समाचारं

हुआङ्ग शान्शान् सत्तातः निलम्बितः परन्तु के वेन्झे इत्यस्य पक्षतः अमेरिकादेशं गतः : जनपक्षः वस्तुतः अराजकतायाः मध्ये अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनदलस्य गैर-जिल्लाप्रतिनिधिः हुआङ्ग-शानशान् "निर्वाचनस्य" समये को वेन्झे-राजनैतिकदानस्य विषये विवादस्य कारणेन दलात् त्रयः वर्षाणि यावत् निलम्बितः अभवत् ताइवानजनमतसङ्गठनस्य जनसङ्घस्य उपमहासंयोजकः निलम्बितः। १९ दिनाङ्के हुआङ्ग शान्शान् दलस्य अध्यक्षस्य के वेन्झे इत्यस्य स्थाने वर्तमानं ताइपे-निरोधकेन्द्रे अस्ति, तथाकथित-रक्षा-उद्योग-सम्मेलने भागं ग्रहीतुं अमेरिका-देशं गतः ताइवानस्य मीडियाव्यक्तिः हुआङ्ग वेइहानः अवदत् यत् अध्यक्षः गन्तुं न शक्नोति, परन्तु सः गन्तुं निलम्बितं दलस्य सदस्यं प्राप्तवान्।

हुआङ्ग वेइहान् २१ दिनाङ्के अवदत् यत् हुआङ्ग शान्शान् इदानीं सत्तातः निलम्बिता अस्ति किं सा अद्यापि दलस्य अध्यक्षस्य पक्षतः अमेरिकादेशं गन्तुं शक्नोति? तस्याः तादात्म्यं का ? जनपक्षे अन्तर्राष्ट्रीयविभागस्य निदेशकः लिन् जियू, प्रवक्ता ली यूयी, महासचिवः च झोउ युक्सिउ च अस्ति एषः दलस्य विषयः अस्ति, परन्तु निलम्बितं दलस्य सदस्यं किमर्थं न अन्वेष्टुं शक्नोति। यदि दलस्य विषयः नास्ति तर्हि कोऽपि तस्य विषये न वदिष्यति, यथा चेन् पेइकी इत्यस्य ग्रहणार्थं हुआङ्ग शान्शान् इत्यस्य वाहनं चालयितुं, यतः एतत् किमपि कार्यं यत् दलस्य स्थितिं विना कर्तुं शक्यते।

हुआङ्ग वेइहान् अग्रे अवदत् यत् एषः जनपक्षस्य स्वस्य निर्णयः अस्ति, परन्तु बहिः जगत् तस्य समीक्षां करिष्यति इति। जनपक्षः इदानीं वस्तुतः अराजकतायां वर्तते यदि भवान् मन्यते यत् सा यदा महानिदेशिका आसीत् तदा सा यत् कृतवती तत् निलम्बनं न करिष्यति तर्हि इदानीं सा जनप्रतिनिधित्वं निरन्तरं कर्तुं शक्नोति , तथा च सा ताइवानस्य जनमतसङ्गठनेषु पत्रकारसम्मेलनं निरन्तरं कर्तुं शक्नोति , परन्तु दलस्य अध्यक्षस्य पक्षतः अमेरिकादेशं गन्तुं अपि शक्नोति।

तदतिरिक्तं हुआङ्ग वेइहान् इत्यनेन सूचितं यत् हुआङ्ग शान्शान् ताइपे-नगरस्य पूर्व-उपमेयरः अस्ति, सामान्यजनानाम् अपेक्षया नगरपालिकाप्रशासने अधिकं कुशलः भवितुमर्हति परन्तु विगतदिनद्वये सा यत् तुलनां कृतवती, यथा ओरिएंटल मण्डारिन् ओरिएंटलस्य तलक्षेत्रस्य अनुपातः ४२०% तः ४४५% यावत् परिवर्तितः, तत् २५% अधिकं भवति, यदा तु कैपिटल सिटी इत्यस्य तलक्षेत्रस्य अनुपातः ५६०% तः ८४०% यावत् परिवर्तितः, यत् २५% अस्ति समग्रस्य आयतनस्य उपरितनसीमा 560% एतत् तुलनायै उपयुज्यते।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्