समाचारं

"याङ्ग ले गे याङ्ग" इत्यनेन सह सम्बद्धा कम्पनी स्वस्य सूचीतः विच्छेदनस्य घोषणां कृतवती!

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० दिनाङ्के सायंकाले ज़ियामेन् गिगाबिट् इत्यनेन घोषितं यत् तस्य होल्डिङ्ग् सहायककम्पनी थण्डर् कम्पनी लिमिटेड् इत्यनेन १८ सितम्बर् दिनाङ्के राष्ट्रियइक्विटीज एक्सचेंज एण्ड् कोटेशन सिस्टम् इत्यस्मै सूचीकरणस्य समाप्त्यर्थं आवेदनसामग्री प्रदत्ता। समीक्षायाः अनन्तरं नेशनल् इक्विटीज एक्सचेंज एण्ड् कोटेशन्स् इत्यनेन आवेदनपत्रं स्वीकुर्वितुं निर्णयः कृतः, ततः थण्डर् शेयर्स् इत्यस्मै स्वीकृतिसूचना जारीकृता।

घोषणायाम् उक्तं यत् थण्डर कम्पनी लिमिटेड् द्वारा सूचीकरणस्य समाप्त्यर्थं आवेदनम् कम्पनीयाः थण्डर कम्पनी लिमिटेड् इत्यस्य च भविष्यस्य विकासयोजनायाः अनुरूपं भवति तथा च उत्पादनं, परिचालनं, वित्तीयं च प्रभावः न भविष्यति इति अपेक्षा नास्ति कम्पनी की स्थिति एवं थंडर कं, लि. कम्पनी तथा leiting co., ltd. सामान्यतया कार्यं कुर्वन्ति तथा च अज्ञाताः विषयाः नास्ति येषां प्रकटीकरणं कर्तव्यम्।

थण्डर-शेयरस्य सूचीविच्छेदनस्य कारणानां विषये गीगाबाइट्-संस्थायाः पूर्वं उक्तं यत् "थिंग्-थण्डर्-शेयर्स्, स्वस्य दीर्घकालीन-विकास-नियोजन-आवश्यकतानां आधारेण निर्णय-निर्माण-दक्षतायां अधिकं सुधारं कर्तुं च, पूर्ण-सञ्चारस्य, सावधानीपूर्वकं विचारस्य च अनन्तरं, आवेदनस्य योजनां करोति" इति राष्ट्रीयइक्विटीजएक्सचेंज एण्ड् कोटेशन्स् इत्यस्मिन् स्वस्य भागानां सूचीकरणस्य समाप्तिः।"

२०२२ तमस्य वर्षस्य सितम्बरमासे wechat इति लघुक्रीडा "sheep" इति अप्रत्याशितरूपेण लोकप्रियः अभवत् । अस्य क्रीडायाः विकासकस्य बीजिंग जियान्यू टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य द्वितीयः बृहत्तमः भागधारकः थण्डर् शेयर्स् अस्ति, यस्य वर्तमानं भागधारकानुपातः २०% अस्ति । अस्मिन् एव वर्षे थण्डर् कम्पनी लिमिटेड् इत्यनेन ४.८३९ अरब युआन् राजस्वं प्राप्तम्, १.२४७ बिलियन युआन् शुद्धलाभं च प्राप्तम् । अस्य कृते थण्डर् शेयर्स् इत्यनेन ५१ कोटि युआन् इत्यस्य नकदलाभांशः वितरितः ।

चित्रस्रोतः : मेषाः मेषक्रीडां कृतवन्तः

सार्वजनिकसूचनाः दर्शयति यत् थंडर कम्पनी लिमिटेड् इत्यस्य स्थापना १० दिसम्बर् २०१४ दिनाङ्के ३० मिलियन युआन् इत्यस्य पंजीकृतराजधानीया सह अभवत् यत् मुख्यतया ऑनलाइन गेम परिचालनेषु संलग्नम् अस्ति तथा च ७ मार्च २०१९ दिनाङ्के न्यू थर्ड बोर्ड् इत्यत्र सूचीकृतम् आसीत् अध्यक्षः महाप्रबन्धकः च झाई जियान् कम्पनीयाः ४०% भागं धारयति, शेषं ६०% भागं गीगाबाइट् इत्यस्य पूर्णस्वामित्वयुक्तायाः सहायकसंस्थायाः ज़ियामेन् थण्डर् इन्टरएक्टिव् नेटवर्क् कम्पनी लिमिटेड् इत्यस्य स्वामित्वे अस्ति

कार्यप्रदर्शनस्य दृष्ट्या २०२३ तमे वर्षे थण्डर् कम्पनी लिमिटेड् इत्यस्य राजस्वं लाभं च दुगुणं भविष्यति । कम्पनी ३.८६३ अरब युआन् वार्षिकराजस्वं प्राप्तवती, वर्षे वर्षे २०.१६% न्यूनता शुद्धलाभः ८४० मिलियन युआन्, वर्षे वर्षे ३२.६२% न्यूनता अभवत् अस्मिन् वर्षे प्रथमार्धे थण्डर्-सङ्घस्य भागाः अद्यापि स्वस्य क्षयः न विपर्ययिताः । कम्पनी १.७७२ अरब युआन् राजस्वं प्राप्तवती, यत् वर्षे वर्षे १८.७९% न्यूनम् अभवत्, शुद्धलाभः २६७ मिलियन युआन् आसीत्, वर्षे वर्षे ५०.९४% न्यूनः ।

अगस्तमासस्य १५ दिनाङ्के यस्मिन् दिने गिगाबिट् इत्यस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् आसीत्, तस्मिन् दिने थण्डर् शेयर्स् इत्यनेन स्वस्य सूचीनिर्गमनघोषणा घोषिता । ३० अगस्ततः आरभ्य कम्पनीयाः भागाः आधिकारिकतया निलम्बिताः सन्ति । सम्प्रति "मेष" इत्यस्य लोकप्रियता चिरकालात् क्षीणा अभवत्, बैडु-क्रीडा-क्रमाङ्कनस्य लघु-क्रीडा-क्रमाङ्कने शीर्ष-५० मध्ये बहिः पतिता अस्ति ।

स्रोतः : चीन आर्थिक नेट wechat व्यापक चेंगदु दैनिक jinguan समाचार, दक्षिण महानगर दैनिक

(स्रोतः चीन आर्थिक जालम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया