समाचारं

सिगरेटस्य कूपाः सर्वत्र सन्ति! कनाडादेशस्य समुद्रीजीवविज्ञानिनो समुद्रस्य मलिनमलिनतां स्वच्छं कर्तुं स्वैच्छिकप्रयत्नाः आयोजनं कुर्वन्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:16
(सीसीटीवी वित्त "विश्व वित्त")एजेन्स फ्रान्स-प्रेस् इत्यस्य अनुसारं कनाडादेशः विश्वे प्रतिव्यक्तिं सर्वाधिकं प्लास्टिकस्य अपशिष्टं जनयति इति देशेषु अन्यतमः अस्ति अद्यैव देशस्य समुद्रीजीवविज्ञानिभिः केषुचित् समुद्रीयभण्डारेषु प्लास्टिककचराणां स्वच्छतायै स्वतःस्फूर्तं संस्थायाः आयोजनं कृतम्
अधुना एव कनाडादेशस्य क्युबेक्-नगरस्य समुद्रीय-आरक्षिते समुद्रीजीवविज्ञानिनः प्लास्टिक-अपशिष्टस्य शोधनार्थं जले गोतां कृतवन्तः । एवं प्रकारेण ते समीपस्थजलयोः प्लास्टिकप्रदूषणस्य स्थितिं निरीक्षितुं अध्ययनं च कर्तुं आशां कुर्वन्ति, तत्सहकालं जनानां पर्यावरणजागरूकतां वर्धयितुं, स्रोततः प्रदूषणं न्यूनीकर्तुं च आशां कुर्वन्ति
कनाडादेशस्य एकस्य पर्यावरणसङ्गठनस्य परियोजनाप्रबन्धकः मार्टेलः : १.सर्वाधिकं सामान्यं सिगरेटस्य कूपाः सन्ति, ये सर्वत्र सन्ति इति वक्तुं शक्यते, द्रुतभोजन-उद्योगे च प्लास्टिक-अपशिष्टस्य बृहत्तमः परिमाणः भवति ।
पूर्वं ओईसीडी-संस्थायाः प्रकाशितानि आँकडानि दर्शयन्ति यत् विगत-२० वर्षेषु प्लास्टिक-उत्पादानाम् वैश्विक-वार्षिक-उत्पादनं दुगुणाधिकं जातम्, ४६ कोटि-टन-पर्यन्तं भवति, प्लास्टिक-अपशिष्टस्य कुल-मात्रा अपि प्रायः दुगुणा भूत्वा ३५ कोटि-टन-अधिकं भवति, येषु १०% तः न्यूनं recycle कृतम् अस्ति । कनाडादेशे प्रतिवर्षं कोटिकोटिटनं प्लास्टिककचराणां उत्पद्यते । प्लास्टिकप्रदूषणस्य निवारणाय कनाडा-सर्वकारेण पूर्वं २०३० तमे वर्षे शून्य-प्लास्टिक-अपशिष्टं प्राप्तुं लक्ष्यं कृत्वा केषाञ्चन एकवारं-उपयोग-प्लास्टिक-उत्पादानाम् उपयोगे प्रतिबन्धः घोषितः
पुनर्मुद्रणकाले कृपया cctv finance इति सूचयन्तु
सम्पादकः पान जू
प्रतिवेदन/प्रतिक्रिया