समाचारं

इन्टेल् इत्यनेन "क्वालकॉम-अधिग्रहणम्" इति वक्तव्यस्य विषये टिप्पणीं कर्तुं अनागतम् अस्ति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन माध्यमाः अन्तःस्थजनानाम् उद्धृत्य वदन्ति यत् अमेरिकीचिप्-विशालकायः क्वालकॉम् इत्यनेन अद्यैव इन्टेल्-इत्यस्य प्रतिस्पर्धां कर्तुं अधिग्रहणस्य अभिप्रायः प्रस्तावितः ।

२१ सितम्बर् दिनाङ्के प्रातःकाले "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददातारः क्रमशः क्वालकॉम्, इन्टेल् इत्येतयोः सम्पर्कं कृत्वा प्रेससमयपर्यन्तं क्वालकॉम् इत्यनेन प्रतिक्रिया न दत्ता, इन्टेल् इत्यनेन च अफवाः विषये टिप्पणीं न करिष्यामि इति उक्तम् २० सितम्बर् दिनाङ्के स्थानीयसमये इन्टेल् इत्यस्य शेयरमूल्यं सत्रस्य कालखण्डे ८.८% अधिकं वर्धितम्, सर्वोच्चमूल्यं प्रतिशेयरं २३.१४ डॉलरं यावत् अभवत्, प्रतिशेयरं २१.८४ डॉलरं यावत् समाप्तम्, यत्र दैनिकं ३.३१% वृद्धिः अभवत्

यथा वयं सर्वे जानीमः, क्वालकॉम् वर्तमानकाले मोबाईल-फोन-चिप्स-विषये अस्य चिप्स्-इत्यस्य व्यापकरूपेण उपयोगः भवति यथा एप्पल्, ओप्पो, विवो, शाओमी इत्यादिषु इन्टेल्-इत्यस्य चिप्स्-इत्येतत् सर्वत्र व्यक्तिगत-सङ्गणकेषु सर्वरेषु च दृश्यते, परन्तु अन्तिमेषु वर्षेषु ते क्वाल्कॉम् इव लोकप्रियाः न अभवन् । अधुना इन्टेल्-संस्थायाः विपण्यमूल्यं ९३.३ अब्ज-अमेरिकीय-डॉलर्-अधिकं भवति, क्वाल्कॉम्-इत्यस्य तु १८८.२ अब्ज-अमेरिकीय-डॉलर्-अधिकं भवति ।

"इण्टेल् इत्यस्य वेफर-फैब् अतीव महत्त्वपूर्णा सम्पत्तिः अस्ति। यदि क्वालकॉम् इन्टेल् इत्यस्य अधिग्रहणं करोति तर्हि क्वाल्कॉम् इत्यस्य कृते मोबाईल्-फोनस्य, कारस्य च चिप्स् निर्मातुं वेफर-फैब् इत्यस्य सदुपयोगं कर्तुं शक्नोति, उत्पादनक्षमता च अधिका पर्याप्ता भविष्यति। अस्मिन् स्तरे क्वालकॉम् मुख्यतया uses samsung and tsmc makes chips.

तदतिरिक्तं ज्ञातव्यं यत् चिप्निर्मातृद्वयस्य विशालपरिमाणं दृष्ट्वा पक्षद्वयस्य मध्ये कोऽपि व्यवहारः कठोरविश्वासविरोधी समीक्षां प्रेरयितुं शक्नोति, यस्य अर्थः अस्ति यत् व्यवहारस्य समाप्त्यर्थं महतीः बाधकाः सन्ति

इन्टेल् ४० वर्षाणाम् अधिकेषु बृहत्तमं परिवर्तनं सम्मुखीभवति

अस्मिन् वर्षे अगस्तमासस्य आरम्भे इन्टेल् इत्यनेन २०२४ तमस्य वर्षस्य वित्तवर्षस्य द्वितीयत्रिमासे स्वस्य वित्तीयप्रतिवेदनस्य घोषणा कृता: राजस्वं १२.८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे प्रायः १% न्यूनता अभवत् यदा तु गतवर्षस्य समानकालस्य कारणं शुद्धलाभः प्रायः १.६ अरब अमेरिकीडॉलर् आसीत्, यत् लाभात् हानिपर्यन्तं वर्षे वर्षे परिणमति स्म । तदतिरिक्तं व्ययस्य रक्षणार्थं इन्टेल् इत्यनेन परिच्छेदयोजना अपि घोषिता ।

चित्रस्य स्रोतः : घोषणायाः स्क्रीनशॉट्

१७ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये इन्टेल्-सीईओ पैट् किसिन्जर इत्यनेन कर्मचारिभ्यः आन्तरिकं पत्रं प्रेषितम्, यस्मिन् इन्टेल् इत्यस्य अनन्तरं महत्त्वपूर्णानि कार्याणि घोषितानि, यथा: जर्मनी-पोलैण्ड्-देशयोः नूतननिर्माणस्य निलम्बनं स्वतन्त्रं सहायककम्पनी अभवत् कारखाना अमेरिकीकारखानस्य निर्माणस्य प्रचारं निरन्तरं करिष्यति, यत् x86 वास्तुकला इत्यादीनां मूल्यं अधिकतमं करिष्यति;

तस्मिन् एव काले सः अमेजन इत्यनेन सह स्वस्य सामरिकसाझेदारीविस्तारस्य अपि घोषणां कृतवान्, यस्मिन् कस्टम् चिप् डिजाइन्स् इत्यत्र सहनिवेशः अपि अन्तर्भवति । “इण्टेल् फाउण्ड्री इन्टेल् १८ए इत्यत्र अमेजनस्य कृते एआइ चिप्स् उत्पादयिष्यति, अपि च वयं इन्टेल् 3ए इत्यत्र कस्टम् ज़ेओन् ६ चिप्स् अपि उत्पादयिष्यामः, अस्माकं विद्यमानसाझेदारीम् आधारीकृत्य यस्य अन्तर्गतं इन्टेल् अमेजन इत्यस्य कृते ज़ेओन् ६ चिप्स् उत्पादयति अधिकव्यापकरूपेण, वयं अधिकं प्रत्याशामः collaboration with amazon on additional designs including intel 18a, intel 18ap, and intel 14a तदतिरिक्तं, पैट् इत्यनेन प्रकटितं यत् स्वैच्छिकपूर्वनिवृत्तेः पृथक्करणस्य च माध्यमेन , इन्टेल् इत्यनेन स्वस्य परिच्छेदस्य लक्ष्यस्य आर्धाधिकं (15,000 जनाः) संवत्सरः ।

चित्रस्य स्रोतः : जालपुटस्य स्क्रीनशॉट्

"एतत् ४० वर्षाणाम् अधिकेषु इन्टेल् इत्यस्य महत्त्वपूर्णं परिवर्तनम् अस्ति। स्मृत्याः सूक्ष्मप्रोसेसरं प्रति संक्रमणं कृत्वा वयं एतादृशं किमपि प्रयासं न कृतवन्तः। तदा वयं सफलाः अभवम-आगामिषु दशकेषु मञ्चं स्थापयितुं च एतत् क्षणं आलिंगयिष्यामः। सशक्ततरं इन्टेल् निर्मातुं।"

यद्यपि इन्टेल् इत्यनेन बहुधा व्यापारसमायोजनं कृतम् अस्ति तथापि उपरि उल्लिखितानां दलालीविश्लेषकानाम् अनुसारम् अयं पारम्परिकः चिप् दिग्गजः अद्यापि बहवः समस्याः सम्मुखीभवति

सम्प्रति क्वालकॉम्, इन्टेल् च बहुषु मार्केट्-मध्ये स्पर्धां कुर्वन्ति, यत्र कम्प्यूटर्-चिप्स्, ऑटोमोटिव् चिप्स् इत्यादीनि सन्ति, परन्तु तेषां मॉडल् भिन्नानि सन्ति, इन्टेल् सर्वदा idm (इण्टीग्रेटेड् डिवाइस-निर्माता) मॉडल् आसीत्, न केवलं स्वस्य चिप्स् डिजाइनं करोति अपितु तान् उत्पादयति, while qualcomm इयं fabless (fabless) इति कम्पनी अस्ति या स्वकीयानि चिप्स् न उत्पादयति अपितु उत्पादनार्थं tsmc, samsung इत्यादिषु अवलम्बते । यदि क्वालकॉम् इन्टेल् इत्यस्य अधिग्रहणं करोति तर्हि क्वाल्कॉम् स्वस्य निर्माणक्षमतां वर्धयिष्यति, तस्मात् फाउण्ड्री मार्केट् इत्यस्य प्रतिस्पर्धात्मकं परिदृश्यं प्रभावितं करिष्यति ।

न केवलं सङ्गणकहार्डवेयरक्षेत्रे वर्तमानस्य मुख्यधारायां cpu आर्किटेक्चरद्वयं x86 तथा arm इति । x86 आर्किटेक्चर, cisc (complex instruction set computer) इति अपि ज्ञायते, मुख्यतया pc तथा सर्वर उद्योगयोः सेवां करोति, यदा तु arm आर्किटेक्चर, यत् risc (reduced instruction set computer) इति अर्थं भवति, मोबाईल डिवाइस क्षेत्रे वर्चस्वं धारयति पूर्वं क्वालकॉम् एआरएम आर्किटेक्चर इत्यस्य आधारेण चिप्स् इत्यस्य अनुसन्धानं विकासं च कर्तुं प्रतिबद्धः अस्ति, यदा तु इन्टेल् मुख्यतया x86 आर्किटेक्चर इत्यस्य उपयोगं करोति x86 आर्किटेक्चर डाटा सेण्टर मार्केट् इत्यत्र एकदा इन्टेल् इत्यस्य मार्केट् भागस्य ९०% अधिकं भागः आसीत् यदि क्वालकॉम् x86 आर्किटेक्चर इत्यनेन सह सम्बद्धान् व्यवसायान् अधिगच्छति तर्हि तस्य अर्थः अस्ति यत् कम्पनी मोबाईल-पीसी-क्षेत्रेषु वर्चस्वं प्राप्स्यति ।

दिग्गजानां मध्ये अधिग्रहणं प्रायः न्यासविरोधी समीक्षायां कष्टानां सामनां करोति

यदि क्वालकॉम इन्टेल् इत्यस्य अधिग्रहणं करोति तर्हि निःसंदेहं अमेरिकीचिप्स् इत्यस्य प्रतिस्पर्धात्मकं लाभं सुदृढं करिष्यति तथापि एतादृशे विशाले अधिग्रहणे अपि महती अनिश्चितता अस्ति यद्यपि द्वयोः पक्षयोः रुचिः अस्ति तथापि तेषां कठोरविश्वासविरोधी समीक्षा कर्तव्या भविष्यति पूर्वं अनेके बृहत् अर्धचालक-अधिग्रहणाः प्रायः विफलाः अभवन् ।

२०१७ तमे वर्षे ब्रॉडकॉम् इत्यनेन क्वाल्कॉम् इत्यस्य अधिग्रहणार्थं १०० अरब डॉलरात् अधिकं प्रस्तावः कृतः, परन्तु अन्ततः राष्ट्रियसुरक्षाचिन्तानां कारणात् ट्रम्पप्रशासनेन एषः सौदाः स्थगितः

२०१८ तमस्य वर्षस्य जुलैमासस्य अन्ते क्वालकॉम् इत्यस्य अर्धचालकनिर्मातृकम्पनीं एनएक्सपी (nxp) इत्यस्य अधिग्रहणस्य समयसीमायां २१ मासस्य अधिग्रहणं समाप्तम् यतः चीनस्य मार्केट् रेगुलेशनस्य राज्यप्रशासनेन “अनुमति” उत्तरं न दत्तम्

सीसीटीवी इत्यस्य पूर्वप्रतिवेदनानुसारं क्वालकॉम इत्यस्य एनएक्सपी इत्यस्य अधिग्रहणेन बहु ध्यानं आकर्षितम् अस्ति यत् एनएक्सपी विश्वस्य बृहत्तमेषु अर्धचालकनिर्मातृषु अन्यतमः अस्ति ) तथा वाहन चिप आपूर्तिकर्ता। एकदा क्वालकॉमस्य अधिग्रहणं सफलं जातं चेत् क्वालकॉमस्य व्यवसायः वाहनविद्युत्, परिचयपरिचयः, रेडियो आवृत्तिः इत्यादिषु क्षेत्रेषु विस्तारं करिष्यति।

२०२१ तमे वर्षे एनविडिया इत्यस्य आर्म इत्यस्य अधिग्रहणस्य योजना अपि अमेरिकीसङ्घीयव्यापारआयोगेन न्यासविरोधीविषयाणां कारणेन अवरुद्धा । तदनन्तरं २०२२ तमे वर्षे आधिकारिकतया एतत् सौदान्तं समाप्तम् ।

क्वाल्कॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणं सुचारुतया प्रवर्तयितुं शक्नोति वा इति द्रष्टव्यम् अस्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया