समाचारं

याओ गङ्गः, एकः व्यावसायिकः दुष्टः : तस्य कदापि पत्नी वा बालकाः वा न प्राप्ताः, अधुना सः ५३ वर्षीयः अस्ति, बहुकोटिरूप्यकाणां भवने एकः एव निवसति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा याओ गङ्गस्य विषयः आगच्छति तदा भवन्तः तस्य पूर्णं नाम पर्देः पुरतः स्मर्तुं न शक्नुवन्ति, परन्तु असंख्यचलच्चित्रेषु टीवीनाटकेषु च तस्य शीतलं धूर्तं च मुखं तत्क्षणमेव मनसि अवश्यमेव आगमिष्यति। "मयूरं दक्षिणपूर्वं प्रति उड्डीयते" इत्यस्मिन् षड्यंत्रकारात् आरभ्य "सिन्" इत्यस्मिन् गुण्डः यावत्, सः अभिनीतः प्रत्येकः खलनायकः जनान् तं द्वेष्टुं प्रेरयति, परन्तु पर्दायां अयं "बृहत् पुरुषः" "दुष्टः पुरुषः" इति कोऽपि अपेक्षितवान् स्यात्, परन्तु गुप्तरूपेण सः उष्णतां स्पृहन् सच्चिदानन्दं अन्विष्यमाणः एकाकी पादचारी वा?

बाल्यस्वप्नात् आरभ्य सङ्गीतस्य मार्गः प्रदर्शनमार्गं प्रति परिणतः

कलासम्बद्धे नगरे १९७० तमे वर्षे डालियान्-नगरे याओ-गङ्ग्-इत्यस्य जन्म अभवत् । बाल्ये सः स्वस्य प्रतिवेशिनः सन नान् इत्यस्य गायनं श्रुत्वा वृद्धः अभवत्, मञ्चे उज्ज्वलतारकः भवितुम् अपि स्वप्नं दृष्टवान् । , सङ्गीतस्य मार्गः यथा आशासत् तथा सुस्पष्टः नासीत्, तस्य प्रतिभायाः दोषाः च अन्यं मार्गं अन्वेष्टुं बाध्यं कृतवन्तः । तस्य मातुलस्य "अभिनयस्य प्रयासः" इति वचनं दैवद्वारस्य कुञ्जी इव आसीत्, येन सः डालियान् कलाविश्वविद्यालयस्य द्वारं प्रति गतवान् ततः परं प्रदर्शनमञ्चे एकः नूतनः तारकः शान्ततया उत्थितः

अभिनयमार्गे यत् उतार-चढावः तेजः च

नाट्यगृहे युवानां सहायकभूमिकातः आरभ्य पर्दायां "खलनायकानां राजा" यावत् याओ गङ्ग् इत्यनेन कृतं प्रत्येकं पदं अत्यन्तं कठिनम् आसीत् । असंख्यदिनानि रात्रौ च सः दर्पणस्य पुरतः अभ्यासं कृतवान्, स्वस्य अभिनयकौशलस्य पुष्पाणि स्वेदेन सिञ्चन् । अन्ते "द पीकक् फ्लायस् साउथईस्ट्" इत्यस्मिन् तस्य उत्कृष्टं प्रदर्शनं ततः परं खलनायकस्य भूमिका तस्य पर्यायः अभवत् । परन्तु तस्य सफलतायाः पृष्ठतः सः असंख्यवारं दुर्बोधः आलोचितः च अभवत् सः स्मितं कृत्वा अवदत् यत् "अहं केवलं अभिनयं करोमि। आशासे सर्वे पात्रस्य मम च भेदं कर्तुं शक्नुवन्ति।

भावात्मकतरङ्गाः, सच्चा प्रेम कठिनं लभ्यते

तस्य करियरस्य सफलता याओ गङ्गस्य हृदये भावात्मकं शून्यतां पूरयितुं असफलतां प्राप्तवती । यदा सः ३८ वर्षीयः आसीत् तदा एकदा वेन् झेङ्ग्रोङ्ग् इत्यनेन सह तस्य साक्षात्कारः तस्य मनसि गन्तव्यस्थानं प्राप्तवान् इति चिन्तितवान्, परन्तु यथार्थतः दूरं दुर्गमं अन्तरं जातम् प्रेम्णा पतित्वा सः यावत् मित्राणि उष्णवचनानि कर्माणि च न प्रयुञ्जते तावत् यावत् तं धुन्धात् शनैः शनैः बहिः आकर्षयन्ति तावत् यावत् आत्मानं निमीलितवान् । अधुना ५३ वर्षे सः बीजिंगनगरस्य कोटिरूप्यकाणां भवने एकः एव निवसति मृतरात्रौ तस्य प्रेमकामना अधिका भवति ।

नेटिजन्स् मध्ये उष्णचर्चा : याओ गङ्गस्य पक्षद्वयस्य मध्ये भवन्तः कस्य पक्षस्य अधिकं प्रेम्णा भवन्ति?

अन्तर्जालमाध्यमेषु याओ-गङ्ग्-विषये चर्चाः कदापि न स्थगिताः । केचन जनाः तस्य अभिनयकौशलेन प्रभाविताः अभवन्, "खलनायकः अपि आकर्षकः अस्ति" इति अवदन्; केचन नेटिजनाः मजाकं कृतवन्तः यत् "शिक्षकः याओ, अग्रिमे समये उत्तमः वयस्कः इव कार्यं कुर्वन्तु तथा च भवतः परं पक्षं पश्यामः!" faceted character.नटानाम् भविष्यं कथं लिखितं भविष्यति ?

: एकान्तः पथिकः, पुष्पाणां पुष्पतां प्रतीक्षमाणः

अभिनयस्य दीर्घे एकान्तयात्रायां याओ गङ्गः प्रत्येकं भूमिकां स्वजीवनं च स्वकीयेन प्रकारेण व्याख्यायते । कदाचित् यथा सः उक्तवान्, एकस्मिन् दिने सः कञ्चित् मिलित्वा "खलनायकस्य" शंखं प्रविश्य तस्य हृदये सौम्यतां दयालुतां च द्रष्टुं शक्नोति। वयं साक्षिणः भवद्भिः सह टिप्पणीक्षेत्रे प्रतीक्षां कर्तुं इच्छन्तः स्मः, तस्य यत् सुखं वर्तते तत् प्रफुल्लितुं प्रतीक्षामहे।