समाचारं

सत्रस्य प्रथमः स्वास्थ्यवार्ताप्रदर्शनः "शल्यक्रियायाः इतिहासस्य विषये मजाकं करणम्" इति शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालये आगतः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

oriental.com इति वृत्तपत्रस्य संवाददाता liu yilin इत्यनेन २० सितम्बर् दिनाङ्के रिपोर्ट् कृतम् यत् एतत् चिकित्साशास्त्रस्य छात्राणां कृते प्रथमः लोकप्रियः विज्ञानपाठः अस्ति! अद्यैव, नगरस्वास्थ्यआयोगेन तथा शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयेन, नगरस्वास्थ्यसेवाकार्यालयेन, शंघाई जियाओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयेन सह सम्बद्धेन टोङ्गरेन् अस्पतालेन, शङ्घाईशिक्षादूरदर्शनेन, शङ्घाईस्वास्थ्यचैनलेन, नगरपालिकेन च आयोजितम् स्वास्थ्यसंवर्धनकेन्द्रं, तथा च हुआङ्गपुजिल्लास्वास्थ्यप्रवर्धनकेन्द्रेण सह-आयोजितः विशेषः व्यक्तिगतस्वास्थ्यवार्ताप्रदर्शनः "शल्यक्रियायाः इतिहासस्य विषये मजाक" इति राष्ट्रियप्रसिद्धः स्वास्थ्यविज्ञानस्य लोकप्रियः उपमुख्यचिकित्सकः च जियाओटोङ्गविश्वविद्यालयस्य चिकित्साविद्यालये आगतः टोङ्गरेन्-अस्पताले सामान्यशल्यक्रियाविभागस्य, विशेषप्रदर्शनार्थं स्वस्य अल्मा मेटरं प्रति प्रत्यागतवान् । महाविद्यालयेषु विश्वविद्यालयेषु च प्रथमवारं "शल्यक्रियायाः इतिहासस्य विषये मजाकं" इति परिचयः अपि अभवत् ।

चीनदेशे प्रथमः बृहत्-परिमाणस्य स्वास्थ्यविज्ञानस्य लोकप्रियीकरणस्य टीवी-वार्ता-प्रदर्शनस्य रूपेण "स्वास्थ्य-वार्ता-प्रदर्शनम्" २०२१ तमे वर्षे प्रसारणात् आरभ्य स्वस्य अद्वितीय-कार्यक्रम-अवधारणया, अभिनव-विज्ञान-लोकप्रियीकरण-विधिभिः च अन्तर्जाल-मध्ये २.८ अरब-जनानाम् ध्यानं आकर्षितवान् अस्ति ।अधुना अस्ति राष्ट्रिय-अडिशनस्य चतुर्थे सत्रे पुनः-क्रीडायाः प्रचार-सूची अपि प्रकाशिता अस्ति । स्वस्थचीनरणनीत्याः समर्थनार्थं, स्वस्थशङ्घाईकार्याणि गभीराणि कर्तुं, स्वास्थ्यविज्ञानस्य लोकप्रियीकरणप्रतिरूपे नवीनतां कर्तुं, स्वास्थ्यविज्ञानस्य लोकप्रियीकरणे "मुख्यमोर्चा मुख्यबलस्य" रूपेण चिकित्सास्वास्थ्यसंस्थानां चिकित्साकर्मचारिणां च भूमिकां अधिकं कर्तुं, मार्गदर्शनं च कर्तुं च नागरिकान् स्वास्थ्यप्रवर्धनक्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं, नगरस्वास्थ्यस्वास्थ्यआयोगस्य मार्गदर्शनेन, नगरपालिकस्वास्थ्यसेवाकार्यालयेन, टोंगरेन अस्पतालेन, शङ्घाई शैक्षिकदूरदर्शनेन आयोजितः प्रथमः राष्ट्रियव्यक्तिगतस्वास्थ्य वार्तालापप्रदर्शनः "शल्यक्रियायाः इतिहासस्य विषये मजाकं" शङ्घाई स्वास्थ्यचैनल, तथा नगरपालिकस्वास्थ्यप्रवर्धनकेन्द्रम् अस्मिन् वर्षे "चीनीवैद्यदिवसस्य" अवसरे changning culture and arts इत्यत्र आयोजितम् आसीत् केन्द्रस्य अद्भुतप्रस्तुतिः याओ ले इत्यस्य हास्यव्याख्या च प्रेक्षकान् हसति स्म, "भूतकालस्य वर्तमानस्य च" यात्रां च कृतवती। शल्यचिकित्सायाः, शल्यचिकित्सायाः पदे पदे अनुभवं कुर्वन्तु, "अस्वीकार्यतायाः" शल्यक्रियाभावनां लिखन्तु, "जीवनं प्रथमं" इति मानवतावादीं परिचर्याम् अपि समाहितं कुर्वन्तु।

अस्मिन् समये "शल्यक्रियायाः इतिहासस्य विषये मजाकं" इति चिकित्साशास्त्रस्य छात्राणां कृते "प्रथमं लोकप्रियविज्ञानपाठं" आनेतुं जियाओटोङ्गविश्वविद्यालयस्य चिकित्साविद्यालयं गतः, प्रतिक्रिया च उत्साहपूर्णा आसीत् "एषः स्वास्थ्यवार्ताप्रदर्शनः अस्माकं ये भविष्ये वैद्याः भविष्यन्ति तेषां कृते हास्यद्वारा चिकित्साशास्त्रस्य इतिहासस्य विषये अधिकं ज्ञातुं शक्यते, तथा च स्वास्थ्यविज्ञानस्य लोकप्रियतायाः महत्त्वं, हास्यद्वारा चिकित्साभावनायाः सिद्धिः च मौखिकचिकित्सा चिकित्सा स्नातकोत्तरस्य छात्रः झू जियायनः निःश्वसति स्म । "शल्यक्रियायाः विश्व-इतिहासं हास्य-हास्य-हास्य-जीवितभाषायां कथयन्, यत्र शल्यक्रियायाः उत्पत्तिः, संज्ञाहरणस्य जन्म, एसेप्टिक-प्रौद्योगिक्याः विकासः, आधुनिक-शल्यचिकित्सा-प्रौद्योगिक्याः प्रगतिः च सन्ति..." इति २०२४ तमे वर्षे नर्सिंग्-मास्टर-स्नातकस्य लुओ यिचेङ्गः अवदत् student, "combining health science popularization with interesting वार्तालापप्रदर्शनस्य संयोजनं ज्ञानेन, कलात्मकतायाः, मज्जया च परिपूर्णम् अस्ति, यत् अस्माकं व्यावसायिकपरिचयस्य भावः वर्धयति तथा च अस्मान् सुखात् बहु लाभं जनयति। "कठोर ऐतिहासिकतथ्यानि हास्यव्याख्यानि च, धन्यवादः the continuous development of medicine!" वार्तालापप्रदर्शनस्य आगमनेन अस्मान् समृद्धं श्रव्य-दृश्य-हास्यभोजनं प्रदत्तम्!"

शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयस्य पार्टीसमितेः उपसचिवः झाओ वेन्हुआ इत्यनेन उक्तं यत् स्वास्थ्यविज्ञानस्य लोकप्रियीकरणं वैद्यानां दायित्वम् अस्ति तथा च एतत् समयस्य आवश्यकता अपि अस्ति। जियाओटोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयेन स्वास्थ्यविज्ञानस्य लोकप्रियीकरणकार्यं सर्वदा महत् महत्त्वं दत्त्वा वैचारिकराजनैतिकपाठ्यक्रमेषु एकीकृतम् अस्ति। विज्ञानस्य लोकप्रियीकरणस्य अभिनवः मार्गः टॉक शो न केवलं चिकित्साकर्मचारिणां उत्साहं उत्तेजयति, अपितु चिकित्साविद्यालयेषु वैचारिकराजनैतिकपाठ्यक्रमेषु सांस्कृतिकशिक्षेषु च अन्वेषणस्य नवीनतायाः च कार्यं करोति अस्मिन् कार्यक्रमे त्रयः अतिथयः-याओ ले, ली जी, बट्टुल ऐकेमु च-सर्वे उत्कृष्टाः पूर्वविद्यार्थिनः सन्ति ये जियाओटोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयात् स्नातकपदवीं प्राप्तवन्तः ते न केवलं परोपकारी वैद्याः, अपितु मञ्चे स्वस्थजीवनस्य प्रैक्टिशनराः प्रसारकाः च सन्ति अवधारणाः । अपेक्षा अस्ति यत् निकटभविष्यत्काले अधिकाः चिकित्साछात्राः स्वपुस्तकानि समाजेन सह एकीकृत्य स्वस्थशङ्घाई-स्वस्थचीनयोः विज्ञानलोकप्रियीकरणकार्य्ये "चिकित्साबुद्धिः" योगदानं करिष्यन्ति।

प्रतिवेदन/प्रतिक्रिया