समाचारं

६ वर्षीयः कनाडादेशीयः बालकः २१ वर्षेषु आफ्रिकादेशे १,००० कूपान् खनितवान्, येन ८५०,००० जनानां जीवनं परिवर्तितम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखं पठितुं पूर्वं लेखकः भवन्तं प्रश्नं पृच्छितुम् इच्छति यत् भवतः कृते ५०० युआन् इत्यस्य किं अर्थः? किं परिवाररूपेण भोजनार्थं बहिः गन्तुं, नूतनं परिधानं क्रेतुं, मातापितृभ्यः उपहारं क्रेतुं वा इत्यर्थः? अनेकेषां सामान्यजनानाम् कृते ५०० युआन् महती राशिः नास्ति इति न संशयः ।

परन्तु २१ वर्षपूर्वं ६ वर्षीयः बालकः ५०० युआन्-रूप्यकाणां उपयोगेन देशस्य भाग्यं परिवर्तयितुं ८५०,००० जनानां प्राणान् रक्षितवान् सः रायन् सिरिजेक् आसीत् ।

रायन् ह्रेल्जाक् इत्यस्य जन्म कनाडादेशस्य एकस्मिन् साधारणे परिवारे १९९२ तमे वर्षे अभवत् ।मातापितृणां परिचर्यायां रायन् स्वस्थतया वर्धितः, सः निर्दोषः दयालुः च लघुः बालकः अस्ति १९९८ तमे वर्षे एकस्मिन् दिने रायन् यथासाधारणं विद्यालयं गतः अस्मिन् दिने विद्यालयेन चर्चतः आगतः एकः विशेषः शिक्षकः आमन्त्रितः अस्मिन् समये कक्षायाः आगमनस्य उद्देश्यम् आसीत् यत् आफ्रिकादेशस्य जनानां जीवनस्य स्थितिः इति , तथा च तेषां तत् पारं गन्तुं कथं साहाय्यं कर्तव्यम् इति।