समाचारं

सावधानीपूर्वकं संगठनेन एक्रिलोनिट्राइल-संयंत्रस्य १०० टनभारस्य "हृदयं" पूर्णं कर्तुं १२ घण्टाः यावत् समयः अभवत् ।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : सावधानीपूर्वकं संगठनं, 100-टनस्य एक्रिलोनिट्राइल-संयंत्रस्य "हृदयं" पूर्णं कर्तुं 12 घण्टाः प्रतिस्थापनम्
श्रमिक दैनिक-चीन उद्योगसंजालस्य संवाददाता पेङ्ग बिङ्गः संवाददाता च लियू गुआन्लियाङ्गः
१२ घण्टानां तीव्रकार्यस्य अनन्तरं २० सितम्बर् दिनाङ्के सायं ६:३४ वादने जिलिन् पेट्रोकेमिकलस्य द्वितीयस्य ऐक्रेलोनिट्राइल-एककस्य ९७.६ टन-भारस्य प्रतिक्रिया-गैस-शीतलकस्य मूल-उपकरणं सफलतया प्रतिस्थापितम्
ऐक्रेलोनाइट्राइलः जिलिन् पेट्रोकेमिकलस्य मुख्योत्पादानाम् एकः अस्ति । ऐक्रेलोनिट्राइल-एककस्य "हृदयम्" इति नाम्ना प्रतिक्रिया-वायु-शीतलः प्रतिक्रिया-वायु-शीतलीकरणे प्रमुखां भूमिकां निर्वहति, यत् ऐक्रेलोनिट्राइल-उत्पादानाम् गुणवत्तां उत्पादनक्षमतां च प्रत्यक्षतया प्रभावितं करोति
प्रतिक्रियागैसशीतलकस्य आकारः अतिभारयुक्तः च भवति, प्रतिस्थापनप्रक्रियायां उत्थापनकार्यक्रमाः, आरोहणकार्यक्रमाः, अस्थायीविद्युत्सञ्चालनं, अग्निकार्यक्रमाः इत्यादयः सन्ति, अस्य निर्माणं अत्यन्तं खतरनाकं कठिनं च भवति वर्षस्य आरम्भे जिलिन् पेट्रोकेमिकल ऐक्रेलोनिट्राइल संयंत्रेण अस्मिन् वर्षे परिष्कारस्य कृते उपकरणप्रतिस्थापनपरियोजना प्रमुखपरियोजनारूपेण सूचीकृता, तथा च निर्माणयोजनायाः व्यवहार्यतां बहुवारं प्रदर्शयितुं स्थले चर्चायाः बहुचक्रं कर्तुं विविधव्यावसायिकविभागानाम् आयोजनं कृतम्।
सितम्बरमासस्य मध्यभागे ६०० टनभारस्य क्रॉलरक्रेनः सङ्घटनार्थं स्थले प्रविष्टा, स्थानीयकार्यशालापरिवेक्षकाः घण्टायाः परितः निरीक्षणं पर्यवेक्षणं च कुर्वन्ति स्म, उपकरणसङ्घटनस्य प्रत्येकं लघुपदं सावधानीपूर्वकं परीक्षन्ते स्म, स्थापनायाः गुणवत्तां च सख्यं नियन्त्रयन्ति स्म, येन अग्रिमस्य कृते ठोसः आधारः स्थापितः भवति स्म प्रतिस्थापन संचालन।
२० सितम्बर् दिनाङ्के ६:२० वादने यथा यथा प्रतिक्रियागैसकूलरस्य प्रतिस्थापनस्य आदेशः निर्गतः तथा तथा व्यावसायिकविभागाः, स्थानीयकार्यशालाः, निर्माण-एककाः च शीघ्रमेव स्थले प्रविष्टाः, सर्वे कर्मचारिणः स्थापितायाः योजनायाः अनुसारं व्यवस्थितरूपेण निर्माणकार्यं कृतवन्तः, from unloading the old cooler to नूतनकूलरस्य उत्थापनं १२ घण्टानां सहकारिप्रयत्नस्य अनन्तरं सम्पूर्णा "हृदयपरिवर्तनात्मका" प्रक्रिया सुचारुतया सुचारुतया च अभवत् ।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया