समाचारं

एप्पल्-हुवावे-योः स्पर्धायाः अन्तर्गतं हुआकियाङ्गबेइ-इत्यस्य वास्तविक-अनुसन्धानम् : आईफोन-माडलयोः मूल्यानि भग्नाः सन्ति, हुवावे-इत्यस्य त्रिगुणितस्य च अधिकतमं मूल्यवृद्धिः २६,००० अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्गस्य पार्श्वे iphone 16 इति विक्रयणं कुर्वन्तः scalpers, स्रोतः: times finance

लेखक |. झी सिलिन

सम्पादक |

२० सेप्टेम्बर् दिनाङ्के हुवावे-एप्पल्-योः नूतन-फोनयोः विक्रय-युद्धस्य प्रथमदिने चीन-देशस्य विश्वे अपि प्रसिद्धं इलेक्ट्रॉनिक-उत्पाद-व्यापार-केन्द्रं हुआकियाङ्गबे-इत्येतत् क्रियाकलापैः चञ्चलम् आसीत्

मार्गपार्श्वे सर्वत्र पदयात्रिकाणां कृते iphone 16 इति विक्रयणं कुर्वन्तः स्कैल्पर्-इत्येतत् द्रष्टुं शक्यन्ते । ते उत्साहेन प्रत्येकं राहगीरं याच्य स्वहस्ते नूतनानि यन्त्राणि विक्रेतुं प्रयतन्ते स्म । तदनुपातेन हुवावे इत्यस्य नूतनं उत्पादं mate xt इत्येतत् अपि दुर्लभम् अस्ति, परन्तु बहिः प्रवाहितस्य स्टॉक् इत्यस्य अभावः नास्ति ।

एतेषां स्कैल्पर्-जनानाम् उद्धरणात् बहिः जगत् द्वयोः मोबाईल-फोन-दिग्गजयोः नवीनतम-उत्पादानाम् विषये विपण्य-प्रतिक्रियायाः झलकं प्राप्तुं शक्नोति

सामान्यतया बहिः जगति "दन्तधावनं निपीडयति" इति गण्यते, यस्य बृहत्तमं प्रकाशं नूतनं भौतिकं कॅमेरा-बटनम् अस्ति, तत् पूर्ववर्षेषु उन्मत्तं दौर्गन्धं न अनुभवति टाइम्स् फाइनेन्स इत्यनेन एकस्मात् विक्रेतुः प्राप्तस्य उद्धरणपत्रात् ज्ञातं यत्, केषाञ्चन iphone 16 promax मॉडल् इत्यस्य मूल्यवृद्धिं विहाय, यत् 1,000 युआन् अधिकं भवितुम् अर्हति, अधिकांशस्य मॉडल् इत्यस्य स्पॉट् मूल्यानि स्थिराः एव तिष्ठन्ति तथा च मूल्यवृद्धिः तुल्यकालिकरूपेण लघुः भवति।

iphone 16 तथा iphone 16 plus इत्येतयोः 128g संस्करणस्य scalper मूल्यं मूलतः आधिकारिकजालस्थलमूल्येन समानं भवति, यदा 256g संस्करणस्य मूल्यवृद्धिः केवलं प्रायः 50 युआन् अस्ति प्रतिवर्षं सर्वाधिकं ध्यानं आकर्षयति इति प्रो श्रृङ्खलायाः विषये 128g तथा 256g संस्करणयोः मूल्यवृद्धिः केवलं प्रायः ३०० युआन् तः ४०० युआन् यावत् भवति ।

तेषु केषाञ्चन मॉडल्-मूल्यानि अर्पण-मूल्यात् अधः पतितानि सन्ति । यथा, iphone 16 इत्यस्य 512g संस्करणस्य मूल्यं सर्वेषां वर्णानाम् कृते 8,950 युआन् अस्ति, यत् 8,999 युआन् इत्यस्य आधिकारिकजालस्थलस्य मूल्यात् 49 युआन् न्यूनम् अस्ति, iphone 16 plus इत्यस्य 512g संस्करणस्य अपि तथैव भवति, सर्वेषां वर्णानाम् मूल्यं ९,९५० युआन्, यत् ९,९९९ युआन् इति आधिकारिकजालस्थलमूल्यात् अपि न्यूनम् अस्ति ।

huaqiangbei इत्यस्य उद्धरणं iphone 16 श्रृङ्खलायाः मोबाईलफोनस्य कृते २० सितम्बर् दिनाङ्के, स्रोतः: साक्षात्कारिणा प्रदत्तम्

अद्यापि च एषा एव वर्तमानस्थितिः। यदि उपभोक्तारः प्रतीक्षां कर्तुं इच्छन्ति तर्हि बहवः ई-वाणिज्यमञ्चाः अनुदानयुद्धानां चक्रं प्रारभन्ते, मूल्यानि अपि न्यूनानि भविष्यन्ति । विशेषतः pinduoduo इत्यत्र iphone 16 इत्यस्य pinduoduo सब्सिडीयुक्तं मूल्यं 5,399 युआन् अस्ति, यत् आधिकारिकजालस्थलमूल्यात् 600 युआन् न्यूनम् अस्ति; .

तियानफेङ्ग इन्टरनेशनल् विश्लेषकः मिंग-ची कुओ इत्यनेन लेखः लिखित्वा विश्लेषितं यत् iphone 16 श्रृङ्खलायाः अपेक्षितापेक्षया न्यूनमागधायाः मुख्यकारणं एतत् भवितुम् अर्हति यत् apple intelligence, या अस्याः मोबाईलफोनस्य श्रृङ्खलायाः बृहत्तमः विक्रयबिन्दुः भवितुम् अर्हति स्म, सः एव आसीत् उत्पादप्रक्षेपणेन सह प्रक्षेपणं कर्तुं असमर्थः। तस्मिन् एव काले चीनीयविपण्ये तीव्रप्रतिस्पर्धा iphone-इत्यस्य उपभोक्तृमागधां निरन्तरं प्रभावितं करोति ।

एतत् विमोचनात् पूर्वं विक्रयपूर्वपदे स्पष्टतया प्रतिबिम्बितम् अस्ति । मिंग-ची कुओ इत्यस्य गणनानुसारं प्रथमसप्ताहस्य समाप्तेः समये iphone 16 श्रृङ्खलायाः पूर्वादेशविक्रयः प्रायः ३७ मिलियन यूनिट् इति अनुमानितम् अस्ति, यत् गतवर्षे iphone 15 श्रृङ्खलायाः प्रथमसप्ताहस्य विक्रयात् प्रायः १२.७% न्यूनम् अस्ति

नूतनस्य iphone 16 श्रृङ्खलायाः दुर्बलविपण्यमागधायाः तुलने huawei इत्यस्य त्रिगुणात्मकस्य मोबाईलफोनस्य mate xt इत्यस्य विक्रयस्य प्रथमदिने एव scalper इत्यस्मात् महत्त्वपूर्णतया अधिकं मूल्यवृद्धिः प्राप्ता

अस्मिन् उत्पादे ६८.५ मिलियनतः अधिकाः जनाः आरक्षणं कर्तुं आकृष्टाः सन्ति । २० सितम्बर् दिनाङ्के प्रातः १०:०८ वादने ऑनलाइन-विक्रयणस्य आरम्भस्य एकनिमेषात् अपि न्यूनेन समये jd.com, taobao, douyin इत्यादिषु प्लेटफॉर्मषु सर्वाणि huawei mate xt उत्पादाः विक्रीताः अभवन्

हुआकियाङ्गबेइ इत्यत्र अपि हुवावे मेट् एक्स्टी दुर्लभम् अस्ति । मार्गस्य पार्श्वे सर्वत्र दृश्यमानानां iphones इत्यस्य तुलने उपभोक्तृणां कृते मार्गस्य पार्श्वे huawei mate xt विक्रयणं कुर्वन्तः scalpers इति प्रत्यक्षतया द्रष्टुं कठिनं भवति huawei इत्यस्य अधिकृतभण्डारेषु अपि ते प्रत्यक्षतया स्टॉके उत्पादं द्रष्टुं वा क्रेतुं वा न शक्नुवन्ति।

टाइम्स् फाइनेन्स इत्यनेन केवलं हुआकियाङ्गबेइ-नगरस्य युआनवाङ्ग-डिजिटल-नगरस्य प्रवेशद्वारे पार्श्वे पार्श्वे त्रीणि huawei mate xt-इत्येतत् दृष्टम् । यतः उत्पादाः अनपैक् कृतवन्तः, एतेषां त्रयाणां कृष्णवर्णीयानाम् ५१२जी हुवावे मेट् इत्यस्य मूल्यम्

स्रोतः - टाइम्स् फाइनेन्सस्य छायाचित्रम्

एकः स्कैलपरः टाइम्स् फाइनेन्स् इत्यस्मै अवदत् यत् तस्य हस्ते नूतनं, अनवृतं huawei mate xt उत्पादं नास्ति, तस्य पुनः भण्डारणस्य आवश्यकता अस्ति । उद्धरणस्य दृष्ट्या २० सितम्बर् दिनाङ्के अपराह्णे कृष्णवर्णीयस्य ५१२जी इत्यस्य हाजिरमूल्यं प्रति यूनिट् ४६,००० युआन् आसीत्, यत् प्रस्तावमूल्यापेक्षया २४,००० युआन् अधिकं आसीत्; आश्चर्यजनकं ४८,००० युआन् ।

mate xt इत्यस्य लोकप्रियता huawei इत्यस्य अपेक्षां अपि अतिक्रान्तवती । २० सितम्बर् दिनाङ्के प्रातःकाले हुवावे टर्मिनल् बीजी इत्यस्य अध्यक्षः यू चेङ्गडोङ्गः शङ्घाईनगरस्य नानजिङ्ग् ईस्ट् रोड् इत्यत्र हुवावे इत्यस्य प्रमुखभण्डारे उपस्थितः अभवत् यत् सः नूतनस्य दूरभाषस्य वितरणसमारोहे भागं गृहीतवान् % discount phone अपेक्षिताभ्यः दूरम् आसीत्, तथा च दलं उत्पादनक्षमतायाः विस्तारार्थं अतिरिक्तसमयं कार्यं कुर्वन् आसीत् ।

उच्चबाजारमागधायाः कारणात् मिंग-ची कुओ इत्यनेन हुवावे इत्यस्य त्रिगुणितस्क्रीन् मोबाईलफोनस्य मेट् एक्स्टी इत्यस्य प्रेषणस्य पूर्वानुमानमपि ५,००,००० यूनिट् तः १० लक्ष यूनिट् यावत् वर्धितम् परन्तु तस्मिन् एव काले गुओ मिङ्ग्ची इत्यनेन बोधितं यत् २०२४ तमे वर्षे फोल्डेबल-स्क्रीन्-मोबाईल्-फोनानां वैश्विक-शिपमेण्ट्-मात्रा ३० मिलियन-यूनिट्-तः १५ मिलियन-यूनिट्-पर्यन्तं न्यूनीकृता, तथा च हुवावे-प्रमुख-माडल-इत्यस्य विमोचनानन्तरं माङ्गल्याः तीव्र-क्षयः अभवत् इति विचार्य the past, the market अस्माभिः अद्यापि ध्यानं दातव्यं यत् तस्य माङ्गं निरन्तरं कर्तुं शक्नोति वा इति।