समाचारं

आगामिवर्षे आरएमबी इत्यस्य षष्ठः सेट् प्रारम्भः भविष्यति वा ? अद्यापि १,००० युआन् मूल्यं वर्तते वा ? कूटकरण

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जालमञ्चे एकः पोस्ट् प्रादुर्भूतः यत् "आरएमबी इत्यस्य नवीनतमः षष्ठः सेट्" तथा च "1,000 आरएमबी आगामिवर्षे प्रारभ्यते" इति तेषु मुद्रितं "ड्रैगन" प्रतिमानं १,००० युआन् बृहत्-मूल्यकं मुद्रा, भूरेण ५००-युआन् मुद्रां नेतारणाम् चित्रैः सह मुद्रितम् इत्यादि । किम् एतत् सत्यम् ?

यदि भवतः आरएमबी, स्मारकमुद्रा इत्यादीनां विषये निश्चिता अवगतिः अस्ति तर्हि प्रायः एकदृष्ट्या एव एतत् नकलीवार्ता इति वक्तुं शक्यते ।

संवाददाता परीक्ष्य ज्ञातवान् यत् अजगरप्रतिमानेन सह मुद्रितं १,००० युआन-नोटं २००० तमे वर्षे चीनस्य जनबैङ्केन निर्गतस्य १००-युआन्-रूप्यकस्य "मिलेनियम-ड्रैगन-बैङ्कनोट्" इत्यस्य सदृशम् अस्ति ।केवलं संप्रदायः विवरणं च किञ्चित् भिन्नं भवति, यत् अस्ति स्पष्टतया रिटचिंग् इत्यस्य परिणामः।

वस्तुतः चीनस्य जनबैङ्कस्य विषये चीनगणराज्यस्य कानूनस्य अनुच्छेदस्य १८ अनुसारं यदा चीनस्य जनबैङ्कः आरएमबी इत्यस्य नूतनं संस्करणं निर्गच्छति तदा निर्गमनसमयः, संप्रदायः, प्रतिमानं, शैली, तथा च विनिर्देशाः । परन्तु चीनस्य जनबैङ्केन आरएमबी इत्यस्य नूतनसंस्करणस्य निर्गमनविषये स्वस्य आधिकारिकमाध्यमेन किमपि घोषणां न कृतम्।

संवाददाता अग्रे अन्वेषणं कृत्वा अवाप्तवान् यत् "बृहत्संप्रदायैः सह आरएमबी-इत्यस्य नूतनं संस्करणं निर्गन्तुम्" इति वार्ता पुरातना अफवाः अस्ति या तदा तदा प्रकटिता, बहुवारं च खण्डिता अस्ति

तेषु २०१६ तमे वर्षे १,००० युआन् टिकटस्य नमूना व्यापकरूपेण प्रसारितः । तस्मिन् समये केन्द्रीयबैङ्केन स्पष्टतया प्रतिक्रिया दत्ता यत् केन्द्रीयबैङ्कस्य बृहत्-मूल्यकं आरएमबी-निर्गमनस्य योजना नासीत्, नमूना च विशुद्धरूपेण जालसाजी आसीत् यथा ५०० युआन्-विधेयकस्य विषये, अधिकारिणः २००६ तमे वर्षे एव अफवाः खण्डितवन्तः यत् एतत् द्वारा निर्मितम् इति नेटिजन।

केन्द्रीयबैङ्केन दर्शितं यत् आरएमबी-विषये मिथ्यावार्तानिर्माणं प्रसारयितुं च व्यवहारः आरएमबी-सङ्घस्य क्षतिं जनयति, आरएमबी-सङ्घस्य सामान्यसञ्चारं प्रभावितं करिष्यति, वित्तीयव्यवस्थां संकटग्रस्तं करिष्यति, दुष्टप्रकृतिः च अस्ति

केन्द्रीयबैङ्केन सार्वजनिकरूपेण अफवाः प्रसारिताः

ज्ञातव्यं यत् तथाकथितेन "आरएमबी-नवसंस्करणेन" न वञ्चितस्य अतिरिक्तं, जनसमूहः "बीटा-संस्करणस्य" "संग्रहीय-वस्तूनाम्" च बैनरेण विविध-मिथ्यावार्ताभिः, नकली-उत्पादैः च सावधानः भवितुम् अर्हति

केषुचित् लघु-वीडियो-मञ्चेषु ई-वाणिज्य-मञ्चेषु च "संग्रहीयवस्तूनि" "हस्तशिल्पं" च विक्रयन्तः केचन व्यापारिणः तथाकथितं "नवीन-आरएमबी-परीक्षण-संस्करणं" विक्रयन्ति केचन अपि खण्डेषु संगृहीताः, सुन्दरं च संकुलिताः भवन्ति ।

लघु-वीडियो-मञ्चे कश्चन तथाकथितं "rmb test currency" दर्शितवान् ।

परन्तु उद्योगस्य अन्तःस्थैः सूचितं यत् तथाकथितानि "परीक्षणपत्राणि" मुद्रणगृहैः अथवा व्यापारिभिः मुद्रितं उत्पादितं च भवति ये आरएमबी इत्यस्य डिजाइनस्य अनुकरणं कुर्वन्ति तथा च आरएमबी इत्यस्य नूतनसंस्करणेन सह किमपि सम्बन्धः नास्ति संग्रहमूल्यस्य दृष्ट्या अस्य प्रकारस्य "परीक्षणपत्रस्य" निवेशमूल्यं महत् न भवति, अपि च, "यदि वणिजैः विक्रीतस्य नोटस्य संख्यायाः अतिरिक्तं 'युआन्' इत्यादिमापनस्य एककं भवति तर्हि तत् अवैधं भवितुम् अर्हति" इति । " "चीनस्य जनबैङ्कस्य विषये चीनगणराज्यस्य कानूनस्य" अनुच्छेदस्य १९ अनुसारं "आरएमबी-जालीकरणं परिवर्तनं वा निषिद्धम् अस्ति

शङ्घाई अफवाहखण्डनमञ्चः स्मरणं करोति यत् आरएमबी-निर्गमनं राष्ट्रिय-अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च सम्बद्धम् अस्ति तथा च आधिकारिक-चैनेल्-सदृशाः केन्द्रीय-बैङ्कः, आधिकारिक-माध्यमाः च पूर्वमेव घोषयिष्यन्ति, सूचयिष्यन्ति च जनसमूहः अस्मात् सूचनां प्राप्तुं शक्नोति ऑनलाइन अफवाः, तथाकथिताः "सङ्ग्रहाः" इच्छानुसारं क्रयणं किमपि न।

स्रोतः - शङ्घाई अन्तर्जालः अफवाः खण्डयति

प्रतिवेदन/प्रतिक्रिया