समाचारं

शाण्डोङ्ग-नगरस्य द्वयोः विश्वविद्यालययोः नाम परिवर्तनानन्तरं प्रथमः विद्यालयः (डीनः) आधिकारिकः पदार्पणं कृतवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के शाण्डोङ्ग-प्रान्तीयसर्वकारस्य जालपुटे नवीनतमाः कार्मिकनियुक्तयः निष्कासनानि च प्रकाशितानि, येन शाण्डोङ्ग-द्वितीय-चिकित्साविश्वविद्यालयस्य अध्यक्षः उपाध्यक्षश्च नियुक्तः, मूलपदेषु स्वाभाविकतया राहतः प्राप्तः २०२३ तमे वर्षे विश्वविद्यालयद्वयस्य नाम परिवर्तनात् परं एषः प्रथमः डीनः अपि अस्ति यस्य स्वागतं कृतवन्तौ, विश्वविद्यालयद्वयस्य सर्वे डीनाः च कार्यभारं स्वीकृतवन्तः
गुआन यिंगजुन्
सार्वजनिकसूचनाः दर्शयन्ति यत् शाण्डोङ्ग द्वितीयचिकित्साविश्वविद्यालयस्य नूतनः अध्यक्षः गुआन् यिंगजुन् १९६५ तमे वर्षे एप्रिलमासे जन्म प्राप्य चिकित्साशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान् । गुआन् यिंगजुन् वेइफाङ्ग-चिकित्सा-महाविद्यालये दीर्घकालं यावत् कार्यं कुर्वन् अस्ति तथा च वैज्ञानिक-अनुसन्धान-विभागस्य निदेशकः, स्नातक-अध्ययन-विभागस्य निदेशकः, वेइफाङ्ग-चिकित्सा-महाविद्यालयस्य डीनस्य सहायकः, वेइफाङ्ग-चिकित्सा-महाविद्यालयस्य उपाध्यक्षः च अस्ति २०१६ तमस्य वर्षस्य जनवरीमासे सः वेइफाङ्ग-चिकित्सा-महाविद्यालयस्य डीन्-रूपेण नियुक्तः ।
ली वेइनियन
अस्मिन् समये शाण्डोङ्गविमानविश्वविद्यालयस्य डीनरूपेण नियुक्तः ली वेनियनः १९६७ तमे वर्षे डिसेम्बरमासे जन्म प्राप्य विज्ञानस्य डॉक्टरेट् उपाधिं प्राप्तवान् । ली वेनियनः बिन्झौ महाविद्यालये दीर्घकालं यावत् कार्यं कृतवान् अस्ति तथा च बिन्झौ महाविद्यालयस्य डीनस्य सहायकः, उड्डयनमहाविद्यालयस्य पार्टीशाखायाः सचिवः, प्रवेशनियोजनविभागस्य निदेशकः, गणितविभागस्य निदेशकः च अस्ति नवम्बर २०१६ तमे वर्षे सः दलसमितेः सदस्यः, बिन्झौ महाविद्यालयस्य उपाध्यक्षः च नियुक्तः, २०२३ तमस्य वर्षस्य सितम्बरमासे सः दलसमितेः उपसचिवः, बिन्झौ महाविद्यालयस्य अध्यक्षः च नियुक्तः अस्मिन् समये सः शाण्डोङ्गविमाननमहाविद्यालयस्य डीनरूपेण नियुक्तः ली वेनियनः अधुना एव बिन्झौ महाविद्यालयस्य डीनरूपेण स्वस्य एकवर्षीयं परिवीक्षाकालं सम्पन्नवान् अस्ति।
विश्वविद्यालयस्य व्यवसायपत्रत्वेन विद्यालयस्य नाम न केवलं विद्यालयस्य शैक्षिकस्तरं प्रकाशयति, अपितु शैक्षिकदर्शनं लक्षणं च जनसामान्यं प्रति प्रसारयितुं महत्त्वपूर्णं खिडकं भवति। २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे शाण्डोङ्ग-प्रान्तीयसर्वकारेण एकं सूचनां जारीकृत्य स्पष्टीकृतं यत् शाण्डोङ्ग-वेइफाङ्ग-चिकित्सा-महाविद्यालयस्य नाम शाण्डोङ्ग-द्वितीय-चिकित्सा-विश्वविद्यालयः, बिन्झौ-महाविद्यालयस्य नाम शाण्डोङ्ग-विमानन-विश्वविद्यालयः च इति
सूचनायां सूचितं यत् वेइफाङ्ग-चिकित्सा-महाविद्यालयस्य नाम शेडोङ्ग-द्वितीय-चिकित्सा-विश्वविद्यालयः अभवत्, तथा च मूल-संगठनात्मक-विनिर्देशाः अपरिवर्तिताः एव अभवन्, तस्य नेतृत्वं प्रान्तीय-शिक्षा-विभागेन, प्रान्तीय-स्वास्थ्य-आयोगेन च संयुक्तरूपेण प्रान्तीय-विभागेन सह कृतम् मुख्यशरीरत्वेन शिक्षा। शाण्डोङ्ग द्वितीयचिकित्साविश्वविद्यालयः बहुविषयकः, पूर्णकालिकः सामान्यस्नातकविश्वविद्यालयः अस्ति यः मुख्यतया स्नातकशिक्षां कार्यान्वयति तथा च स्नातकोत्तरशिक्षायाः सक्रियरूपेण विकासं करोति विद्यालयस्य पूर्णकालिकछात्रनामाङ्कनं अस्थायीरूपेण २२,००० इति निर्धारितम् अस्ति । एतेन नामपरिवर्तनेन वेइफाङ्ग-नगरेण नगरे शिक्षायाः "विश्वविद्यालययुगम्" अपि आरब्धम् अस्ति ।
बिन्झौ महाविद्यालयस्य नामकरणं शाण्डोङ्ग विमाननमहाविद्यालयः अभवत् । शाण्डोङ्ग-विश्वविद्यालयः एयरोनॉटिक्स-अन्तरिक्ष-विश्वविद्यालयः बहुविषयकः, पूर्णकालिकः सामान्यस्नातकविश्वविद्यालयः अस्ति यः मुख्यतया स्नातकशिक्षां कार्यान्वयति तथा च स्नातकोत्तरशिक्षायाः सक्रियरूपेण विकासं करोति विद्यालयस्य पूर्णकालिकछात्रनामाङ्कनं अस्थायीरूपेण १९,००० इति निर्धारितम् अस्ति ।
शाण्डोङ्ग द्वितीयचिकित्साविश्वविद्यालयः शाण्डोङ्गप्रान्ते पूर्णकालिकः सामान्यः उच्चचिकित्साविद्यालयः अस्ति, यः शाण्डोङ्गप्रान्तस्य वेइफाङ्गनगरे स्थितः अस्ति । विद्यालयस्य इतिहासः १९ शताब्द्याः अन्ते २० शताब्द्याः आरम्भे च वेक्सियन लेडाओयुआन्-नगरे स्थापिते लेडाओयुआन्-चिकित्साविद्यालये, वेक्सियन-अमेरिकन-प्रेस्बिटेरियन्-अस्पताले च ज्ञातुं शक्यते १९५१ तमे वर्षे शाण्डोङ्ग-प्रान्तस्य चाङ्ग्वेइ-चिकित्साविद्यालयस्य स्थापनायाः सज्जता अभवत् । १९५८ तमे वर्षे अस्य नाम चाङ्ग्वेइ मेडिकल कॉलेज इति अभवत् । १९८७ तमे वर्षे वेइफाङ्ग-चिकित्सामहाविद्यालयस्य नामकरणं कृतम् । २०२३ तमस्य वर्षस्य नवम्बरमासे शिक्षामन्त्रालयस्य अनुमोदनेन तस्य नाम शाण्डोङ्ग द्वितीयचिकित्साविश्वविद्यालयः इति अभवत् ।
शाण्डोङ्ग-विश्वविद्यालयः एयरोनॉटिक्स-अन्तरिक्ष-विश्वविद्यालयः प्रत्यक्षतया शाण्डोङ्ग-प्रान्तीयजनसर्वकारस्य अधीनः सामान्यः स्नातकविश्वविद्यालयः अस्ति पूर्वं विद्यालयः बेइजेन् सामान्यविद्यालयः इति नाम्ना प्रसिद्धः आसीत्, यस्य स्थापना १९५४ तमे वर्षे अभवत् ।तस्य पुनर्गठनं २००४ तमे वर्षे बिन्झौ महाविद्यालये अभवत् ।२०१२ तमे वर्षे २०१८ तमे वर्षे च क्रमशः शिक्षामन्त्रालयस्य स्नातकशिक्षणयोग्यतामूल्यांकनं समीक्षामूल्यांकनं च उत्तीर्णं जातम् स्नातकोत्तर-उपाधि-प्रदान-एककरूपेण अनुमोदितः तथा च शाण्डोङ्ग-प्रान्तः अनुप्रयुक्त-स्नातक-महाविद्यालयानाम् विश्वविद्यालयानाञ्च निर्माणार्थं सहायक-इकायानां प्रथम-समूहेषु अन्यतमः, २०२३ तमे वर्षे तस्य नामकरणं शाण्डोङ्ग-विमानशास्त्र-अन्तरिक्ष-विश्वविद्यालयः भविष्यति ।२०२४ तमे वर्षे अस्य अनुमोदनं भविष्यति परियोजनानिर्माण-एककाय डॉक्टरेट्-उपाधिं प्रदातुं शक्नुवन्ति। शाण्डोङ्ग विमाननविश्वविद्यालयस्य विमानन उच्चशिक्षां चालयितुं उत्कृष्टाः लाभाः सन्ति .
(लोकप्रिय समाचार सम्पादक झांग चुन्यु एकीकृत योजना वांग जियांगुओ)
प्रतिवेदन/प्रतिक्रिया