समाचारं

इन्टेल् क्रेतुं वार्तायां क्वाल्कॉम्? इन्टेल् चीनः - अफवाः विषये कोऽपि टिप्पणीः नास्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिप्-विशालकायः क्वाल्कॉम्-कम्पनी चिप्-फाउण्ड्री-इण्टेल्-इत्यस्य क्रयणार्थं वार्तायां वर्तते इति प्रकाशितम् ।

२१ सेप्टेम्बर् दिनाङ्के विदेशीयमाध्यमेन क्वालकॉम् इत्यनेन अधिग्रहणविषये इन्टेल्-संस्थायाः समीपं गतं इति ज्ञातम् । विषये परिचितजनानाम् उद्धृत्य प्रतिवेदने उक्तं यत् एषः सौदाः अन्तिमरूपं प्राप्तुं दूरम् अस्ति। क्वाल्कॉम् इत्यनेन औपचारिकरूपेण इन्टेल् इत्यस्य अधिग्रहणस्य बोली न कृता, तथा च सौदानां बाधाः अधिकाः एव सन्ति । परन्तु यदि व्यवहारः सुचारुतया सम्पन्नः भवितुम् अर्हति तर्हि सः अन्तिमेषु वर्षेषु बृहत्तमेषु व्यवहारेषु अन्यतमः भविष्यति, तस्य विपण्यां गहनः प्रभावः भविष्यति।

तदनन्तरं विदेशेषु बहवः माध्यमाः एतत् प्रतिवेदनं पुनः मुद्रितवन्तः ।

पेपर-पत्रकारः इन्टेल्-चाइना-इत्यनेन पुष्टिं याचितवान्, प्रासंगिकस्रोताः च अवदन् यत् वयं अफवाः विषये टिप्पणीं न करिष्यामः इति ।

गतमासे इन्टेल् इत्यनेन द्वितीयत्रिमासिकपरिणामाः घोषिताः ये अपेक्षितापेक्षया दूरं दुर्बलाः आसन्, अस्मिन् अवधिमध्ये १.६ अरब अमेरिकीडॉलर्-रूप्यकाणां शुद्धहानिः अभवत्, येन कम्पनीयाः नकदप्रवाहस्य सुधारणार्थं घण्टानां अनन्तरं २०% अधिकं न्यूनता अभवत् , १५,००० जनान् परित्यक्ष्यति इति आधिकारिकतया घोषितवान् । ततः इन्टेल् अशांतं "कष्टप्रदं कालम्" प्रविष्टवान्, गतमासे च विविधैः नकारात्मकैः अफवाभिः परितः अस्ति ।

विदेशीयमाध्यमानां समाचारानुसारं स्थानीयसमये २९ अगस्तदिनाङ्के कम्पनीयाः ५६ वर्षीय-इतिहासस्य कठिनतमं कालखण्डं जीवितुं इन्टेल् अमेरिकननिवेशबैङ्कैः गोल्डमैन् सैक्स् ग्रुप्, मोर्गन स्टैन्ले च सह सहकार्यं कुर्वन् अस्ति विषये परिचितजनानाम् अनुसारं इन्टेल्-संस्था विविधसंभावनानां विषये विचारं कुर्वन् अस्ति, यथा स्वस्य चिप्-डिजाइन-निर्माण-व्यापारं स्पिन-ऑफ्-करणं, केचन कारखाना-परियोजनानां बन्दीकरणं च

इन्टेल्-अधिकारिणः अपि केचन अफवाः अङ्गीकृतवन्तः ।

१६ सितम्बर् दिनाङ्के इन्टेल्-संस्थायाः मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यनेन सर्वेभ्यः कर्मचारिभ्यः पत्रं जारीकृतम्, यत्र इन्टेल्-इत्यनेन यत् सुधारकार्यं क्रियते तस्य विषये केन्द्रितम् । तया उल्लेखितम् यत् अस्मिन् वर्षे प्रारम्भे कम्पनीयाः चिप् फाउण्ड्री-व्यापारस्य इन्टेल् फाउण्ड्री-इत्यस्य विच्छेदनानन्तरं स्वतन्त्रतया कार्यं कर्तुं स्वतन्त्रसहायककम्पनीरूपेण अधिकं स्थापनं भविष्यति, परोक्षरूपेण विक्रयणं नकारयति

१९ सितम्बर् दिनाङ्के इन्टेल् इत्यनेन अन्यत् आधिकारिकं वक्तव्यं प्रकाशितम् यत् मोबाईल्-इत्यस्मिन् बहुमत-भागस्य विनिवेशस्य योजना नास्ति इति ।

२० तमे दिनाङ्के अमेरिकी-समूहस्य समापनपर्यन्तं इन्टेल्-संस्थायाः २१.८४ अमेरिकी-डॉलर्-रूप्यकाणां वृद्धिः अभवत्, यस्य विपण्यमूल्यं ९३.४ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्

इन्टेल् इति पुरातनं अमेरिकनचिप् कम्पनी अस्ति, यस्य स्थापना १९६८ तमे वर्षे अभवत्, तस्याः मुख्यालयः अमेरिकादेशस्य कैलिफोर्निया-देशस्य सांताक्लारा-नगरे अस्ति । इन्टेल् माइक्रोप्रोसेसरस्य तथा विभिन्नानां अर्धचालकप्रौद्योगिकीनां आविष्कारकः निर्माता च अस्ति इन्टेल् चिप् डिजाइन + निर्माणस्य idm मॉडलस्य अनुसरणं करोति इन्टेल् विश्वस्य अनेकस्थानेषु स्वकीयाः चिप् निर्माणसंस्थानानि सन्ति ।

क्वालकॉम इन्कॉर्पोरेटेड् इति विश्वस्य अग्रणी वायरलेससञ्चारप्रौद्योगिकीकम्पनी अस्ति यस्य मुख्यालयः अमेरिकादेशस्य कैलिफोर्निया-देशस्य सैन् डिएगो-नगरे अस्ति । क्वालकॉमः 3g, 4g, 5g इत्यादिषु वायरलेस् प्रौद्योगिकीषु अग्रणीः अस्ति ।