समाचारं

t1 चॅम्पियनशिप-वृत्तचित्रं विमोचयति, zeus विश्वचैम्पियनशिपस्य प्रेरणारूपेण स्मृतीनां उपयोगं करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टी१ इत्यनेन गतसप्ताहे एलसीके-क्वालिफाइंग-क्रीडायां २०२४ ग्लोबल-फाइनल्-क्रीडायाः टिकटं सफलतया प्राप्तम्, परन्तु तेषां कृते प्रायोजकेन रेडबुल-इत्यनेन २० सितम्बर्-दिनाङ्के आयोजिते प्रशंसक-समागमे भागं गृहीतम्, प्रशंसक-समागमे अपि भागं गृह्णन्ति अस्मिन् सप्ताहान्ते प्रायोजकेन एचएसबीसी इत्यनेन आयोजिते प्रशंसकसभायां भागं ग्रहीतुं चीनदेशस्य हाङ्गकाङ्गं प्रति उड्डीय। २० सितम्बर् दिनाङ्के रेडबुल इत्यनेन निर्मितं ८१ निमेषात्मकं टी१ वृत्तचित्रं "टी१ रोज् टुगेदर" इति टी१ आधिकारिकचैनेल् इत्यत्र आधिकारिकतया प्रारम्भः अभवत् । अतः अस्मिन् प्रशंसकसमागमे आयोजकः t1 दलस्य सदस्यैः सह गहनतया स्थले साक्षात्कारं कृतवान्, क्रीडकाः च केचन रोचकाः विषयाः प्रकाशितवन्तः।

ज़ीउस् इत्यनेन एतत् t1 वृत्तचित्रं दृष्ट्वा सः भावैः अपि परिपूर्णः अभवत्, यतः अस्मिन् वृत्तचित्रे २०२२ तमे वर्षे २०२३ तमे वर्षे च वैश्विक-अन्तिम-क्रीडायाः विविधाः कार्यक्रमाः समाविष्टाः आसन् । सः अवदत् यत् एतत् वृत्तचित्रं शयनाद् पूर्वं मिश्रितभावनाभिः सह त्यक्तवान्, पूर्ववर्तीनां आव्हानानां, गतवर्षस्य अविस्मरणीयानाम् अनुभवानां च स्मृतयः उद्दीपयति। २०२४ तमस्य वर्षस्य वैश्विक-अन्तिम-क्रीडायाः समीपं गच्छन् एताः स्मृतयः तस्य प्रेरणारूपेण अभवन् । वृत्तचित्रे दर्शिताः नियमितऋतुदृश्याः तस्य आव्हानात्मककालस्य स्मरणं कृतवन्तः, तस्य उपरि गहनं चिह्नं च त्यक्तवन्तः ।

यदा ओनर् वृत्तचित्रं पश्चाद् अवलोकितवान् तदा सः गतवर्षस्य विजयक्षणस्य विषये अत्यन्तं प्रसन्नः अभवत् । सः मन्यते यत् गतवर्षस्य कथां पुनः जीवितुं अद्भुतः अनुभवः भवति, विशेषतः यदा दलेन चॅम्पियनशिपं जित्वा तत् क्षणं दृष्ट्वा सः अतीव प्रसन्नः अभवत्। यदा वृत्तचित्रे अविस्मरणीयतमस्य क्षणस्य विषये पृष्टः तदा ओनेर् अविचलिततया अवदत् यत् एषः एव क्षणः यदा ते गतवर्षस्य वैश्विक-अन्तिम-क्रीडायां चॅम्पियनशिप-ट्रॉफीं जित्वा।

अस्मिन् प्रशंसकसमागमे अतीव वाक्पटुः ज़ीउस् अस्मिन् वर्षे प्रथमवारं व्यावसायिकक्रीडकरूपेण योग्यताप्रतियोगितायां भागं गृहीतवान् इति स्वस्य अनुभवस्य विषये कथितवान् सः तस्य वर्णनं कृतवान् यत् सः तत् प्रस्तरस्य धारायाम् स्थित्वा अतीव घबराहटः इव अनुभवति इति। परन्तु अन्ते ते विजयं प्राप्य महती स्मृतिः अभवत्। दैनन्दिनजीवने सुखदक्षणानां विषये वदन् ज़ीउस् साझां कृतवान् यत् स्वादिष्टं भोजनं तदनन्तरं आइसक्रीमशङ्कुभोजनं तस्य कृते एकप्रकारस्य सुखं सन्तुष्टिः च भवति किं रोचकं तत् अस्ति यत् t1 इत्यनेन अस्य ग्रीष्मकालस्य स्पर्धायाः कृते पोस्टरसमूहः गृहीतः, यत्र आइसक्रीमस्य स्वादनं कुर्वन्तः क्रीडकैः सह पोजं दत्तम् ।

तदतिरिक्तं ज़ीउस् यदा टी 1 इत्यत्र युवा प्रशिक्षुरूपेण सम्मिलितवान् तदा सः गुमायुसी इत्यस्य उच्चलोकप्रियतायाः विषये अतीव प्रभावितः अभवत् तथा च सः अतीव उत्तमः इति चिन्तितवान्। केरिया इत्यस्य विषये सः हास्यपूर्वकं उल्लेखितवान् यत् केरिया सर्वदा तं प्रेक्षते, येन सः किञ्चित् असहजतां अनुभवति स्म । केरिया इत्यनेन उक्तं यत् तस्य सङ्गणकस्य सहचरानाम् विषये प्रथमा धारणा इदानीं यथा वर्तते तथा एव आसीत्, परन्तु ओनर् इत्यनेन प्रथमा धारणा तस्य यथार्थचरित्रात् भिन्ना आसीत् । सः प्रारम्भे चिन्तितवान् यत् ओनेर् इत्यनेन सह सहजता न स्यात्, परन्तु वस्तुतः ओनेर् अतीव प्रौढः आरक्षितः च अस्ति ।

ओनेर् इत्यस्य ज़ीउस् इत्यस्य प्रथमानुभूतेः विषये सः मन्यते यत् सः एव तिष्ठति, तस्य रूपे अपि बहु परिवर्तनं न जातम् । पौराणिकः क्रीडकः फेकरः इति विषये सः आरम्भे जादुई अनुभवति स्म यतोहि सः पूर्वं केवलं फेकरं भिडियोषु एव दृष्टवान्, परन्तु यथा यथा समयः गच्छति स्म तथा तथा सः अनुभूतवान् यत् फेकरः दयालुः प्रतिवेशिनः भ्राता इव अस्ति गुमायुसी-केरिया-योः विषये तस्य प्रथमानुभूतिः इदानीं यथा वर्तते तथा एव आसीत्, केरिया-महोदयस्य विजयस्य प्रबलः इच्छा आसीत् ।

गुमायुसि इत्यस्य ज़ीउस् इत्यस्य धारणा अस्ति यत् सः युवा-अकादमी-मध्ये बालकात् परिपक्वः क्रीडकः अभवत् । ओनेर् इत्यस्य कृते सः मन्यते यत् सः सर्वदा स्वस्य सरलतां, निर्दोषतां च निर्वाहितवान् । फेकरस्य विषये तु आरम्भे सः माधुर्यपूर्णः इति चिन्तितवान्, परन्तु पश्चात् तस्य साधारणः पक्षः अपि अस्ति इति आविष्कृतवान्, यथा हास्यं कर्तुं रुचिः, यदा कदा विलम्बः च नकली हास्येन अवदत् यत् तस्य सङ्गणकस्य प्रथमा धारणा इदानीं यथा वर्तते तथा एव आसीत्, परन्तु ज़ीउस् स्वस्य शिखरं प्राप्य किञ्चित् विचित्रः अभवत् अत्र सः कोरियादेशस्य यमकस्य प्रयोगं कृतवान्, सः एव खलु सः व्यक्तिः यः शीतहास्यं वक्तुं सर्वाधिकं रोचते दलस्य मध्ये ।

अद्यतन-एलसीके हारित-कोष्ठक-अन्तिम-क्रीडायां केरिया-महोदयेन क्रीडायाः समये समय-समाप्तिः याचिता यतः तस्य स्नानगृहं गन्तुम् आवश्यकम् आसीत् तथापि सः स्वीकृतवान् यत् यद्यपि एतत् प्रथमवारं न आसीत् तथापि तस्मिन् समये सः अतीव कष्टं अनुभवति स्म, यदि सः रोगी भवितुम् अर्हति स्म न विरामं कृतवान् आसीत् । सः लज्जां न अनुभवति स्म, परन्तु "अहं जीवितः" इति अनुभवति स्म । सः स्वस्य आरोग्यस्य कृते पुनः कर्तव्यः अपि तथैव निर्णयं करिष्यति इति बोधयति स्म । केरिया अस्मिन् वर्षे वैश्विक-अन्तिम-क्रीडायाः कृते t1-इत्यस्य वर्णानां विषये स्वस्य विचारान् अपि उक्तवान् सः व्यक्तवान् यत् अस्याः वर्णानां डिजाइनं तस्मै रोचते, इदं सुन्दरं अद्वितीयं च मन्यते इति

मया वक्तव्यं यत् अस्मिन् प्रशंसकसमागमे साक्षात्कारस्य स्पर्धायाः सह बहु सम्बन्धः नासीत्, अपितु क्रीडकानां विषये अधिकं केन्द्रितः आसीत् । सर्वेषां पृष्टाः प्रश्नाः अपि अधिकं नित्यं भवन्ति स्म, टी 1 दलस्य सदस्यानां मध्ये गहनं मैत्रीं दर्शयन्ति स्म तथा च प्रशंसकानां कृते स्वस्य वास्तविकं रोचकं च पक्षं दर्शयन्ति स्म।