समाचारं

यथा यथा द्वन्द्वाः निरन्तरं भवन्ति तथा तथा अस्थायी लेबनान-इजरायल-सीमायाः स्थितिः अधिकाधिकं तनावपूर्णा भवति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
विगतदिनेषु लेबनानदेशे अनेकेषु स्थानेषु संचारसाधनविस्फोटाः अभवन्, तथैव २० सितम्बर् दिनाङ्के बेरूत-नगरस्य दक्षिण-उपनगरेषु इजरायलस्य वायुप्रहाराः अपि अभवन्पूर्वमेव तनावपूर्णां स्थितिं अधिकं तनावपूर्णं कृत्वा
लेबनानदेशस्य हिजबुलसशस्त्रसेनाभिः १९ तमे दिनाङ्के उक्तं यत् ते उत्तरइजरायलस्य अनेकस्थानेषु इजरायलसैन्यलक्ष्येषु आक्रमणं कर्तुं टङ्कविरोधीक्षेपणानि, ड्रोन्, रॉकेट् इत्यादीनां शस्त्राणां उपयोगं कुर्वन्ति। तस्याः रात्रौ, .इजरायलसैन्येन उक्तं यत्, लेबनानदेशे हिजबुलसशस्त्रसेनानां प्रायः १०० रॉकेटप्रक्षेपणस्थलेषु अन्येषु च आधारभूतसंरचनेषु वायुप्रहारं कृतवान्।, रायटर्-पत्रिकायाः ​​समाचारः,गतवर्षस्य अक्टोबर्-मासात् परं इजरायल-सैन्येन लेबनान-देशे अयं बृहत्तमः वायु-आक्रमणः अस्ति ।
तस्मिन् एव काले इजरायलसेना जनसुरक्षामार्गदर्शिकासु समायोजनस्य घोषणां कृतवती, यत् उत्तरे इजरायल्-देशस्य निवासिनः आश्रयसुविधानां समीपे एव तिष्ठन्तु इति तदतिरिक्तं इजरायलसेना अपि स्वकब्जितेषु गोलान-उच्चेषु सैन्यनियोजनं सुदृढं कृतवती, तोप-स्थानानि अपि योजितवती अस्ति यत् उत्तर-इजरायल-देशे, कब्जित-गोलान्-उच्चेषु च २०, २१ दिनाङ्केषु सैन्य-अभ्यासं करिष्यति इति
२० तारिख, ९.लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-सेना च परस्परं आक्रमणं कुर्वन्ति ।इजरायलसेना अवदत् यत् लेबनानदेशस्य हिजबुलसशस्त्रसेनाभिः तस्मिन् दिने पूर्वं उत्तरइजरायलदेशस्य अनेकस्थानेषु प्रायः १४० रॉकेट्-आकारस्य बहुविधाः गोलाः प्रहारिताः। २० दिनाङ्के अपराह्णे इजरायल्-युद्धविमानाः लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिणे बहिःभागे वायुप्रहारं कृतवन्तः । तदनन्तरं दक्षिणलेबनानदेशात् उत्तरदिशि प्रायः २० अधिकानि रॉकेट्-आकाराः प्रक्षिप्ताः । इजरायलसेना अवदत् यत् न्यूनातिन्यूनं अर्धं रॉकेट् इजरायलस्य वायुरक्षाव्यवस्थायाः कृते अवरुद्धम्, सम्प्रति च मृतानां सूचनाः न प्राप्यन्ते
लेबनानस्य हिजबुलसशस्त्रसेनायाः कथनमस्ति यत् ते तस्मिन् दिने इजरायलस्य सैन्यमुख्यालयं, वायुरक्षास्थानानि, अन्यसैन्यलक्ष्याणि च आक्रमणं कर्तुं रॉकेट्-उपयोगं कृतवन्तः, उत्तर-इजरायल-देशस्य एकं गुप्तचर-केन्द्रं अपि प्रहारं कृतवन्तः यत् लक्षित-हत्या-कार्यक्रमेषु उत्तरदायी आसीत् इजरायलसैन्येन उक्तं यत् तस्मिन् दिने दक्षिणलेबनानदेशे लेबनानदेशस्य हिजबुलसङ्घस्य अनेकेषु सशस्त्रमूलसंरचनेषु विमानप्रहाराः कृताः, यत्र कफार्किला अपि अस्ति
प्रतिवेदन/प्रतिक्रिया