समाचारं

चन्द्रस्य दूरभागस्य अध्ययने ऐतिहासिकअन्तरालानि पूरयित्वा चाङ्ग'ए-६ चन्द्रनमूनानां रचनां प्रकाशयन्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर १८शीर्षकम् : चन्द्रस्य दूरभागस्य अध्ययने ऐतिहासिकं अन्तरं पूरयित्वा चाङ्ग'ए-६ चन्द्रनमूनानां रचनां प्रकाशयन्
सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग क्वान्, सोङ्ग चेन् च
chang'e-6 चन्द्रस्य नमूनानां प्रथमाः शोधपरिणामाः प्रकाशिताः सन्ति!
चीनी विज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशालातः १८ तमे दिनाङ्के संवाददाता ज्ञातवान् यत् चीनीयवैज्ञानिकाः चाङ्ग-६ चन्द्रस्य नमूनानां भौतिक-खनिज-भू-रासायनिक-लक्षणं प्रकाशितवन्तः, चन्द्रस्य प्रारम्भिक-विकासस्य विश्लेषणं कृतवन्तः, ज्वालामुखी-क्रियाकलापस्य च... चन्द्रस्य दूरभागे, चन्द्रस्य दूरभागे मानवसंशोधनार्थं च अन्तरं पूरितवान् इतिहासे एकः रिक्तः ।
चीनी विज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशालायाः शोधकर्तृणा ली चुन्लै, चाङ्ग-६-मिशनस्य मुख्य-निर्माता हू हाओ, चीनस्य पञ्चम-अकादमीयाः शिक्षाविदः याङ्ग मेङ्गफेइ च नेतृत्वे संयुक्तेन शोधदलेन एतत् शोधं सम्पन्नम् एयरोस्पेस विज्ञान एवं प्रौद्योगिकी निगम।
चाङ्ग'ए-६ चन्द्रनमूनानां विशिष्टं मूल्यं किम् ?
चन्द्रः अस्माकं समीपस्थः तारा अस्ति सहस्रशः वर्षाणि यावत् मनुष्याः चन्द्रस्य अन्वेषणं कदापि न त्यक्तवन्तः । चाङ्ग-६-मिशनेन प्रथमवारं चन्द्रस्य दूरभागात् नमूनानां ग्रहणस्य पराक्रमः सम्पन्नः, यत्र १९३५.३ ग्रामं बहुमूल्यं नमूनानि पुनः आनयत् अतः पूर्वं मनुष्यैः प्राप्ताः सर्वे चन्द्रस्य नमूनाः चन्द्रस्य समीपस्थतः आगच्छन्ति स्म ।
चाङ्ग-६ तथा चाङ्ग-५, अमेरिकी अपोलो कार्यक्रमस्य तथा सोवियतसङ्घस्य लूना कार्यक्रमस्य अवरोहणस्थलानां योजनाबद्धचित्रम् । (चित्रं चीनीयविज्ञान-अकादमीयाः राष्ट्रिय-खगोल-वेधशालायाः सौजन्येन)
चाङ्ग'ए-६ नमूनाकरणस्थलं चन्द्रस्य दूरभागे दक्षिणध्रुव-ऐट्केन्-बेसिनस्य अन्तः अपोलो-प्रभावगड्ढेः धारायाम् अस्ति चन्द्रस्य दूरभागे प्रारम्भिकप्रभावबेसिनस्य ।
ली चुन्लै इत्यनेन परिचयः कृतः यत् चाङ्ग'ए-६ चन्द्रस्य नमूनासु न केवलं बेसाल्ट् अन्तर्भवति यः नमूनाकरणस्थले ज्वालामुखीक्रियाकलापस्य इतिहासं अभिलेखयति, अपितु अन्यक्षेत्रेभ्यः अ-बेसाल्टिकसामग्रीभिः सह अपि मिश्रितः अस्ति एते नमूनाः चन्द्रस्य प्राचीनकालस्य "दूताः" इव सन्ति, येन चन्द्रस्य प्रारम्भिकप्रभाव-इतिहासस्य, चन्द्रस्य दूरभागे ज्वालामुखीक्रियाकलापस्य, चन्द्रस्य आन्तरिकसामग्रीणां रचनायाः च अध्ययनार्थं महत्त्वपूर्णाः प्रथमहस्तसूचनाः प्राप्यन्ते
चाङ्ग'ए-६ चन्द्रनमूनायाः रचना का अस्ति ?
अस्मिन् अध्ययने दलेन ज्ञातं यत् चाङ्ग'ए-६ चन्द्रस्य नमूनायाः घनत्वं न्यूनं भवति, येन तस्य संरचना शिथिलता, छिद्रता च अधिका इति सूचयति नमूनायाः कणपरिमाणेन द्विधावितरणं दृश्यते स्म, येन नमूना भिन्नस्रोतानां मिश्रणस्य अनुभवः अभवत् इति सूचितं भवति । चाङ्ग'ए-५ चन्द्रनमूनानां तुलने चाङ्ग'ए-६ चन्द्रनमूनानां प्लाजिओक्लेज्-सामग्रीयां महती वृद्धिः अभवत्, यदा तु ओलिविन-सामग्रीयां महती न्यूनता अभवत्, यत् सूचयति यत् अस्मिन् क्षेत्रे चन्द्रमृदा गैर-बेसाल्टिक-सामग्रीभिः महत्त्वपूर्णतया प्रभाविता आसीत्
अध्ययनेन ज्ञातं यत् चाङ्ग'ए-६ इत्यनेन संगृहीताः शिलाखण्डाः मुख्यतया बेसाल्ट्, ब्रेचिया, सीमेण्टाइट्, हल्के वर्णस्य शिलायाः, काचयुक्तसामग्रीभिः च निर्मिताः सन्ति तेषु बेसाल्टखण्डाः कुलस्य ३०% तः ४०% पर्यन्तं भवन्ति, ब्रेकशिया, बन्धनशिला च बेसाल्टखण्डैः, काचमणिभिः, काचखण्डैः, एनोर्थोसाइट्, सौराइट् इत्यादीनां लघुवर्णीयशिलाखण्डानां च अल्पमात्रायां निर्मिताः सन्ति, इति अधिकं प्रकाशयति नमूनास्रोतानां जटिलता इति।
खनिजविश्लेषणेन ज्ञायते यत् चाङ्ग'ए-६ चन्द्रनमूनानां मुख्यचरणसंरचना प्लाजिओक्लेज् (३२.६%), पाइरोक्सीन् (३३.३%), काच (२९.४%) च सन्ति तदतिरिक्तं नमूने अल्पमात्रायां आर्थोपाइरोक्सीन् ज्ञातम्, येन अबेसाल्टिकसामग्रीणां उपस्थितिः सूचिता ।
अग्रे विश्लेषणेन ज्ञातं यत् चाङ्ग'ए-६ चन्द्रस्य नमूनासु एल्युमिनियम-आक्साइड्, कैल्शियम-आक्साइड् च उच्चस्तरः आसीत्, यदा तु आयरन-आक्साइड् इत्यस्य सामग्री तुल्यकालिकरूपेण न्यूना आसीत्, यत् चन्द्रस्य बेसाल्ट्-एनोर्थोसाइट्-मिश्रणस्य लक्षणैः सह सङ्गतम् अस्ति तदतिरिक्तं नमूने थोरियम, यूरेनियम, पोटेशियम इत्यादीनां लघुतत्त्वानां सामग्री क्रिप् बेसाल्ट् इत्यस्य अपेक्षया महत्त्वपूर्णतया न्यूना अस्ति, यत् अपोलो मिशनेन, चाङ्ग'ए ५ मिशनेन च प्राप्तानां चन्द्रनमूनानां मध्ये महत् अन्तरं दर्शयति
चाङ्ग'ए-६ चन्द्रनमूनानां विशिष्टानि चित्राणि। (चित्रं चीनीयविज्ञान-अकादमीयाः राष्ट्रिय-खगोल-वेधशालायाः सौजन्येन)
उपर्युक्ताः शोधपरिणामाः अद्यतने एव "राष्ट्रीयविज्ञानसमीक्षा" इति शैक्षणिकपत्रिकायां प्रकाशिताः सन्ति ।
"एताः आविष्काराः न केवलं चन्द्रस्य दूरभागस्य अध्ययनस्य ऐतिहासिकं अन्तरं पूरयन्ति, अपितु चन्द्रस्य प्रारम्भिकविकासस्य, ज्वालामुखीक्रियाकलापस्य, चन्द्रस्य दूरभागे प्रभाव-इतिहासस्य च अस्माकं अध्ययनस्य प्रत्यक्षं प्रमाणमपि प्रददति। ते चन्द्रस्य दूरभागस्य अग्रभागस्य च भूवैज्ञानिकभेदानाम् अवगमनाय नूतनदृष्टिकोणं अपि उद्घाटयन्ति।" ली चुनलै व्याख्यायते।
चीनस्य चन्द्रस्य अन्वेषणपरियोजना २० वर्षाणि यावत् गता अस्ति, चाङ्ग'ए १ पूर्णचन्द्रस्य प्रतिबिम्बं गृहीतवान्, चाङ्ग'ए ४ चन्द्रस्य पृष्ठभागे मानवजातेः प्रथमं मृदु अवरोहणं प्राप्तवान्, चाङ्ग'ए ५ चन्द्रमृत्तिका सह विजयीरूपेण पुनरागमनं यावत्,... chang'e 6 realising the world's first चन्द्रस्य दूरतः नमूनानां प्रथमं पुनरागमनं, एकैकं पदं, वयं च निरन्तरं अग्रे गच्छामः। यथा यथा चाङ्ग'ए-६ चन्द्रनमूनानां विषये शोधं गभीरं भवति तथा तथा अधिकाधिकं पारम्परिकसंज्ञानं ताजगीं प्राप्स्यति, मानवाः च "नवचन्द्रं" अवगमिष्यन्ति
प्रतिवेदन/प्रतिक्रिया