समाचारं

सर्वत्र "नव" वायुः प्रवहति, चीनस्य "सेवाव्यापारस्य अवसरान्" अनुभवतु।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“फसलः अपेक्षां अतिक्रमयति”, २०२४ तमे वर्षे सेवाव्यापारमेलायां प्रदर्शकानां साक्षात्कारं कुर्वन् संवाददातुः एषा एव गहनतमा भावना अस्ति । सेवाव्यापारमेला न केवलं अनेकानां कम्पनीनां कृते प्रथमवारं नूतनानां उत्पादानाम् नूतनानां प्रौद्योगिकीनां च प्रदर्शनार्थं महत् मञ्चं जातम्, अपितु चीनस्य बृहत्विपण्यतः उद्भूतानाम् नूतनानां अवसरानां विषये अपि तेषां गहनतया अवगतं जातम्।

अस्मिन् वर्षे पञ्चमवारं श्नाइडर इलेक्ट्रिक् इत्यनेन "नवीनगुणवत्तायुक्तसेवाः, कुशलाः, विजयः च" इति विषयेण सह सेवानवाचारस्य अनेकाः परिणामाः प्रकाशिताः ज्ञातव्यं यत् अस्मिन् सेवाव्यापारमेलायां श्नाइडर इलेक्ट्रिक् इत्यनेन सम्बन्धितसञ्चालन-रक्षण-सेवाः अपि आरब्धाः, अर्थात् कम्पनीभ्यः तेषां नवस्थापितानां उपकरणानां, परिवर्तितानां उपकरणानां, तथा च कृते द्रुतप्रतिक्रिया, उच्चगुणवत्ता, एक-विराम-अनन्यसेवाः च प्रदातुं सेवायां उपकरणानि बटलर-शैल्याः संचालनं अनुरक्षणं च सेवां उपयोक्तृभ्यः विफलतायाः जोखिमं न्यूनीकर्तुं, संचालनस्य अनुरक्षणस्य च व्ययस्य रक्षणं कर्तुं, परिचालनदक्षतायां सुधारं कर्तुं च सहायं कुर्वन्ति

अन्तर्राष्ट्रीयव्यापार दैनिकस्य संवाददात्रेण सह साक्षात्कारे श्नाइडर इलेक्ट्रिकस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् यथा यथा चीनस्य अर्थव्यवस्था उच्चगुणवत्तायुक्तविकासस्य नूतनयात्रायां प्रविशति तथा तथा उच्चप्रौद्योगिक्याः, उच्चदक्षतायाः सह नूतनानां उत्पादकशक्तीनां संवर्धनं त्वरयति , तथा च उच्चगुणवत्तायुक्तानि लक्षणानि औद्योगिकविकासस्य सामर्थ्यं लचीलतां च वर्धयितुं निगमप्रतिस्पर्धासुधारार्थं महत्त्वपूर्णं कारकं जातम्। अस्मिन् प्रक्रियायां सेवा-उद्योगस्य उच्चगुणवत्ता-विकासः नवीन-गुणवत्ता-उत्पादकता-निर्माणस्य महत्त्वपूर्णः भागः अस्ति "नवीन-गुणवत्ता-सेवाः" नवीन-गुणवत्ता-उत्पादकता-संवर्धनाय दृढं समर्थनं दातुं शक्नोति तथा च औद्योगिक-नवीनीकरणाय, विकासाय, महत्त्वपूर्णं समर्थनं दातुं शक्नोति। परिवर्तनं उन्नयनं च।

अस्मिन् वर्षे आरम्भात् एव मम देशस्य बृहत्-परिमाणस्य उपकरण-नवीकरणस्य, उपभोक्तृ-वस्तूनाम् व्यापारस्य नीतयः निरन्तरं तीव्राः भवन्ति, येन घरेलु-माङ्गस्य विस्तारः, औद्योगिक-उन्नयनस्य प्रवर्धनं, उच्च-गुणवत्ता-युक्त-आर्थिक-विकासः च नूतन-गतिः प्रविष्टा अस्ति |. संवाददाता ज्ञातवान् यत् श्नाइडर इलेक्ट्रिक् इत्यनेन प्रारब्धाः उपर्युक्ताः सेवाः अस्याः नीतेः प्रतिक्रियारूपेण सन्ति।

न केवलं, अस्मिन् सेवाव्यापारमेले श्नाइडर इलेक्ट्रिक् इत्यनेन चीनीयबाजारस्य कृते अधिकगहन-अनुप्रयोग-परिदृश्यानां कृते अभिनव-सेवा-समाधानस्य अनुरूपं सेवा-व्यापार-चीन-केन्द्रस्य स्थापनायाः अपि घोषणा कृता उपरि प्रभारी व्यक्तिस्य मते १९९९ तमे वर्षे शङ्घाई-अनुसन्धान-विकास-केन्द्रस्य स्थापनायाः अनन्तरं चीनदेशः विश्वे श्नाइडर-इलेक्ट्रिक्-संस्थायाः चतुर्णां प्रमुखेषु अनुसंधान-विकास-आधारेषु अन्यतमः, नवीनतायाः महत्त्वपूर्णः स्रोतः च अभवत् कम्पनीयाः "चीन-केन्द्र"-रणनीत्याः मार्गदर्शनेन, स्थानीय-दलानां सशक्तीकरणाय स्थानीय-उपयोक्तृणां आवश्यकतानां उत्तम-पूर्तिं कर्तुं, "चीन-गत्या" विश्वस्य सेवां कर्तुं, "चीन-बुद्धिम्" विश्वे निरन्तरं निर्यातयितुं च स्थानीय-नवाचारस्य उपरि निर्भरं भवति

iqair बूथे नवीन उन्नयनितशास्त्रीयवायुशुद्धिकरणउत्पादानाम् एकां श्रृङ्खला बुद्धिमत्ता, ऊर्जाबचना, उत्सर्जननिवृत्तिः च इति दृष्ट्या बहुधा सुधारिता अस्ति, तथा च प्रौद्योगिकी उन्नयनं पुरातनग्राहकाः फ़िल्टरतत्त्वानि, पुरातनपदार्थानाम् इत्यादीनां व्यापारं कर्तुं शक्नुवन्ति अनुभवस्य उन्नयनार्थम्।

एते उत्पादाः न केवलं उत्तमगुणवत्तायाः सन्ति, अपितु "प्रतिरोधी" रूपं अपि भवन्ति, येन बहवः प्रेक्षकाणां ध्यानं आकर्षयन्ति । "यदा वयं उत्पादानाम् डिजाइनं कुर्मः तदा वयं न केवलं उत्पादानाम् गुणवत्तायाः विषये ध्यानं दद्मः, अपितु अधिकं सुन्दरं युवानं च रूपं प्राप्तुं प्रयत्नशीलाः स्मः, ऐकेलस्य वैश्विकः मुख्यकार्यकारी अधिकारी फ्रैंक क्रिश्चियन हैम्, एकस्य संवाददातृणां साक्षात्कारे उत्साहितः आसीत् अन्तर्राष्ट्रीयव्यापार दैनिक परिचयानुसारं सेवाव्यापारमेलायां प्रथमवारं भागं गृहीतवती अत्र न केवलं बहु अत्याधुनिकसूचनाः ज्ञाताः अवशोषिताः च, अपितु अनेके उच्चगुणवत्तायुक्ताः आदानप्रदानाः अपि अभवन् “भविष्यत्काले पुनः एतादृशेषु कार्येषु भागं ग्रहीतुं अवसरः प्राप्स्यति इति आशासे।”

"२०२४ तमे वर्षे सेवाव्यापारमेलायां उद्घाटनसमारोहात् अहं ज्ञातवान् यत् चीनदेशः स्वस्य सेवाविपण्यं उद्घाटयितुं बहवः उपायाः प्रारभन्ते। अहं मन्ये एतत् अतीव महत्त्वपूर्णम् अस्ति। एतेन न केवलं चीनीयविपण्यस्य लाभः भविष्यति, अपितु परितः अन्येषां देशानाम् अपि व्यापकरूपेण लाभः भविष्यति the world. only in this way यथा यथा जनसंख्या वृद्धा भवति तथा जनाः स्वास्थ्ये अधिकं ध्यानं ददति तथा तथा वयं अधिकाधिकं चीनीयग्राहकानाम् कृते स्वस्थं आन्तरिकं श्वसनस्थानानि निर्मातुं ६० वर्षाणाम् अधिकं अनुभवं आनेतुं अधिकानि उपायानि अन्वेषयामः।”.

अन्तिमेषु वर्षेषु शिविर-अर्थव्यवस्थायाः नूतनप्रवृत्तिः आरब्धा, एषा प्रवृत्तिः अपि अस्मिन् सेवाव्यापारमेलायां "उड्डीयते", येन संवाददातारः "नवीनप्रवृत्तिदिशां" द्रष्टुं शक्नुवन्ति

अन्तर्राष्ट्रीयव्यापार दैनिकस्य संवाददात्रेण सह साक्षात्कारे बीजिंग गोल्डन स्नेल पर्यटन विकास कम्पनी लिमिटेड् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः परिचयं दत्तवान् यत् बीजिंग पर्यटनसमूहस्य सदस्यत्वेन "बीजिंग गोल्डन स्नेल कैम्पिंग सेवा संस्कृतिः पर्यटनमानकीकरणस्य च पायलटः" इति। परियोजना कम्पनीद्वारा कृता २०२३ बीजिंगनगरसर्वकारस्य परियोजना अस्ति प्रथमस्तरीयसांस्कृतिकपर्यटनमानकीकरणस्य पायलटपरियोजनासु (द्वितीयसमूहः), चाओयाङ्गमण्डले एकमात्रं परियोजनायाः अनुमोदनं सफलतया प्राप्तवान् परियोजनायाः आदर्श आधाररूपेण बीजिंग गोल्डन् स्नेल यांकिंग एक्स्पो कैम्प "बृहत् मुख्यालयः, लघुशिबिरम्" इत्यस्य अभिनवं मानकीकृतं च प्रबन्धनसंकल्पनां कार्यान्वितं करोति तथा च ब्राण्ड् आईपी इमेजस्य सामग्रीव्युत्पन्नस्य च प्रचारस्य माध्यमेन गोल्डन् स्नेल ब्राण्डस्य विषये उपभोक्तृणां जागरूकतां सुदृढं करोति तथा च क्रियाकलापाः प्रतिबिम्बपरिचयः, तथा च राष्ट्रियशृङ्खलाशिबिराणां नगरीयविश्रामसूक्ष्म-अवकाशस्वरूपाणां च समर्थनार्थं आदर्श-उष्मायन-आधाररूपेण कार्यं कुर्वन्ति ।

संवाददाता ज्ञातवान् यत् बीजिंग गोल्डन् स्नेल यांकिङ्ग् एक्स्पो शिविरस्य कुलक्षेत्रं प्रायः ४.३६ हेक्टेर् अस्ति, यत्र ७ तंबूः, ११ उच्चगुणवत्तायुक्ताः आरवी-वाहनानि, ३८ चलकाष्ठगृहाणि, ८ कंटेनर-आवास-मॉड्यूल् च विभिन्नेषु क्षेत्रेषु व्यवस्थापिताः सन्ति इदं विन्यासं न केवलं वर्तमानग्राहकानाम् विविधानां उच्चगुणवत्तायुक्तानां च आवश्यकतानां पूर्तिं करोति, अपितु अल्पदूरस्य परिधीययात्रायाः प्रवृत्त्या सह अपि सङ्गतम् अस्ति

एतत् अपि कैम्पिंग अर्थव्यवस्थायाः आपूर्तिपक्षतः सेवासु निरन्तरं सुधारस्य सूक्ष्मविश्वः अस्ति । बीजिंग यांकिंग् इत्यस्य अतिरिक्तं उपर्युक्तः प्रभारी व्यक्तिः अपि अवदत् यत् २०१९ तः कम्पनीयाः क्रमेण ज़ाओझुआङ्ग, शाडोङ्ग, बकियाओ मण्डले, शीआन्, डोङ्गटौ, वेन्झौ, झेजियांग इत्यादिषु स्थानेषु मानकीकृतशृङ्खलाशिबिराणि अपि निर्मिताः, प्रयत्नशीलाः सांस्कृतिकसृजनशीलता पर्यटनसेवाभिः च समर्थितं शिविरस्थलं निर्मातुं राष्ट्रियशिबिरउद्योगप्रदर्शनशिबिरम्।

□ संवाददाता वी किआओ

प्रतिवेदन/प्रतिक्रिया