समाचारं

कोन्टे - अहं युवेन्टस्-इतिहासस्य भागः अस्मि अधुना युवेन्टस्-प्रशंसकानां प्रतिद्वन्द्वी अस्मि

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

live broadcast, september 22 news: सेरी ए-क्रीडायाः अस्मिन् दौरे नेपल्स्-क्लबः युवेन्टस्-क्लबस्य सह ०-० इति बराबरी अभवत्

कोन्टे उक्तवान् यत् - "युवेन्टस्-क्लबस्य मम च मध्ये महत् भावात्मकं बन्धनं वर्तते । क्रीडानन्तरं मया यत् कर्तव्यं तत् एव तेषां प्रशंसकानां कृते श्रद्धांजलिम् अर्पयितुं ये युवेन्टस्-क्लबस्य अनुभवं १६ वर्षाणि यावत् एकत्र कृतवन्तः।

"नापोली-क्लबस्य प्रशिक्षकत्वेन अहं प्रसन्नः अस्मि, परन्तु युवेन्टस्-क्लबस्य गृहं प्रति आगन्तुं सर्वदा रोमाञ्चः भवति। तत् मम कृते कोऽपि हर्तुं न शक्नोति।"

"उभयोः क्लबयोः प्रशंसकानां मध्ये स्पर्धा सर्वदा भविष्यति, परन्तु हिंसा न सहनीया। अहं इङ्ग्लैण्ड्देशे बहुवर्षं व्यतीतवान् यत्र प्रतिद्वन्द्वीप्रशंसकानां मध्ये बहु संस्कृतिः, सम्मानः च दृष्टः।

"अहं युवेन्टस्-क्लबस्य इतिहासस्य भागः अस्मि, युवेन्टस्-क्लबे मम स्थितिं कोऽपि हर्तुं न शक्नोति। अहं नेपल्स्-नगरे इतिहासं लिखितुं अपि आशासे। स्पर्धा अस्ति, परन्तु परस्परं सम्मानं अवश्यं स्थापनीयम्।

"अस्मिन् जगति बहवः जनाः परस्परं तादात्म्यं विस्मरन्ति तत् च न हितकरम्। अद्यत्वे युवेन्टस्-प्रशंसकाः मां प्रतिद्वन्द्वीरूपेण पश्यन्ति अहमपि। परन्तु वयं कदापि शत्रवः न भविष्यामः।