समाचारं

आधिकारिक घोषणा ! मध्यपूर्वस्य दिग्गजः चीनस्य आओयुआन्-नगरस्य अधिग्रहणं करोति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【आमुख】चीन आओयुआनस्वामित्वपरिवर्तनस्य आधिकारिकघोषणा संस्थापकः गुओ जिवेन् राजीनामा ददाति

चीन कोष समाचार संवाददाता यी शान

स्वामित्वपरिवर्तनस्य अनेके अफवाः अनन्तरं २० सितम्बर् दिनाङ्के चीन आओयुआन् इत्यनेन अन्ततः आधिकारिकतया घोषितं यत् मल्टी गोल्ड ग्रुप् लिमिटेड् (अतः परं मल्टी गोल्ड इति उच्यते) इति मध्यपूर्वस्य निवेशसंस्था कम्पनीयाः बृहत्तमः भागधारकः भविष्यति, अलोबेइड्ली संस्थापकः गुओ इत्ययं कार्यभारं स्वीकुर्यात् जिवेन् कम्पनीयाः नूतनः संचालकमण्डलस्य अध्यक्षः अभवत् ।

मल्टी गोल्डः बृहत्तमः भागधारकः भवति

घोषणायाः अनुसारं चीन आओयुआन् इत्यनेन स्वस्य प्रमुखभागधारकात् ऐस् राइज् प्रोफिट्स् लिमिटेड् (अतः ऐस् राइज् इति उच्यते) इत्यस्मात् ज्ञातं यत् २० सितम्बर् दिनाङ्के व्यापारसत्रस्य अनन्तरं ऐस् राइज् इत्यनेन मल्टी गोल्ड इत्यनेन सह प्रायः ६२२ मिलियनं स्थानान्तरणार्थं सहमतिः कृता shares to multi gold इति कम्पनीयाः common stock.

स्थानान्तरणस्य अनन्तरं मल्टी गोल्डस्य नवीनतमः भागधारणानुपातः १६.४८% यावत् अभवत्;

चीन आओयुआन् इत्यनेन उक्तं यत् स्थानान्तरणस्य समाप्तेः अनन्तरं मल्टी गोल्ड कम्पनीयाः एकः बृहत्तमः भागधारकः भविष्यति तथा च गुओ जिवेन् कम्पनीयाः नियन्त्रणभागधारकरूपेण कार्यं न करिष्यति।

चीन आओयुआन् इत्यनेन उक्तं यत् निदेशकमण्डलस्य मतं यत् मल्टी गोल्ड् विद्यमानस्य अथवा भविष्यस्य व्यवसायस्य कृते कम्पनीयाः सह महत्त्वपूर्णं सामरिकं साझेदारी स्थापयितुं शक्यते, अतः मल्टी गोल्ड इत्यस्य रणनीतिकनिवेशकत्वेन पुष्टिः कृता।

सार्वजनिकसूचनाः दर्शयति यत् मल्टी गोल्ड संयुक्त अरब अमीरातदेशे एकः व्यावसायिकनिवेशसंस्था अस्ति, यः मध्यपूर्वे उत्तराफ्रिकादेशे च परियोजनानिवेशे केन्द्रितः अस्ति समग्रनिवेशशैली स्थायित्वे सामाजिकदायित्वे च केन्द्रीभूता अस्ति।

चाइना अओयुआन् इत्यनेन इदमपि उक्तं यत् मल्टी गोल्ड इत्यस्य लक्ष्यशेयरस्य अधिग्रहणस्य कारणेन तथा च कम्पनीयाः प्रमुखः भागधारकः इति कारणेन सः मल्टी गोल्ड इत्यस्य दीर्घकालीनरणनीतिकनिवेशस्य प्रतिनिधित्वं करोति तथा च चीनस्य सम्भावनासु मल्टी गोल्ड इत्यस्य विश्वासं प्रदर्शयति। स्थानान्तरणस्य कम्पनीयाः समग्रसञ्चालने वित्तीयप्रदर्शने च किमपि प्रतिकूलप्रभावः न भविष्यति।

अलोबेइडली संचालकमण्डलस्य नूतनाध्यक्षपदं स्वीकुर्वति

घोषणायाम् एतदपि ज्ञातं यत् २० सितम्बर् तः आरभ्य मल्टी गोल्ड इत्यस्य रणनीतिकनिवेशकरूपेण परिचयस्य अनन्तरं ६० वर्षीयः समूहस्य संस्थापकः गुओ जिवेन् चीन आओयुआन् इत्यस्य कार्यकारीनिदेशकात् अकार्यकारीनिदेशकं प्रति स्थानान्तरितः, तथा च न दीर्घकालं यावत् संचालकमण्डलस्य अध्यक्षत्वेन, नामाङ्कितसमित्याः पदानि इत्यादयः कार्यं कुर्वन्ति । परन्तु गुओ ज़िवेन् समूहस्य विकासरणनीत्याः विषये मार्गदर्शनं निरन्तरं करिष्यति सः २० सितम्बर् तः आरभ्य एकवर्षस्य कृते कम्पनीयाः सह नियुक्तिपत्रं प्रविष्टवान् अस्ति।सम्बद्धस्य अवधिः स्वयमेव नवीनीकरणं भवति तथा च पारिश्रमिकं प्रतिवर्षं ४००,००० हॉगकॉग डॉलर भवति।

तस्मिन् एव काले मल्टी गोल्ड इत्यस्य एकमात्रः निदेशकः अन्तिमः लाभार्थी च अलोबेइड्ली चीन आओयुआन् इत्यस्य अकार्यकारीनिदेशकः, निदेशकमण्डलस्य अध्यक्षः च नियुक्तः अस्ति

रिज्यूमे सूचना दर्शयति यत् अलोबेइड्ली ४५ वर्षीयः अस्ति, तस्य समृद्धः शिक्षणस्य अनुभवः च अस्ति । सः २००१ तमे वर्षे संयुक्त अरब अमीरातविश्वविद्यालयात् प्रबन्धनसूचनाप्रणालीविषये स्नातकपदवीं, परियोजनाप्रबन्धने स्नातकोत्तरपदवीं, २००८ तमे वर्षे २०१० तमे वर्षे च जार्जवाशिङ्गटनविश्वविद्यालयात् कम्प्यूटरविज्ञानविषये स्नातकोत्तरपदवीं च प्राप्तवान्, अन्तर्राष्ट्रीयव्यापारकानूनविषये स्नातकोत्तरपदवीं च प्राप्तवान् from the university of paris ii in 2020. 2022 तमे वर्षे escp european business school इत्यस्मात् data management and artificial intelligence इत्यत्र स्नातकोत्तरपदवीं प्राप्तवान्।

अलोबेइडली इत्यनेन २०२० तमे वर्षे मोहम्मद बिन् रशीद केन्द्रस्य नेतृत्वविकासस्य (mbrcld) "प्रभावशालिनः नेतारः कार्यक्रमः" अपि सम्पन्नः, सम्प्रति जॉर्जटाउनविश्वविद्यालये व्यापारप्रशासनस्य कार्यकारीमास्टरकार्यक्रमे अध्ययनं निरन्तरं कुर्वन् अस्ति

अलोबेइडली इत्यस्य प्रौद्योगिकी, अचलसम्पत्, रणनीतिकपरामर्शः इत्यादिषु विभिन्नक्षेत्रेषु दशकद्वयाधिकः अनुभवः अस्ति सः एम ५ दूरसंचारस्य, एम ५ परामर्शदातृत्वस्य च मुख्यकार्यकारीरूपेण कार्यं कृतवान् २०२३ तमे वर्षात् सः मैग्नुवेस्ट् इन्वेस्टमेण्ट् इत्यस्य महाप्रबन्धकरूपेण कार्यं करोति, यत् यूएई-देशे अनेकेषु रियल एस्टेट्-परियोजनासु संलग्नम् अस्ति ।

चीन आओयुआन् इत्यनेन उक्तं यत् भविष्यं पश्यन् अलोबेइड्ली कम्पनीयां सम्भाव्यनिवेशकानां परिचयं करिष्यति, कम्पनीयाः कृते अधिकान् विकासस्य अवसरान् आनयिष्यति च।

वर्षस्य प्रथमार्धे शुद्धलाभः २२ अरब युआन् अतिक्रान्तवान्

एकः दिग्गजः कैन्टोनीज-अचल-सम्पत्त्याः कम्पनीरूपेण चीन-आओयुआन् १९९६ तमे वर्षे ग्वाङ्गझौ-नगरे स्थापितः, २००७ तमे वर्षे हाङ्गकाङ्ग-नगरे सूचीकृतः च ।

प्रारम्भिकेषु वर्षेषु कम्पनीयाः तीव्रगत्या विकासः अभवत्, २०१९ तमे वर्षे तस्याः विक्रयः ११८ अरब युआन् यावत् अभवत्, २०२० तमे वर्षे उद्योगे शीर्ष ३० मध्ये स्थानं प्राप्तवान्, ततः परं १३३ अरब युआन् यावत् अभवत् परन्तु २०२२ तमस्य वर्षस्य जनवरीमासे चीन-आओयुआन्-देशः सहसा गरजं प्राप्य अमेरिकी-डॉलर-ऋणस्य व्याजस्य च विशालराशिं यत् परिपक्वं भवितुम् अर्हति स्म तस्य सम्मानं वा न दास्यति इति घोषितवान्

पश्चात् कम्पनी प्रारब्धवतीऋण पुनर्गठनयोजना अस्ति यत् कुलम् २.३ अरब अमेरिकी डॉलरस्य चत्वारि नवीनबाण्ड्, १.४ अर्ब नवीनभागाः, १४३ मिलियन अमेरिकीडॉलर् व्याजमुक्ताः अनिवार्यपरिवर्तनीयबाण्ड्, १.६ अरब अमेरिकीडॉलर् च शाश्वतबाण्ड् निर्गन्तुम् अस्ति गतवर्षस्य नवम्बरमासे एषा योजना पारिता अस्मिन् वर्षे मार्चमासे च प्रवर्तते।

एकदा गुओ ज़िवेन् इत्यनेन भागधारकसभायां उक्तं यत् विदेशेषु ऋणपुनर्गठनस्य समाप्तेः अनन्तरं चीनस्य आओयुआनस्य शुद्धसम्पत्तौ अस्मिन् वर्षे जूनमासस्य अन्ते प्रायः ३१.३५ अरब युआन् इत्येव वृद्धिः अभवत्व्याजधारक देयतागतवर्षस्य अन्ते प्रायः २८.४ अरब युआन् न्यूनता, तुलनपत्रस्य स्थितिः च सुधरति ।

अस्य कारणात् वर्षस्य प्रथमार्धे चीन-आओयुआन्-देशस्य शुद्धलाभः २२.३१२ अरब-युआन्-पर्यन्तं जातः, यत् वर्षे वर्षे ८५७.६४% वृद्धिः अभवत् । कम्पनी इत्यनेन अपि उक्तं यत् तस्य लाभस्य मुख्यकारणं विदेशेषु ऋणपुनर्गठनस्य समाप्तिः एव । परन्तु पुनर्गठनलाभं विहाय वर्षस्य प्रथमार्धे अपि कम्पनीयाः हानिः अभवत् ।

तदतिरिक्तं दीर्घकालं यावत् चीन-आओयुआन्-देशस्य ऋणदबावः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति । अस्मिन् वर्षे जूनमासस्य अन्ते ऋणं, वरिष्ठनोट्, बाण्ड् च सहितं कम्पनीयाः व्याजधारकं ऋणं कुलम् ७६.२ अरब युआन् आसीत्, यस्मात् प्रायः ५३.४ अरब युआन् एकवर्षे एव परिपक्वं भविष्यति प्रतिवेदनकालस्य अन्ते चीनस्य आओयुआनस्य कुलसम्पत्तयः १८८.६३४ अरब युआन्, कुलदेयता १९०.४०७ अरब युआन् च आसीत्, अद्यापि दिवालिया अस्ति

अचलसम्पत्विक्रयस्य दृष्ट्या चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु चीन-आओयुआन्-देशेन ६.३ अरब-युआन्-रूप्यकाणां पूर्ण-परिमाण-विक्रयणं प्राप्तम्, यत् ३३% न्यूनता अभवत्, यदा तु ८.३९ अरब-युआन्-रूप्यकाणां तुलने ३३% न्यूनता अभवत् गतवर्षस्य एव अवधिः।

२० सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं चीन-आओयुआन्-सङ्घस्य शेयर-मूल्यं ०.११९ हाङ्गकाङ्ग-डॉलर् आसीत्, यत् कम्पनीयाः विपण्यमूल्यं ४५० मिलियन-हॉन्ग-डॉलर् आसीत् ।

सम्पादकः - कप्तानः

प्रतिलिपि अधिकार कथन

"china fund news" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।