समाचारं

झाङ्ग यिमोउ इत्यस्य युवानां वृद्धानां च प्रेम्णः सम्बन्धः, तस्य श्वश्रूः तस्मात् ११ वर्षाणि कनिष्ठा अस्ति, तस्य पत्नी च षड्वर्षेषु द्वौ बालकौ एकां बालिका च प्राप्तुं पर्याप्तं प्रसन्ना अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिओ हुआ इत्यस्य तलाकः जातः, गोङ्ग ली अष्टवर्षपर्यन्तं तया सह किमपि परिणामं विना स्थितवान्, अन्ते च तरुणीयाः सह प्रेम्णा कृतवान् ।

झाङ्ग यिमोउ इत्यस्य चर्चा बहुवर्षेभ्यः स्कम्बैग् इति भवति, परन्तु अन्ते चेन् टिङ्ग् सर्वाधिकं विजेता आसीत् ।

झाङ्ग यिमो इत्यस्य वर्तमानपत्न्या इति नाम्ना चेन् टिङ्ग इत्यस्याः विषये सर्वदा बहु चर्चा भवति यत् सा गोङ्ग ली इत्यस्मात् बहु भिन्ना अस्ति, परन्तु झाङ्ग यिमो इत्यस्याः विवाहं कर्तुं इच्छुकः अस्ति ।

तस्मात् अपि विचित्रं यत् अयं परिवारः बाह्यजगत् सर्वथा अप्रभावितः इव दृश्यते, अतीव निश्चिन्तं जीवनं च यापयति।

अपि च चेन् टिङ्गः झाङ्ग यी इत्यस्मै अपि त्रीणि बालकानि, द्वौ पुत्रौ, एकः पुत्री च दत्तवान्, ये सुखिनः सुखिनः च आसन् ।

चेन् टिङ्ग् इत्यस्य आकर्षणं किम् अस्ति यत् झाङ्ग यिमो इत्यस्य पूर्ववर्तीनां पराजयं कृत्वा झाङ्ग यिमो इत्यस्य पत्नी भवितुम् अर्हति?

महान् निर्देशकस्य प्रेम

२०१२ तमे वर्षे अचानकं ज्ञातं यत् झाङ्ग यिमोउ, यस्य बहुजनाः एकलः इति मन्यन्ते, तस्य एकः सहभागी अस्ति, यः वास्तवतः तस्य कृते अनेकान् बालकान् जनयति स्म, झाङ्ग यिमोउ इत्यस्य अपि बालकस्य शङ्का आसीत्

चेन् टिङ्ग् इत्यनेन षड्वर्षेषु भर्तुः कृते त्रीणि बालकानि अभवन्, पतिः अपि अतीव युवा आसीत्, येन स्वाभाविकतया खरबूजभक्षकाणां उत्साहः उत्पन्नः

अन्तर्जालः उन्मत्तः अस्ति यत् तदानीन्तनः गोङ्ग ली इत्यस्य घटना अपि कोलाहलेन आसीत्।

कथ्यते यत् एषः विषयः वस्तुतः झाङ्ग यिमौ चेन् परिवारस्य च मध्ये बहुकालपूर्वं वार्तालापं कृतवान् आसीत् चेन् टिङ्गः परिवारस्य कृते किमपि स्थितिं विना मौनेन अनुसरणं कर्तुं इच्छति स्म ।

एतेन बहवः जनाः अपि भ्रमिताः भवन्ति यत् क्षियाओ हुआ पूर्वं झाङ्ग यिमो इत्यनेन परित्यक्तः आसीत्, परन्तु गोङ्ग ली इत्यनेन स्थातुं प्रयत्नः कृतः परन्तु चेन् टिङ्गः पुनः परित्यक्तस्य भयं न करोति वा?

अनेके जनाः अपि अवदन् यत् चेन् टिङ्ग् अतीव बुद्धिमान् अस्ति तस्याः पूर्वमेव बालकाः सन्ति, अन्ते सा वास्तविकपत्नी भविष्यति इति स्वाभाविकमेव ।

अस्मिन् क्रमे एतावत् कोलाहलः अस्ति यत् अस्माकं कृते विवरणं ज्ञातुं कठिनम् अस्ति।

केवलं तत् निश्चितं यत् चेन् टिङ्ग् स्मार्टः व्यक्तिः अस्ति तथा च अन्ततः झाङ्ग यिमो इत्यस्य हृदयं पूर्णतया जित्वा।

चीनीयचलच्चित्रक्षेत्रे एकः प्रभावशाली व्यक्तिः इति नाम्ना झाङ्ग यिमो इत्यस्य प्रभावः न्यूनीकर्तुं न शक्यते यत्र सः तिष्ठति तत्र सर्वेषां ताराणां प्रशंसायाः लक्ष्यं भवति ।

इदं वक्तुं नावश्यकता वर्तते यत् झाङ्ग यिमो इत्यस्य बहु मूल्यं वर्तते।

अपि च, झाङ्ग यिमोउ खलु उद्योगे पर्याप्तं उत्तरदायी अस्ति, ततः परं सः स्वसन्ततिनां कृते वक्तुं उपक्रमं कृतवान्, यत् अनेकेषां नेटिजनानाम् अनुमोदनं अपि प्राप्तवान्

करियरस्य दृष्ट्या झाङ्ग यिमो निःसंदेहं निर्दोषः अस्ति, परन्तु भावनात्मकरूपेण सः दुष्टैः अभिलेखैः परिपूर्णः अस्ति ।

यदा चेन् टिङ्ग् अष्टादशवर्षीयः आसीत् तदा सा स्वेच्छया झाङ्ग यिमोउ इत्यस्य अनुसरणं कृतवती, चेन् टिङ्ग् इत्यस्य माता तस्मात् एकादशवर्षेभ्यः अपि कनिष्ठा आसीत् ।

एतादृशं शल्यक्रिया सामान्यजनानां कृते अचिन्त्यं स्यात्।

अन्ते झाङ्ग यिमोउ सार्वजनिकरूपेण स्वीकृत्य दण्डं दत्तवान् ।

एतेन जनाः जिज्ञासुः अपि भवन्ति, ते कथं मिलितवन्तः, चेन् टिङ्ग् इत्यनेन झाङ्ग यिमो इत्यस्य स्थितिं न कृत्वा अनुसरणं कर्तुं निर्णयः कथं कृतः?

युवती मातुलं प्रेम करोति

चेन् टिङ्ग् इत्यस्य स्मरणानुसारम् : महाविद्यालये प्रवेशं प्राप्तस्य अनन्तरं सा प्रथमवारं झाङ्ग यिमोउ इत्यनेन सह मिलितवती ततः परं सा तस्य प्रेम्णि अनियंत्रितरूपेण अभवत् .

२००१ तमे वर्षे तेषां प्रथमः बालकः जातः, ततः परं तौ एतत् गुप्तजीवनं निर्वाहितवन्तौ ।

चेन् टिङ्गः झाङ्ग यिमो च सहवाससम्बन्धे स्तः, परन्तु सा कदापि महान् निर्देशकस्य पत्नी न अभवत् भवतु झाङ्ग यिमोउ इत्यस्याः कृते कोऽपि गारण्टी नास्ति।

वस्तुतः एषा स्थितिः बालिकायाः ​​कृते खतरनाका अस्ति किन्तु झाङ्ग यिमो इत्यस्य पूर्वसम्बन्ध-इतिहासः अनिवार्यतया चिन्ताजनकः अस्ति ।

एकः महान् निर्देशकः इति नाम्ना झाङ्ग यिमो इत्यस्य प्रेमकथाः वस्तुतः दुर्लभाः सन्ति तस्य स्थाने तस्य विश्वासघातः इति विषये अधिकाः कथाः सन्ति अन्ततः सः तदानीन्तनस्य जिओ हुआ इत्यस्य प्रति अतिक्रूरः आसीत् ।

तस्मिन् समये विजयी गोङ्ग ली आसीत् ।

सा गर्विता व्यक्तिः अस्ति, परन्तु सा अष्टवर्षेभ्यः झाङ्ग यिमो इत्यस्य सखी अस्ति, परन्तु अन्ते सा स्थितिं न प्राप्तवती ।

एतत् वस्तुतः लोकेन निन्दितुं इच्छुकस्य कृते अतिशयेन दुःखदम् अस्ति।

सम्भवतः तस्मिन् समये गोङ्ग ली कदापि कल्पयितुं न शक्नोति स्म यत् झाङ्ग यिमो अष्टवर्षीयं मैत्रीं त्यक्त्वा तया सह मार्गं विभजति इति ।

अतः झाङ्ग यिमोउ चेन् टिङ्ग् इत्यनेन सह किमर्थं भवितुं चयनं कृतवान्? कारणं भवितुमर्हति।

भवतु नाम एतत् यतोहि यदा भवन्तः मध्यमवयस्काः भवन्ति तदा भवन्तः उच्चस्तरीयाः प्रेमानुभवाः न रोचन्ते, तथा च पर्दापृष्ठे सर्वं पालयितुम् इच्छुकां महिलां अन्वेष्टुं इच्छन्ति।

चेन् टिङ्गः भगवति सा महिला एव अस्ति यदा सा अष्टादशवर्षीयः आसीत् तदा तस्याः मार्गः समीचीनः इति विश्वासः कृतः, तथ्यैः तस्याः विचारः सम्यक् इति सिद्धम् अभवत्।

झाङ्ग यिमोउ न पुनः मार्गे संघर्षं कुर्वन् पर्वतारोही भवितुम् इच्छति, अपितु सः पुरुषः भवितुम् इच्छति यः कदापि पुनरागमने पत्नीं बालकान् च प्राप्तुं शक्नोति।

यद्यपि जिओ हुआ तस्मै बहुवर्षपूर्वं इष्टं जीवनं दातुं शक्नोति स्म तथापि समयः परिवर्तितः अस्ति तथा च सः केवलं चेन् टिङ्ग् इत्यनेन सह शेषं जीवनं व्यतीतुं शक्नोति।

चेन् टिङ्गः सौम्यः महिला अस्ति, सा जनान् हल्कं आभासं ददाति, तस्याः मुखस्य उपरि गोङ्ग ली इव तीक्ष्णता नास्ति ।

तयोः सम्बन्धस्य विषये सर्वे चेन् टिङ्गस्य मातापितृणां मनोवृत्तिं न चिन्तयितुं शक्नुवन्ति।

यद्यपि झाङ्ग यिमोउ इत्यस्य परिस्थितयः वक्तुं कठिनाः सन्ति तथापि सामान्यजनाः वास्तवतः एतत् आयुःभेदं स्वीकुर्वितुं न शक्नुवन्ति ।

झाङ्ग यिमोउ इत्यस्य श्वश्रूः तस्मात् एकादशवर्षेभ्यः कनिष्ठा अस्ति, सत्यं वक्तुं शक्यते यत् तस्य श्वश्रूः झाङ्ग यिमो इत्यस्य सखी भवितुं अतितरुणः भविष्यति, चेन् टिंग् इत्येतत् किमपि न।

परन्तु सर्वेषां आश्चर्यं यत् ते स्वपुत्र्याः चयनस्य आदरं कुर्वन्ति स्म ।

यदि एषः विषयः जनदृष्टौ स्यात् तर्हि जगति जिज्ञासा स्यात्, परन्तु यदा झाङ्ग यिमो इत्यस्य विषयः आगच्छति तदा सर्वे एतत् अवगन्तुं शक्नुवन्ति अन्ततः चेन् टिङ्ग् इत्यनेन झाङ्ग यिमो इत्यनेन सह विवाहः कृतः ततः परं तस्याः चिन्ता नासीत् अन्नवस्त्रविषये, तस्याः किमपि चिन्ता नासीत् ।

एषा घटना चेन् टिङ्ग् इत्यस्य गृहनगरे वुक्सी इत्यत्र हलचलं जनयति स्म इति कथ्यते यत् चेन् टिङ्ग् इत्यनेन स्वमातापितरौ निवासार्थं विला अपि दत्ता ।

चेन् टिङ्ग् इत्यस्य विषये वार्ता प्रकाशितमात्रेण तया कोलाहलः उत्पन्नः, तस्याः प्रति असंख्यदुर्व्यवहाराः अपि आगताः ।

केचन जनाः गोङ्ग ली इत्येतत् झाङ्ग यिमो इत्यस्य प्रेमिका इति स्वीकुर्वन्ति, परन्तु बहवः जनाः मन्यन्ते यत् चेन् टिंग् केवलं धनस्य कृते एव अस्ति ।

सा एतस्य प्रतिक्रियां न दत्तवती, स्वस्य उदासीनशैलीं च निरन्तरं निर्वाहितवती सम्भवतः एषा एव मनोवृत्तिः झाङ्ग यिमो इत्यस्य आवश्यकता अस्ति ।

वस्तुतः झाङ्ग यिमोउ इत्यनेन सह विवाहानन्तरं चेन् टिङ्ग् अपि स्वस्य उन्नतिं कर्तुं विद्यालयं गतः, तथा च सः पूर्णतया पूर्णकालिकपत्नी न अभवत् ।

वृद्धानां युवानां च प्रेमिणां जीवनशैली कीदृशी अस्ति इति सर्वे कल्पयितुं न शक्नुवन्ति वस्तुतः केवलं झाङ्ग यिमो इत्यस्य पत्न्याः जीवनं दृष्ट्वा एव तत् द्रष्टुं शक्यते।

वृद्धानां युवानां च मध्ये प्रेम

झाङ्ग यिमोउ चेन् टिङ्ग् इत्यनेन सह विवाहं कृत्वा कदाचित् तां विविधकार्यक्रमेषु भागं ग्रहीतुं नेष्यति स्म यद्यपि चेन् टिङ्गः प्रसिद्धानां समूहस्य सम्मुखं स्थातुं पर्याप्तं सुन्दरः नासीत् तथापि निर्देशकस्य पत्नीत्वेन तस्याः स्थितिः अधिकांशं अभिनेत्रीं अभिभूतं कर्तुं पर्याप्तम् आसीत् .

झाङ्ग यिमो इत्यस्य भार्यायाः प्राधान्यम् अपि अतीव स्पष्टम् अस्ति यत् तौ द्वौ आडम्बरं न कृतवन्तौ, अपितु सामान्यदम्पती इव स्वाभाविकदम्पती इव दृश्यताम् ।

चेन् टिङ्गः प्रायः तस्याः भर्तुः च दैनन्दिनजीवनस्य किञ्चित् भागं अपि साझां करोति यत् ते स्वसन्ततिं क्रियाकलापं कर्तुं नयन्ति।

चेन् टिङ्ग् इत्यनेन झाङ्ग यिमो इत्यस्मै चिन्तारहितं परिवारं दत्तम्, एवं च सा अगोचरः अस्ति चेदपि तस्याः भावनात्मकबुद्धिः अतीव उच्चा अस्ति ।

यदा सा प्रथमवारं झाङ्ग-परिवारे विवाहं कृतवती तदा चेन् टिङ्ग्-इत्यस्य कृते झाङ्ग-यिमौ-परिवारेण स्वीकारः करणीयः आसीत्, तदा झाङ्ग-यिमौ-परिवारः तुल्यकालिकरूपेण पुरातनः पारम्परिकः च आसीत्, झाङ्गस्य पिता माता च जिओ हुआ-महोदयस्य लाभं स्मरणं कृत्वा तस्याः कृते अपराधबोधं च अनुभवति स्म

यदा झाङ्ग यिमोउ गोङ्ग ली इत्यस्य कारणेन जिओ हुआ इत्यस्य तलाकं दातुम् इच्छति स्म तदा झाङ्गस्य पिता स्वगृहं गत्वा स्वपुत्रेण सह कलहं कृतवान्, परन्तु अन्ते तया झाङ्ग यिमो इत्यस्य तलाकस्य इच्छा न स्थगितवती

पुरातनदम्पती अस्याः स्नुषायाः विषये सर्वदा दयां अनुभवति स्म, तेषां कृते कस्यापि नूतनायाः स्नुषायाः सुचारुतया स्वीकारः कठिनः भवति ।

सौभाग्येन चेन् टिङ्ग् पर्याप्तं धैर्यं धारयति, सा कार्याणि सम्पादयितुं शक्नोति, वृद्धानां प्रति अतीव विचारशीलः, पुत्रवत् च अस्ति ।

तथा च तस्याः अनेकाः बालकाः अपि आसन् चेन् टिङ्गः प्रथमं बालकानां उपयोगेन वृद्धाम् अतीव प्रसन्नं कृतवान्, ततः तस्याः निष्कपटतायाः उपयोगेन झाङ्ग-परिवारस्य जनान् प्रभावितं कर्तुं आरब्धवान्, अन्ते च सफलः अभवत्

चेन् टिङ्ग् इत्यस्य परिचर्यायां अयं परिवारः अतीव सुखदं जीवनं यापयति इति वक्तुं शक्यते यत् बोझिलपारिवारिककार्याणां चिन्ताम् अकुर्वन् स्वस्य करियरमञ्चे कार्यं कर्तुं एकाग्रतां स्थापयितुं शक्नोति।

साधारणप्रतीतस्य चेन् टिङ्गस्य एषः एव बृहत्तमः लाभः सा कठोरताम् अतिक्रम्य धैर्येन सर्वाणि कष्टानि अतिक्रमयति, अन्ते च कालः तस्याः पुरस्कृतः।

इदानीं परिवारः शान्तिपूर्णं शान्तं च जीवनं यापयति, झाङ्ग यिमोउ क्रमेण स्वपरिवारं प्रत्यागत्य चेन् टिङ्ग् इत्यनेन दत्तं उष्णं जीवनं यापितवान्

एतत् झाङ्ग यिमो इत्यस्य भाग्यं चेन् टिंग् इत्यस्य भाग्यं च विश्वस्य अस्वीकारस्य दृष्टौ विवाहः अभवत्, परन्तु अन्ते तौ ईर्ष्यायाः अभवताम् ।

संक्षेपः

यद्यपि बहवः जनाः विवाहस्य सूत्रं अपरिवर्तनीयम् इति मन्यन्ते तथापि लिंगसम्बन्धे भिन्नाः युगाः, तादात्म्यानि च सर्वाधिकं मेलनं कुर्वन्तु

परन्तु झाङ्ग यिमोउ इत्यस्य अष्टादशवर्षीयस्य चेन् टिङ्ग् इत्यस्य च कथां दृष्ट्वा वयं इदमपि ज्ञातुं शक्नुमः यत् विवाहस्य एकादशाधिकाः सम्भावनाः सन्ति।

नेटिजनाः चेन् टिङ्गस्य चयनं प्रश्नं कुर्वन्ति, परन्तु अन्ते सर्वेषां स्वकीयः जीवनपद्धतिः एव।