समाचारं

एप्पल् ग्राहकसेवा इस्पातस्य केस बैटरी इत्यस्य उपयोगेन iphone 16 इत्यस्य प्रतिक्रियां ददाति: उपकरणे कोऽपि समस्या नास्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news (author/li xinzhen) september 22, अद्यैव iphone 16 श्रृङ्खलायाः विमोचनानन्तरं एकः ब्लोगरः pro संस्करणस्य विच्छेदनं कृतवान् । ब्लोगरः आविष्कृतवान् यत् iphone 16 बैटरी इत्यस्य pro संस्करणं इस्पातस्य आवरणस्य उपयोगं करोति तथा च लीकं भवति तथा च विच्छेदनसमये उष्णं भवति। तदतिरिक्तं लेबनानदेशे संचारसाधनानाम् विस्फोटेन मोबाईलफोनानां अन्येषां च टर्मिनलानां सुरक्षाविषये जनचिन्ता उत्पन्ना अस्ति । अनेके नेटिजनाः एतत् सम्बद्धं प्रश्नं च कृतवन्तः यत् "अहं भवन्तं अटन्तं पिनं दातुं न सहते, अतः अहं इस्पातस्य आवरणस्य उपयोगं कथं कर्तुं शक्नोमि?" क्रीडा।"

अस्मिन् विषये ifeng.com technology इत्यनेन एप्पल् इत्यस्य आधिकारिकजालस्थलग्राहकसेवायाः आह्वानं कृतम् तकनीकीपरामर्शदातृणा उक्तं यत् अन्तर्जालस्य उपरि प्रचलितानां सूचनानां वैधतायाः सत्यापनम् असम्भवम्, परन्तु एप्पल् इत्यस्य उत्पादाः यदा निर्गमिष्यन्ति तदा सख्तगुणवत्तानिरीक्षणप्रक्रियायाः माध्यमेन गमिष्यन्ति कारखाने, समस्याः न सन्ति चेत् ते मुक्ताः भविष्यन्ति। यदि दूरस्थविस्फोटः वा तत्सदृशं वा भवति तर्हि देशः तस्य विक्रयं न अनुमन्यते अतः उपकरणेषु निश्चितरूपेण कोऽपि समस्या नास्ति ।

ग्लोबल डॉट कॉम् इत्यस्मात् पूर्वसूचनानुसारं iphone 16 इत्यस्य प्रक्षेपणात् पूर्वं विश्लेषकः ming-chi kuo इत्यनेन प्रकटितं यत् iphone 16 श्रृङ्खलायां प्रथमवारं स्टेनलेस स्टीलस्य बैटरी केसस्य उपयोगः भविष्यति। एतत् डिजाइनं न केवलं आगामिनां यूरोपीयसङ्घस्य नियमानाम् अनुपालनाय बैटरी-विच्छेदनस्य कठिनतां न्यूनीकरोति, अपितु ताप-विसर्जन-प्रदर्शनं रक्षणं च वर्धयति, बैटरी-कोशिका-घनत्वं अपि ५-१०% वर्धयितुं शक्नोति, तथा च सुरक्षां सुनिश्चितं कर्तुं शक्नोति