समाचारं

नानशान् समूहः पुनः २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० निर्माणकम्पनीषु स्थानं प्राप्तवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के चीन उद्यमसङ्घः चीन उद्यमिनः संघः च संयुक्तरूपेण उच्चस्तरीयं "२०२४ तमे वर्षे चीनीयविनिर्माणउद्यमानां शीर्ष ५००" इति सूचीं प्रकाशितवन्तः नानशान् समूहः ७८ तमे स्थाने अस्ति, गतवर्षात् १७ स्थानानि अधिकः ।
२०२४ तमे वर्षे चीनस्य शीर्ष ५०० निर्माणकम्पनीनां सूची
इयं महत्त्वपूर्णा प्रगतिः न केवलं विनिर्माणक्षेत्रे नानशानसमूहस्य सशक्तविकासगतिं प्रदर्शयति, अपितु तस्य निरन्तरनवाचारक्षमतां, विपण्यप्रतिस्पर्धां च प्रतिबिम्बयति। नानशान समूहस्य स्थापना सुधारस्य उद्घाटनस्य च प्रारम्भिकेषु दिनेषु अभवत्, ततः ४० वर्षाणाम् अधिककालस्य अदम्यप्रयत्नस्य अनन्तरं नानशान एल्युमिनियम, नानशान झीशाङ्ग, हेङ्गटोङ्ग कम्पनी लिमिटेड, सिन्ननशान केमिकल, वित्त, युलोङ्ग पेट्रोकेमिकल इत्यनेन सह कम्पनीरूपेण विकसितम् अस्ति , शिक्षा, प्रौद्योगिकी, पर्यटनम्, स्वास्थ्यस्य अचलसम्पत्त्याः च प्रधानतायां बहुउद्योगविकासप्रतिमानम्।
वर्षेषु नानशानसमूहः सदैव विपण्य-उन्मुखः प्रौद्योगिकी-नवीनीकरणेन च चालितः भवितुं, औद्योगिक-संरचनायाः निरन्तरं अनुकूलनं, उत्पाद-गुणवत्ता-सुधारं, ब्राण्ड्-निर्माणं च सुदृढं कृत्वा, बाजारात् व्यापक-मान्यतां प्रशंसां च प्राप्तवान् तस्मिन् एव काले नानशान-समूहः अपि सक्रियरूपेण स्वस्य सामाजिकदायित्वं निर्वहति तथा च स्थानीय-आर्थिक-विकासस्य समाजकल्याण-उपक्रमस्य च प्रवर्धनार्थं प्रतिबद्धः अस्ति, तथा च जीवनस्य सर्वेभ्यः वर्गेभ्यः व्यापक-प्रशंसाम् अवाप्तवान्
"२०२४ तमे वर्षे शीर्ष ५०० चीनीनिर्माणउद्यमानां" सूचीयां नानशानसमूहस्य क्रमाङ्कनस्य वृद्धिः न केवलं विगतवर्षे तस्य परिश्रमस्य पुष्टिः, अपितु तस्य भविष्यस्य विकासक्षमतायाः अपेक्षाः अपि सन्ति भविष्ये नानशानसमूहः "यदि भवान् न करोति तर्हि प्रथमश्रेणीया भविष्यति" इति विकासदर्शनस्य पालनं निरन्तरं करिष्यति, औद्योगिक उन्नयनं परिवर्तनं च उन्नयनं च प्रवर्तयिष्यति, समृद्धौ विकासे च अधिकं योगदानं करिष्यति चीनस्य विनिर्माण-उद्योगस्य ।
प्रतिवेदन/प्रतिक्रिया