अधिकं प्रवर्धयितुं उद्यमानाम् स्वस्थविकासाय सहायतां कर्तुं हार्बिन् नगरीयजनसुरक्षाब्यूरो इत्यस्य नाङ्गङ्गशाखायाः आर्थिकजागृतिब्रिगेडः खाद्यं च... औषधपर्यावरणब्रिगेड् अद्यैव "द्वार-द्वार-कानून-प्रवर्तन"-क्रियाकलापानाम् आरम्भं कृतवान्, यत् उद्यमानाम् कानूनीपरामर्शसेवाः प्रदाति येन तेषां कानूनीरूपेण संचालने सहायता भवति
अयं कार्यक्रमः मुख्यतया क्षेत्रे विभिन्नानां उद्यमानाम् व्यापारिणां च उद्देश्यं भवति, यस्य उद्देश्यं उद्यमानाम् कानूनीजागरूकतां वर्धयितुं, विपण्यव्यवस्थायाः मानकीकरणं, निष्पक्षप्रतिस्पर्धायाः प्रवर्धनं च भवति आर्थिकजागृतिदलेन खाद्यऔषधपर्यावरणदलेन च उद्यमानाम् अग्रपङ्क्तौ व्यावसायिकमेरुदण्डाः प्रेषिताः येन उद्यमप्रबन्धकानां कर्मचारिणां च स्थले एव व्याख्यानस्य प्रचारसामग्रीवितरणस्य च माध्यमेन कानूनी नियामकप्रशिक्षणं प्रदातुं शक्यते।
आयोजनस्थले पुलिसाधिकारिणः व्यावसायिकसञ्चालनेषु निकटतया सम्बद्धानां कानूनानां विनियमानाञ्च विस्तरेण व्याख्यां कृतवन्तः, विशेषतः बौद्धिकसम्पत्त्याः संरक्षणं, खाद्यसुरक्षा, पर्यावरणसंरक्षणम् इत्यादिभिः सह सम्बद्धानां कानूनानां नियमानाञ्च विस्तरेण व्याख्यां कृतवन्तः। वास्तविकप्रकरणानाम् आधारेण ते व्यापारसञ्चालकानां कृते अवैधक्रियाकलापानाम् सम्भाव्यकानूनीपरिणामानां विश्लेषणं कृतवन्तः, अवैधक्रियाकलापानाम् परिहारस्य विषये व्यावसायिकसुझावः च दत्तवन्तः
तदतिरिक्तं खाद्य-औषध-पर्यावरण-संरक्षण-ब्रिगेड-संस्थायाः खाद्य-सुरक्षायाः महत्त्वे अपि बलं दत्तम्, तथा च भोजन-उद्योगाय खाद्य-उत्पादन-कम्पनीभ्यः च स्मरणं कृतम् यत् ते उत्पादस्य सुरक्षां विश्वसनीयतां च सुनिश्चित्य प्रासंगिककायदानानां नियमानाञ्च सख्यं पालनम् कुर्वन्तु |. आर्थिकजागृतिदलः कम्पनीभ्यः वाणिज्यिकधोखाधड़ी, अनुबन्धधोखाधड़ी इत्यादीनां विषयाणां कृते विशिष्टानि परिचालनमार्गदर्शिकाः प्रदाति येन तेषां आन्तरिकनियन्त्रणव्यवस्थानां स्थापनायां सुधारणे च सहायता भवति तथा च कानूनीजोखिमान् न्यूनीकर्तुं शक्यते।
अस्मिन् कार्यक्रमे भागं गृह्णन्तः कम्पनयः व्यक्तवन्तः यत् एषा साक्षात्कारः कानूनीसेवा अतीव समये एव आवश्यकी च अस्ति, न केवलं वास्तविकसञ्चालनेषु बहवः कानूनीभ्रमाणां समाधानं कर्तुं तेषां सहायतां करोति, अपितु कम्पनीयाः दीर्घकालीनविकासस्य मार्गं अपि दर्शयति। अनेके व्यापारस्वामिनः अवदन् यत् ते एतत् स्वस्य अनुपालननिर्माणं अधिकं सुदृढं कर्तुं अवसररूपेण गृह्णन्ति तथा च स्वकम्पनयः कानूनी अनुपालनस्य आधारेण स्थिररूपेण कार्यं कुर्वन्ति इति सुनिश्चितं करिष्यन्ति।
हार्बिन् लोकसुरक्षाब्यूरो इत्यस्य नाङ्गङ्गशाखायाः कथनमस्ति यत्, उद्यमानाम् कानूनी आवश्यकतासु ध्यानं निरन्तरं दास्यति तथा च नियमितरूपेण समानकानूनीसेवाक्रियाकलापानाम् आयोजनं करिष्यति येन अधिकपारदर्शकं, निष्पक्षं, व्यवस्थितं च विपण्यवातावरणं निर्मातुं साहाय्यं भवति तथा च उत्तमं कानूनी निर्मातुं साहाय्यं भवति उद्यमानाम् कृते व्यावसायिकवातावरणम्। (उपरि)
प्रतिवेदन/प्रतिक्रिया