समाचारं

बैंगनीपर्वतस्य अतिरिक्तं नानजिङ्ग्-नगरे अन्ये के प्रसिद्धाः पर्वताः सन्ति, तेषु के रोचकाः आकर्षणानि सन्ति इति भवन्तः जानन्ति वा?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः- नानजिंग्-नगरस्य पर्वतानाम् उल्लेखं कुर्वन् मित्राणि नानजिङ्ग्-नगरस्य झोङ्गशानस्य विषये चिन्तयिष्यन्ति झोङ्गशान्-नगरस्य अपि बैंगनी-पर्वतः इति कथ्यते । वस्तुतः बैंगनीपर्वतस्य अतिरिक्तं निउशौ पर्वतः, किक्सिया पर्वतः, जुबाओ पर्वतः इत्यादयः अपि सन्ति तेषु बहवः रोचकाः आकर्षणस्थानानि सन्ति शान् यिंगशुई भवद्भ्यः परिचयं करिष्यति।

"जिंगकोउ-गुआझोउ-नगरयोः मध्ये झोङ्गशान् केवलं अनेकैः पर्वतैः विभक्तम् अस्ति। नदीयाः दक्षिणतटे पुनः वसन्तवायुः हरितः अस्ति। पुनः कदा मयि उज्ज्वलः चन्द्रः प्रकाशयिष्यति एतत् गीतवंशस्य प्राचीनं काव्यं यत् सर्वे परिचितः अस्ति ।इदं गीतवंशस्य प्रसिद्धेन कविना वाङ्ग आन्शी इत्यनेन लिखितं "नौका बन्धनम्" इति । "झोङ्गशान्-नगरस्य वायुः वर्षा च पीतवर्णः अभवत्, कोटि-कोटि-सैनिकाः च नदीं लङ्घितवन्तः । व्याघ्राः अजगराः च इदानीं पूर्वापेक्षया श्रेष्ठाः सन्ति, जगत् च उल्टा-उदारं च अस्ति । अवशिष्टानां वीराणां उपयोगः अनुसरणं कर्तुं श्रेयस्करम् दरिद्राः डाकुः, तथा च प्रसिद्धः विद्वान् इति अभिनयं न कर्तुं यदि आकाशः स्नेहपूर्णः अस्ति तर्हि आकाशः अपि वृद्धः भविष्यति, तथा च जगति सम्यक् मार्गः जीवनस्य विसंगतिः भविष्यति "एतत् अध्यक्षस्य माओत्सेतुङ्गस्य काव्यम् अस्ति "किलु: the people's liberation army occupies nanjing" यत् सर्वे परिचिताः सन्ति। एतयोः काव्ययोः zhongshan इति नानजिङ्गस्य प्रसिद्धस्य पर्वतस्य - बैंगनीपर्वतस्य उल्लेखं करोति।

१९४९ तमे वर्षे एप्रिल-मासस्य २३ दिनाङ्के नान्जिङ्ग्-नगरस्य मुक्तिः अभवत् । अध्यक्षः माओत्सेतुङ्गः बीजिंग-नगरस्य क्षियाङ्गशान्-पर्वतेषु ग्रीष्मकालं व्यतीतवान्, नानजिङ्ग-नगरस्य मुक्ति-वार्ता च प्राप्य तस्याः रात्रौ सः "सप्त-छन्दः: जनमुक्ति-सेना नान्जिङ्ग्-नगरं कब्जति" इति भव्यं काव्यं लिखितवान् प्रकाशितं, देशे सर्वत्र प्रशंसितम्, रात्रौ नवनवतिः यावत् सर्वे कष्टेन गन्तुं शक्नुवन्ति चेदपि पठितुं शक्नुवन्ति इति वक्तुं शक्यते। यतो हि चीनीजनाः इतः परं उत्तिष्ठन्ति इति प्रतिनिधित्वं करोति, अतः नानजिङ्ग-नगरस्य झोङ्गशान् पुनः एकवारं गृहे एव नाम जातः, अस्य काव्यस्य कारणात् सम्पूर्णे विश्वे प्रसिद्धं च अभवत् ।