समाचारं

changan mazda ez-6 शीघ्रमेव भण्डारेषु आगच्छति: "ma 6" इत्यस्य नूतनं ऊर्जासंस्करणं, पूर्वविक्रयणं 28 सितम्बर् दिनाङ्के आरभ्यते

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ सितम्बर् दिनाङ्के ज्ञापितं यत् चङ्गन् माज्दा इत्यनेन घोषितं यत् माज्डा ईजेड्-६ इत्यस्य प्रथमः बैचः (अतः परं ईजेड्-६ इति उच्यते) आधिकारिकतया १९ सितम्बर् दिनाङ्के चङ्गन् माज्दा इत्यस्य नानजिंग् कारखानात् निर्यातितः, आगामिषु कतिपयेषु दिनेषु डीलर-भण्डारेषु आगमिष्यति . २८ सितम्बर् दिनाङ्के ईजेड्-६ आधिकारिकतया चङ्गन् माज्दा इत्यस्य आधिकारिकसजीवप्रसारणकक्षे पूर्वविक्रयं आरभेत

आईटी हाउस् इत्यनेन अवलोकितं यत् ईजेड्-६ इत्येतत् नानजिङ्ग्-कारखाने जुलै-मासस्य १७ दिनाङ्के विधानसभारेखातः लुठितम् अस्ति ।शुद्धविद्युत्, विस्तारिता-परिधिः इति द्वौ शक्तिसंस्करणौ प्रक्षेपितौ भविष्यतः. अस्मिन् वाहने ४ मेगापिक्सेल उच्चपरिभाषा-पैनोरमिक-कैमरा, १२ उच्च-प्रदर्शन-अल्ट्रासोनिक-रडार् च सन्ति ।

२०२४ तमे वर्षे बीजिंग-वाहनप्रदर्शने एतत् नूतनं कारं अनावरणं कृतम् अस्ति । संस्करणस्य आधारेण अस्मिन् कारमध्ये सोनी-श्रव्यं, ६४-रङ्ग-परिवेश-प्रकाशः, शून्य-गुरुत्वाकर्षण-सीट्, क्वालकॉम्-स्नैपड्रैगन-८१५५ चिप् इत्यादीनि विन्यासानि अपि प्राप्यन्ते

घोषणासूचनानुसारं चङ्गन् माज्दा ईजेड्-६ मॉडलस्य लम्बता, विस्तारः, ऊर्ध्वता च ४९२१/१८९०/१४८५ मि.मी., चक्रस्य आधारः २८९५ मि.मी. शक्तिस्य दृष्ट्या चङ्गन् माज्दा ईजेड्-६ शुद्धविद्युत् मॉडल् एकेन मोटरेण सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः १९० किलोवाट् अस्ति, यस्य मेलनं लिथियम आयरन फॉस्फेट बैटरी इत्यनेन सह भवति अधिकतमशक्तिः ७० किलोवाट्, शिखरमोटरशक्तिः १६० किलोवाट् च अस्ति ।