समाचारं

चोङ्गकिंग-यात्रायाः कृते कति दिवसाः अनुशंसिताः सन्ति?

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मया श्रुतं यत् चोङ्गकिङ्ग् इति माधुर्यपूर्णं पर्वतनगरम् अस्ति यत् जनाः आकांक्षन्ति स्म । अन्ते सावधानीपूर्वकं योजनां कृत्वा अहम् अस्मिन् रहस्यमयभूमिं पादं स्थापितवान् । उत्साही आह शीन् इत्यनेन व्यवस्थापितः चालकः पूर्वमेव विमानस्थानके प्रतीक्षमाणः आसीत् सः मम सामानं गृहीत्वा चोङ्गकिंग्-भाषायां मां सौहार्दपूर्णतया अभिवादनं कृतवान् तस्मिन् क्षणे अस्य नगरस्य विषये मम अपेक्षाः आकाशगतिम् अकरोत्

चोंगकिंग यात्रा एजेन्सी एक्सिन टूर गाइड: 13110232095 wechat समान संख्या

चोङ्गकिंग-यात्रायाः कृते कति दिवसाः अनुशंसिताः सन्ति?

होटेलम् आगत्य एव अहं मम यात्रायाः योजनां आरभ्य प्रतीक्षां कर्तुं न शक्तवान् । आह ज़िन् मम कृते त्रिदिवसीयं द्विरात्रौ च यात्रासूचीं अनुकूलितवान्, यस्मिन् चोङ्गकिङ्ग्-नगरस्य मुख्यविषयाणि समाविष्टानि आसन्, येन अहं चोङ्गकिङ्ग्-नगरस्य आकर्षणस्य पूर्णतया अनुभवं कर्तुं शक्नोमि

प्रथमदिने अहं स्वतन्त्रः भविष्यामि यत् अहं चोङ्गकिङ्ग्-नगरं परितः गत्वा पर्वतनगरस्य अद्वितीयं आकर्षणं अनुभविष्यामि । परदिने अहं प्रकृतेः अलौकिकस्य कारीगरीयाः प्रशंसा कर्तुं तियानशेङ्ग-सन्किआओ-नगरं, फेयरी-पर्वत-वन-उद्यानं च गमिष्यामि । तृतीयदिने वयं चोङ्गकिङ्ग्-नगरस्य प्रसिद्धानां आकर्षणानां श्रृङ्खलां गतवन्तः : याङ्गत्से-नद्याः केबलवे, भवनस्य माध्यमेन लघुरेलमार्गः, झोङ्गशान् चतुर्थः मार्गः, सिकिकोउ प्राचीननगरं, झाजीगुहा, बैक्सियाङ्ग्जु, थ्री-गॉर्ज्स्-सङ्ग्रहालयः, होङ्ग्या-गुहा च