समाचारं

"हर्षितः क्रीडा, आनन्ददायकः स्वास्थ्यः" "विद्वानः परिवारः" कपः शाओयांग् काउण्टी इत्यस्य प्रथमा राष्ट्रियक्रीडा तथा शारीरिकसुष्ठुता मेघप्रतियोगिता प्रारब्ध

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाल जाल क्षण समाचार २० सितम्बर(रिपोर्टरः ली जुआन्) २० सितम्बर् दिनाङ्के शाओयाङ्ग-मण्डले प्रथमा राष्ट्रियक्रीडाशारीरिक-सुष्ठुता-मेघ-प्रतियोगिता आधिकारिकतया आरब्धा, यत्र पेरिस्-ओलम्पिक-क्रीडायां पुरुष-वेग-आरोहणस्य रजतपदकविजेता वु पेङ्ग्-इत्यस्य सहभागिता अभवत्
"आवाम् एकत्र कार्यं कुर्मः तथा च राष्ट्रिय-सुष्ठुता-आन्दोलने सक्रियरूपेण भागं गृह्णामः, क्रीडा-प्रतियोगितायाः सौन्दर्यं अनुभवामः, अपि च शाओयाङ्ग-मण्डलस्य ब्राण्ड्-पर्यटन-आकर्षणानि प्रकाशयामः, अस्मिन् कार्यक्रमे वु पेङ्गः उपक्रमं पठित्वा अतिथिभिः सह प्रक्षेपणस्य आरम्भं कृतवान् उत्सव। आयोजनस्य अन्ते राष्ट्रिय-एरोबिक्स-विजेता वैज्ञानिकव्यायाम-पद्धतीनां साझेदारीम् अकरोत्, राष्ट्रिय-सुष्ठुतायाः अवधारणायाः प्रचारं च कृतवान् ।
युए स्पोर्ट्स् तथा युए हेल्थ "विद्वानपरिवार" कप·शाओयाङ्ग काउण्टी इत्यस्य प्रथमा राष्ट्रियक्रीडामेघप्रतियोगिताश्रृङ्खला क्रियाकलापानाम् आरम्भः कृतः, यस्य उद्देश्यं "मेघ"क्रीडायाः अन्यरूपेण च शाओयाङ्गमण्डलस्य जनानां कृते गहनतया एकीकृतं ऑनलाइन-अफलाइन-क्रीडा-मञ्चं निर्मातुं भवति . प्रचारित।
अन्तिमेषु वर्षेषु शाओयाङ्ग-मण्डलेन "स्पष्टजलं रसीलपर्वताश्च अमूल्यसम्पत्तयः" इति अवधारणा सक्रियरूपेण कार्यान्विता, प्रतिस्पर्धात्मकक्रीडाभिः मार्गदर्शिता, सांस्कृतिकपर्यटनसंसाधनानाम् व्यापकरूपेण सम्बद्धता, संस्कृति-पर्यटन-आदि-उद्योगैः सह क्रीडायाः गहनं एकीकरणं प्रवर्धयति, प्रयत्नः च कृतवान् to develop through the integration of multiple business formats "एकः उद्योगः समृद्धः भवति सर्वे उद्योगाः च समृद्धाः भवन्ति" इति साक्षात्कारं कुर्वन्तु। हुनान् प्रान्तीय-सुष्ठुता-सङ्घस्य महासचिवः काओ लिहुआ अवदत् यत् - "अहम् आशासे यत् शाओयाङ्ग-मण्डलम् एतत् आयोजनं विविध-राष्ट्रीय-क्रीडा-कार्यक्रमानाम् आयोजनं निरन्तरं कर्तुं अवसररूपेण गृह्णीयात्, येन काउण्टी-देशस्य जनाः मज्जितुं शक्नुवन्ति, स्वस्य इच्छायाः प्रयोगं कर्तुं शक्नुवन्ति, सुखदशारीरिकव्यायामे स्वशरीरं सुदृढं कुर्वन्ति, देशस्य प्रशिक्षणे च योगदानं ददति उच्चस्तरीयक्रीडाआरक्षितप्रतिभाः अपि अधिकाधिकसुन्दराणि शाओयांग् काउण्टीक्रीडाव्यापारपत्राणि देशात् बहिः विश्वे च गन्तुं अनुमतिं ददति।
प्रतिवेदन/प्रतिक्रिया