समाचारं

अमेरिकीमाध्यमाः : मस्कः सहसा "समर्पणं" कृत्वा प्रमुखाणि रियायतानि दत्तवान्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मस्कः प्रमुखाः रियायताः करोति, ब्राजील् x मञ्चं प्रतिबन्धं कर्तुं शक्नोति

"मस्कः अचानकं त्यक्तवान् इव दृश्यते..." न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२१ तमे स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्राजीलस्य सर्वोच्चन्यायालयस्य आदेशस्य त्रयः सप्ताहाः यावत् अवहेलना कृत्वा सामाजिकमाध्यममञ्चस्य x (पूर्वं ट्विट्टर्) इत्यस्य मुख्याधिकारी ) एलोन् मस्कः अन्ततः "समर्पणं" कृत्वा प्रमुखाणि रियायतानि दत्तवान् । २० तमे स्थानीयसमये न्यायालयस्य दस्तावेजे कम्पनीयाः वकिलः अवदत् यत् एक्स प्लेटफॉर्म ब्राजीलस्य सर्वोच्चन्यायालयस्य प्रासंगिकादेशानां अनुपालनं कृतवान् तथा च आशास्ति यत् न्यायालयः ब्राजील्देशे स्वस्य एक्स मञ्चे प्रतिबन्धं हर्तुं शक्नोति इति। न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​उक्तं यत् ब्राजीलस्य सर्वोच्चन्यायालयः आगामिसप्ताहे एव प्लेटफॉर्म एक्स इत्यस्य प्रतिबन्धं हृतुं शक्नोति।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनस्य स्क्रीनशॉट्

वकिलाः अवदन् यत् कम्पनी तानि कार्याणि कृतवती यत् मस्कः पूर्वं न कर्तुं प्रतिज्ञां कृतवान्, यथा ब्राजीलस्य सर्वोच्चन्यायालयेन कानूनस्य उल्लङ्घनस्य कारणेन प्रतिबन्धितस्य खातानां समूहस्य प्रतिबन्धः, निर्वाचनविषये मिथ्याराजनैतिकसूचनाः प्रसारितः च। तदतिरिक्तं तेषां पीएनजी-नगरे कानूनीप्रतिनिधिः नियुक्तः अस्ति, ब्राजीलस्य सर्वोच्चन्यायालयस्य आदेशस्य अनुपालनस्य अभावेन सम्बद्धं दण्डं च दत्तम् अस्ति ।

ब्राजीलस्य सर्वोच्चन्यायालयेन 21 दिनाङ्के एकस्मिन् दस्तावेजे वकिलस्य वक्तव्यस्य पुष्टिः कृता, परन्तु कम्पनी अद्यापि औपचारिकदस्तावेजान् न प्रस्तौति, तत्सम्बद्धदस्तावेजान् सेवितुं प्लेटफॉर्म x इत्यस्मै पञ्चदिनानि दास्यति इति उक्तम्।

कस्तूरी आँकडा नक्शा स्रोतः : अमेरिकी मीडिया

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​टिप्पणी आसीत् यत् मस्कस्य कृते एषः निर्णयः "अप्रत्याशित-चरणम्" अस्ति तथा च "स्वतन्त्रभाषण-योद्धा" इति दावान् कुर्वतः व्यापारिणः कृते "विफलता" इति अपि अर्थः अस्ति मस्कः पूर्वं स्पष्टं कृतवान् यत् सः ब्राजीलस्य सर्वोच्चन्यायालयस्य एक्स-मञ्चसम्बद्धानां खातानां समीक्षां कर्तुं, पापुआ न्यूगिनीदेशे कानूनीप्रतिनिधिनां नियुक्तिं कर्तुं च आज्ञां पालयितुम् अस्वीकृतवान् मस्कः अपि स्थानीयकर्मचारिणः निष्कासितवान्, दण्डं दातुं च अस्वीकृतवान् तदनन्तरं ब्राजीलदेशस्य सर्वोच्चन्यायालयेन ब्राजील्देशे x-मञ्चस्य सेवाः स्थगयितुं निर्णयः कृतः ।