समाचारं

बाओजी-नगरस्य वेबिन्-मण्डलस्य प्रतिनिधिमण्डलं निरीक्षणार्थं आदान-प्रदानार्थं च शान्क्सी-वेनान्-वरिष्ठ-उच्चविद्यालयस्य भ्रमणं कृतवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के बाओजीनगरस्य वेइबिन्-मण्डलस्य जनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकस्य याङ्ग गुओयी इत्यस्य नेतृत्वे १३ सदस्यीयः प्रतिनिधिमण्डलः निरीक्षणार्थं आदानप्रदानार्थं च वेइनान् वरिष्ठ उच्चविद्यालयस्य भ्रमणं कृतवान् पार्टी नेतृत्वसमूहस्य सदस्यः तथा वेनान् नगरपालिकाशिक्षाब्यूरो इत्यस्य उपनिदेशकः क्यू युहू, मूलभूतशिक्षाखण्डस्य प्रमुखः काङ्ग जुन्झानः, महाविद्यालयप्रवेशपरीक्षाव्यापकसुधारविशेषवर्गस्य प्रमुखः नगरपालिकसंशोधनस्य उपनिदेशकः च झाओ हेपिङ्गः च संस्थान, निरीक्षण के साथ।
प्रतिनिधिमण्डलं सूचनाप्रौद्योगिकीविभागं, कलाकेन्द्रं, विद्यालयइतिहाससङ्ग्रहालयं, व्यायामशालां च गत्वा परिसरस्य वातावरणस्य, सांस्कृतिकनिर्माणस्य, सामुदायिकक्रियाकलापस्य, विद्यालयस्य उपलब्धीनां च विषये ज्ञातवान्
संगोष्ठीयाः आतिथ्यं दलनेतृत्वसमूहस्य सदस्यः वीनान् नगरपालिकाशिक्षाब्यूरो इत्यस्य उपनिदेशकः च क्यू युहुः अकरोत्।
वेइनन् वरिष्ठ उच्चविद्यालयस्य पार्टीसमितेः सचिवः फेङ्ग मिंगजुन् स्वागतभाषणं कृतवान्। विद्यालयस्य कृते सः प्रतिनिधिमण्डलस्य हार्दिकं स्वागतं कृतवान् सः विद्यालयस्य मूलभूतस्थितेः परिचयं कृतवान् तथा च अन्तिमेषु वर्षेषु प्राप्तानां उपलब्धीनां परिचयं कृतवान् सः आशास्ति यत् एतत् आदानप्रदानं परस्परं साहाय्यं कर्तुं, परस्परं शिक्षितुं च अवसररूपेण गृह्णीयात् एकत्र विकासं कुर्वन्ति।
वेनान् नगरपालिकाशिक्षाब्यूरो इत्यस्य मूलभूतशिक्षाविभागस्य प्रमुखः काङ्ग जुन्झान् इत्यनेन नगरस्य साधारण उच्चविद्यालयानाम् मूलभूतस्थितेः परिचयः कृतः ।
वेनान् नगरपालिकाशिक्षाब्यूरो इत्यस्मिन् महाविद्यालयप्रवेशपरीक्षायाः व्यापकसुधारविषये विशेषवर्गस्य प्रमुखः शिक्षासंशोधनसंस्थायाः उपनिदेशकः च झाओ हेपिङ्ग् इत्यनेन महाविद्यालयप्रवेशपरीक्षायाः नगरस्य व्यापकसुधारस्य मूलभूतस्थितेः परिचयः कृतः।
विद्यालयपक्षसमितेः उपसचिवः प्राचार्यश्च शि केली आदानप्रदानभाषणं दत्त्वा वीनान् सीनियर उच्चविद्यालये नवीनमहाविद्यालयप्रवेशपरीक्षायाः व्यापकसुधारस्य कार्यान्वयनस्य विस्तरेण परिचयं कृतवान् सः विद्यालयस्य महाविद्यालयप्रवेशपरीक्षायाः व्यापकसुधारस्य परिचयं कृतवान् शीर्षस्तरीयनिर्माणस्य, पाठ्यक्रमनिर्धारणस्य, करियरनियोजनस्य, शिक्षणप्रबन्धनस्य इत्यादीनां उपलब्धीनां पक्षेभ्यः सुधारकार्यस्य च संचितस्य अनुभवस्य च पक्षेभ्यः, निरीक्षणदलस्य सदस्यैः उत्थापितानां प्रासंगिकविषयाणां व्यापकं विस्तृतं च व्याख्यानं प्रददाति।
आदानप्रदानस्य सारांशे बाओजीनगरस्य वेइबिन्-मण्डलस्य जनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः याङ्ग गुओयी इत्यनेन विद्यालयस्य हालवर्षेषु प्राप्तानां उपलब्धीनां पूर्णतया पुष्टिः कृता सः अवदत् यत् एतत् निरीक्षणं आदानप्रदानं च फलप्रदम् आसीत् तस्य विश्वासः अस्ति यत् वेइनन सीनियर हाईस्कूलस्य विशिष्टानि शैक्षिकलक्षणानि उत्तमपरिणामानि च सन्ति प्राधिकारिणः तथा जनकाङ्ग्रेसप्रतिनिधिभ्यः कठिन अध्ययनं कर्तुं वेबिन् मण्डले उच्चविद्यालयशिक्षायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं प्रासंगिककार्यस्य प्रस्तावान् प्रस्तावितुं च।
पाठ/लु बो, सन झाओमेई, वांग जी
प्रतिवेदन/प्रतिक्रिया