समाचारं

बीजिंग यान्किङ्ग् "फौर सीजन्स् सी आफ् फ्लावर्स कप" गायकप्रतियोगिता फसलस्य उत्सवस्य कृते उच्चैः गायति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qianlong net news सितम्बरमासस्य सुवर्णशरदऋतौ गुलदामस्य सुगन्धः प्रवहति स्म, ततः सिहाई-नगरस्य हेइहानलिंग-ग्रामे, यान्किङ्ग्-मण्डलस्य श्रव्य-दृश्य-भोजस्य आरम्भः अभवत् शरदऋतुस्य मृदुवायुना लाडितः द्वितीयस्य स्टारस् याओ गुइचुआन् "चतुर्ऋतुः पुष्पसागरस्य कपः" गायकप्रतियोगितायाः अन्तिमपक्षः पुष्पसमुद्रस्य उपत्यकायां भावुकतया आयोजितः आसीत् २१ गायकाः गीतैः स्वभावनाः प्रसारितवन्तः, सङ्गीतद्वारा स्वविचारं च प्रकटितवन्तः, प्रेक्षकाणां कृते श्रव्यदृश्यभोजनम् आनयन् ।
ग्रामीण पुनरुत्थान, संस्कृति आत्मा। गतवर्षे कृषक-कराओके-प्रतियोगितायाः सफल-समारोहस्य अनन्तरं यान्किङ्ग्-मण्डलेन अस्मिन् वर्षे पुनः ग्रामीणपुनरुत्थानस्य विषये ध्यानं दत्तम्, कृषिः, संस्कृतिः, पर्यटनं, क्रीडा, व्यापारः इत्यादीनां संसाधनानाम् एकीकरणं कृत्वा सिहाई-नगरस्य हेइहानलिंग-ग्रामे अस्य गायक-प्रतियोगितायाः सावधानीपूर्वकं योजनां कृत्वा आयोजनं कृतम् | . प्रतियोगिता त्रयः वर्गाः विभक्ताः सन्ति : युवासमूहः, युवासमूहः, मध्यमवयस्कः, वृद्धसमूहः च ६ जुलै दिनाङ्के प्रारम्भात् आरभ्य कुलम् १३२ क्रीडकाः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः ९ प्रारम्भिकक्रीडासु ३ सेमीफाइनल्-क्रीडासु च भयंकर-प्रतियोगितायाः अनन्तरं अन्ततः २१ उत्कृष्टाः अभ्यर्थिनः उत्कृष्टाः भूत्वा अन्तिमपर्यन्तं सफलतया प्रविष्टाः
अन्तिमपक्षे प्रेक्षकाः परिपूर्णाः आसन्, वातावरणं च अतीव उष्णम् आसीत् । प्रतियोगिनः उच्चैः मनोबलेन मञ्चं गृहीत्वा क्रमेण गायितुं मञ्चं गतवन्तः, सुरीलगीतैः कृषकाणां फलानां उत्सवं कृतवन्तः, चञ्चलरागैः च नूतनयुगस्य प्रशंसाम् अकरोत् पुष्पसमुद्रस्य उपत्यकायां गायनं प्रतिध्वनितम्, प्रेक्षकाणां तालीविस्फोटं, निर्णायकानाम् उच्चप्रशंसा च प्राप्तवान् ।
इयं गायकप्रतियोगिता संस्कृतिसहितं ग्रामीणपुनरुत्थानं सशक्तीकरणाय यान्किङ्ग्-मण्डलेन कृतं अन्यत् उपायम् अस्ति । ध्वजं उत्थापयितुं, जनानां हृदयं सङ्गृहीतुं, नूतनानां जनानां शिक्षणं, संस्कृतिं प्रवर्धयितुं, प्रतिबिम्बं प्रदर्शयितुं च मिशनस्य निकटतया अनुसरणं कुर्मः, वयं क्रियाकलापस्य रूपं नवीनतां कुर्मः, जनसमूहस्य सांस्कृतिकजीवनं समृद्धं कुर्मः, जनसमूहं च दलं गायितुं, गायितुं च नेतृत्वं कुर्मः मातृभूमिं गायन्ति गृहनगरं गायन्ति सुखं सुन्दरं जीवनं च गायन्ति। तस्मिन् एव काले सुन्दरं यान्किङ्ग्-निर्माणार्थं जनसमूहस्य "पञ्चप्रेरणाः" ७ तमे चीनीय-कृषक-फसल-महोत्सवं उच्चैः गायनेन आयोजयितुं प्रेरिताः आसन्
तदतिरिक्तं गायकप्रतियोगिता जनानां शिक्षणं, संस्कृतियुक्तानां जनानां लाभाय, संस्कृतिसहितं उद्योगस्य प्रचारं च केन्द्रीक्रियते । प्रतियोगितास्थलं सिहाई-नगरस्य हेइहानलिंग-ग्राम-सांस्कृतिकचतुष्कस्य समीपे स्थितम् अस्ति, यत्र चतुर्ऋतु-पुष्प-सागर-दृश्यस्य, पुष्प-सागर-बाजारस्य च समीपे अस्ति, एतत् न केवलं जनानां विविध-सांस्कृतिक-आवश्यकतानां पूर्तिं करोति, अपितु स्थानीय-पर्यटनस्य विकासं अपि चालयति उद्योगं च जनानां आध्यात्मिकं सांस्कृतिकं च जीवनं अधिकं समृद्धं करोति .
प्रतिवेदन/प्रतिक्रिया