समाचारं

अन्तिमपक्षस्य कृते ७०० प्रतियोगिनः शॉर्टलिस्ट् कृताः, तथा च बीजिंगसेवा उन्नयनार्थं १४ तमे वाणिज्यिकसेवाउद्योगकौशलप्रतियोगितायाः नगरपालिकायाः ​​अन्तिमपक्षस्य समाप्तिः अभवत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर वाङ्ग वेइयी) २१ सितम्बर् दिनाङ्के १४ तमे वाणिज्यिकसेवाउद्योगकौशलप्रतियोगितायाः नगरपालिकायाः ​​अन्तिमपक्षस्य सफलतापूर्वकं आयोजनं कृतम् अस्मिन् अवधिमध्ये २१ सेवाप्रतियोगितायाः परियोजनाः कृताः बीजिंग-वाणिज्यसङ्घस्य अध्यक्षा फू युएहोङ्ग् इत्यनेन स्वभाषणे एतत् बोधितं यत् कौशलप्रतियोगिता कौशलप्रतियोगितानां परिणामान् प्रदर्शयितुं खिडकी अभवत् तथा च कर्मचारीसेवाकौशलं सुधारयितुम् व्यावसायिकसञ्चालनं उद्योगविकासं च प्रवर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति।

इयं प्रतियोगिता "वाणिज्यिकसेवा-उद्योगस्य सेवा-गुणवत्तां सुधारयितुम् कौशलम्" इति विषये केन्द्रीभूता अस्ति प्रतियोगितायां २५०० तः अधिकाः प्रतियोगिनः सेमीफाइनल्-क्रीडायाः माध्यमेन गताः सन्ति । क्रीडकाः अग्रिमस्य आयोजनस्य प्रतीक्षया प्रतीक्षां कुर्वन्ति इति व्यक्तवन्तः। निर्णायकानाम् सर्वसम्मत्या विश्वासः आसीत् यत् प्रतियोगितायाः परिमाणस्य निरन्तरविस्तारेण प्रतियोगितायाः गुणवत्तायाः उन्नयनेन च अन्तिमपक्षः बीजिंग-नगरस्य वाणिज्यिकसेवा-उद्योगे कौशलस्य प्रदर्शनार्थं महत्त्वपूर्णं मञ्चं जातम् |.

बीजिंगव्यापारसेवाउद्योगकौशलप्रतियोगिता १४ वर्षाणि यावत् गता अस्ति तथा च नगरस्य व्यापारसेवाउद्योगे कौशलसुधारं प्रतिभासंवर्धनं च प्रवर्धयितुं महत्त्वपूर्णः उपायः अभवत् तया व्यापकरूपेण सकारात्मकसामाजिकप्रभावाः उत्पन्नाः तथा च बीजिंगस्य निर्माणे नूतनविचाराः योगदानं दत्तवन्तः अन्तर्राष्ट्रीय उपभोक्तृकेन्द्र नगर।

प्रतिवेदन/प्रतिक्रिया