समाचारं

"स्वयंसेवकाः 2" विशेषप्रकरणं zhu yilong, xin baiqing, zhang zifeng नायकानां श्रद्धांजलिं प्रकटयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के चेन् कैगे इत्यनेन निर्देशितस्य "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति चलच्चित्रे "अमरः" इति पात्रस्य विशेषं फीचरं पोस्टरं च प्रकाशितम् । "स्वयंसेवकाः" त्रयीयाः द्वितीयभागत्वेन "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य पञ्चमे युद्धे टिएयुआन्-नाकाबन्दीयां केन्द्रीभूता भविष्यति तथा च कोरिया-कोरिया-सहायकम् , झू यावेन्, चेन् फेइयु, वाङ्ग यान्हुई, जिओ याङ्ग, वू जिंग, झांग यूहाओ, ओउ हाओ, हान डोंगजुन्, गुओ जिओडोङ्ग, ली झूओयाङ्ग इत्यादयः शक्तिशालिनः अभिनेतारः वीरगीतानां रचनाय कलाकारेषु सम्मिलिताः मध्यशरदमहोत्सवः समीपं गच्छति, मम हृदयं च विचारैः परिपूर्णम् अस्ति "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति चलच्चित्रं नायकानां स्मरणं करोति, लोहरक्तस्य सैन्यस्य भावनां स्मरणं करोति, तथा च अज्ञातनायकानां कृते श्रद्धांजलिम् अयच्छति अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-देशस्य साहाय्यार्थं च युद्धक्षेत्रम् ।
नायकानां समूहचित्रम् ! अग्रपङ्क्तिसैनिकानाम् प्रत्येकस्य कार्यं लोहरक्तयुक्तं सैन्यभावना निर्मातुं भवति
प्रथमचलच्चित्रात् भिन्नम् अस्मिन् समये "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धे अज्ञातसैनिकानाम् उपरि अधिकं केन्द्रीभूता अस्ति तथा च कोरिया-सहायता "अमर" इति चरित्रविशेषे निर्मातारः प्रत्येकस्य पृष्ठतः कथां शनैः शनैः कथयन्ति अग्रपङ्क्तिसैनिकः अनफोल्डिंग्, "निष्ठावान् वीरः" ली क्षियाङ्ग (झू यिलोङ्ग इत्यनेन अभिनीतः), कोरिया-युद्धक्षेत्रे सहस्राणां सैनिकानाम् एकः इति नाम्ना, न केवलं समृद्धः युद्ध-अनुभवयुक्तः बटालियन-प्रशिक्षकः अस्ति, अपितु पुत्रः भ्राता च अस्ति स्वपरिवारं देशं च हृदये कृत्वा सः सैनिकत्वस्य मिशनं दृढतया स्कन्धे धारयति, यस्य "धर्मः" अस्ति, सः गृहस्य निर्माणे अतीव महत्त्वपूर्णां भूमिकां निर्वहति, स्वपरिवारस्य भावनात्मकं पोषणं च भवति , परन्तु सैनिकत्वेन तस्य मिशनस्य भावः तं गृहं त्यक्तुं प्रेरयति (झाङ्ग ज़िफेङ्ग् इत्यनेन अभिनीतः) ली परिवारस्य लघु बालिका "नायिका" योद्धारूपेण वर्धिता यद्यपि सा युद्धक्षेत्रस्य क्रूरतां साक्षी अभवत् अद्यापि दृढतया अग्रे गन्तुं चयनं कृतवान् वु बेन्झेङ्गः (झू यावेन् इत्यनेन अभिनीतः) प्रारम्भिकसंदिग्धः "जादूकार्यकर्ता" इति रूपेण गतः यः युद्धस्य क्रूरतां अनुभवन्, सौभाग्येन, "लालः साहसी च" झाङ्गः क्षियाओहेङ्ग् (ओउ हाओ इत्यनेन अभिनीतः) सर्वदा तस्य निकटतया रक्षणं कुर्वन् आसीत् । चलचित्रे न केवलं वीरयुद्धदृश्यानि चित्रितानि, अपितु युद्धस्य सच्चिदानन्दं भव्यं च चित्रं दृश्यते । सोङ्ग्गु शिखरयुद्धात् जीवितः सन क्षिंग् (चेन् फेइयु इत्यनेन अभिनीतः) अग्निद्वारा दृढतया युद्धं कृतवान् यद्यपि सः आहतः भूत्वा स्मृतिः नष्टा अभवत् तथापि बन्दुकस्य गोलिकाप्रहारमात्रेण सः युद्धक्षेत्रं प्रति त्वरितवान् झाङ्ग यूहाओ द्वारा) युद्धक्षतिस्य अभिलेखकरूपेण परिश्रमं कृतवान् प्रत्येकस्य सैनिकस्य नाम लिखन्तु येन अधिकान् नायकाः इतिहासेन "स्मरितुं" शक्यन्ते; लघुयुद्धदलानां, एकेन स्फुलिङ्गेन प्रायरी-अग्निः आरभ्यते । निर्देशकः चेन् कैगे मुख्यनिर्मातृसमूहः च पात्राणि सावधानीपूर्वकं पालिशं कृत्वा प्रत्येकस्य पात्रस्य चरित्रचापान् समृद्धवन्तः, केवलं नायकस्य कथां पुनः सर्वैः द्रष्टुं, तथा च चलच्चित्रस्य माध्यमेन अमरजननायकानां कृते संयुक्तरूपेण श्रद्धांजलिम् अर्पयितुं च।
चलचित्रेण युगपत् अग्रपङ्क्तौ युद्धक्षेत्रे मुख्यपात्रेषु केन्द्रीकृत्य पोस्टरसमूहः प्रकाशितः, भवेत् तत् अग्रपङ्क्तौ युद्धं कुर्वन्तः सैनिकाः वा पृष्ठभागे रणनीतिं निर्मायन्ते सेनापतयः, ते सर्वे एकत्र एकस्यैव लक्ष्यस्य कृते "युद्धं" कुर्वन्ति, एकत्र च ते चेओरवोन् युद्धक्षेत्रे मार्गस्य निर्माणं कुर्वन्तु अखण्डः "लोहस्य महान् भित्तिः" ।
एतावत् सत्यं निष्कपटं च ! निर्देशकः चेन् कैगे "सर्वतोऽपि प्रियव्यक्तिः" इति श्रद्धांजलिनिर्माणे समर्पयति ।
शुद्धहृदयेन अहं लोहरक्तसैन्यभावनायाः श्रद्धांजलिम् अर्पयामि। अन्तर्राष्ट्रीयक्रीडायाः अन्तर्गतं प्रथमस्य "किमर्थं युद्धं" इत्यस्मात् भिन्नं "स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति चलच्चित्रं अमेरिकी-आक्रामकतायाः प्रतिरोधाय कोरिया-सहायतायाश्च युद्धे जीवनस्य मृत्युस्य च युद्धे केन्द्रितम् अस्ति - "चेओर्वोन् नाकाबन्दी" निर्देशकः चेन् कैगे, पटकथालेखकः झाङ्ग के च पुनः मिलित्वा पटकथायाः निर्माणं कृतवन्तौ, सहस्राणि घण्टानां समागमस्य, पुनः पुनः संशोधनस्य च अनन्तरं अन्तिमपटलस्य १,३०,००० शब्दाः प्राप्ताः मुख्यनिर्मातारः न केवलं भव्यं युद्ध-इतिहासम् दर्शयितुं प्रयतन्ते, अपितु पात्राणां व्यक्तिगतभाग्यं प्रत्येकस्मिन् विवरणे एकीकृत्य, "बृहत्" "लघु" यावत् किमपि विवरणं न त्यजन्ति कथ्यते यत् निर्माणस्य आरम्भिकपदेषु निर्देशकः चेन् कैगे पटकथालेखकः झाङ्ग के च १० दिवसान् केवलं चरित्रस्य परिवेशस्य विषये चर्चां कुर्वन्तः, प्रत्येकस्य पात्रस्य अनुभवस्य, माङ्गल्याः, चरित्रचापस्य च सावधानीपूर्वकं विश्लेषणं कृत्वा, पात्राणां समृद्धीकरणाय, भावपूर्णान् कर्तुं च प्रयतन्ते स्म तथा च... मानवता, अमेरिकी-आक्रामकतायाः प्रतिरोधस्य अभिव्यक्तिं कर्तुं कोरिया-देशस्य साहाय्यस्य च कृते एतत् न केवलं सैनिकानाम् युद्धक्षेत्रम्, अपितु अस्माकं देशस्य रक्षणार्थं सम्पूर्णस्य राष्ट्रस्य कृते युद्धम् अस्ति |.
तदतिरिक्तं निर्देशकः चेन् कैगे बहुपङ्क्तिकथानां ऐतिहासिकसन्दर्भे आभासीपात्रैः सह वास्तविकऐतिहासिकव्यक्तिं अपि गुञ्जति, ये युवानः योद्धाः इतिहासे स्वनाम न त्यक्तवन्तः, तेषां पर्दायां आनयति, तेषां प्रेम, द्वेषं, द्वेषं च सह अन्तर्बद्धं करोति तेषां परिवारः देशश्च इतिहासस्य मिश्रणं गृहस्य देशस्य च मानवीयं मुक्तहस्तं च सौन्दर्यशास्त्रं प्रेक्षकाणां कृते अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धं तथा कोरिया-सहायतां तत् युगं च अधिकतया अवगन्तुं शक्नोति। यदा चलच्चित्रनिर्माणस्य विषये कथयति स्म तदा निर्देशकः चेन् कैगे निष्कपटतापूर्णः आसीत्, "मम सर्वाधिकं भयम् अस्ति यत् एते जनाः विस्मृताः भविष्यन्ति। एषा मम बृहत्तमः प्रेरणा "स्वयंसेना" त्रयीयाः शूटिंग् कर्तुं। एतत् सर्वं एकस्मिन् वाक्ये एव उदकं पातयति, सर्वे सम्मानाः belong to china people's volunteer army "अस्माकं पूर्वजाः एव कण्टकान् गत्वा गुरुभारं स्वीकृत्य अग्रे गतवन्तः येन अस्माकं सुचारुयात्रा, शान्तिपूर्णाः वर्षाणि च अभवन्।"
"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति चलच्चित्रं ३० सितम्बर् दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति।
(स्रोतः : १९०५ चलचित्रजालम्)
प्रतिवेदन/प्रतिक्रिया