समाचारं

भूकम्पस्य पूर्वसूचनाप्रणाली कथं कार्यं करोति ? किं तत् महत्त्वपूर्णक्षणे प्राणान् रक्षितुं शक्नोति ? भूकम्पानन्तरं कश्चित् किमर्थं प्राप्तवान् ?

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना हेफेइ-नगरे क्रमिकभूकम्पैः ध्यानं आकृष्टम् अस्ति मम अन्तिमः भिडियो अपि भौगोलिकदृष्ट्या तस्य विश्लेषणं कृतवान् सामान्यतया चिन्तायाः आवश्यकता नास्ति। यदा भूकम्पः अभवत् तदा बहवः जनाः भूकम्पस्य पूर्वचेतावनीसूचनाः प्राप्तवन्तः केचन अवदन् यत् भूकम्पस्य पूर्वसूचनाः प्राप्ताः, अन्ये तु भूकम्पस्य पूर्वसूचनाः प्राप्ताः इति अवदन् अतः भूकम्पस्य पूर्वचेतावनीव्यवस्था कथं भवति कार्यम्‌? किमर्थं भिन्नक्रमेण सन्देशाः प्राप्यन्ते ? यदि महत् भूकम्पः भवति तर्हि अस्मान् पलायनार्थं कियत्कालं क्रेतुं शक्नोति ? अद्य वयं संक्षेपेण सम्बद्धविषयेषु चर्चां करिष्यामः।

भूकम्पाः यथा नाम सूचयति तथा पृथिव्याः स्पन्दनानि सन्ति, ये मुख्यतया पपड़ीगतिः, परन्तु ज्वालामुखीगतिः, उल्कापिण्डप्रहाराः, मानवकारकाः च भवन्ति यदा भूकम्पः भवति तदा प्रत्येकस्मिन् भूकम्पे ठोसतरङ्गाः निश्चितरूपेण दृश्यन्ते । पी तरङ्गः द्रुततमा प्रसारितः भूकम्पीयतरङ्गः अस्ति, प्रायः ५-८ किलोमीटर् प्रति सेकण्ड्, एस तरङ्गः च प्रायः ३-४.५ किलोमीटर् प्रति सेकण्ड् भवति । भिन्नप्रसारगुणानां कारणात् भूकम्पेषु मुख्यक्षतिः s तरङ्गैः भवति । विद्युत्चुम्बकीयतरङ्गानाम् प्रसारणवेगः प्रकाशस्य वेगः भवति, यः प्रति सेकण्ड् ३,००,००० किलोमीटर् भवति । पूर्वसूचनाप्रणाली तरङ्गवेगस्य समयान्तरस्य आधारेण कार्यं करोति ।

यदा भूकम्पः भवति तदा भूकम्पजालं प्रथमं पी तरङ्गं ज्ञात्वा एतस्य आधारेण स्रोतस्थानं भूकम्पतीव्रता च गणयति कतिपयेषु सेकेण्ड्षु प्रणाली शीघ्रमेव आघातस्य व्याप्तेः क्षतिविस्तारस्य च अनुमानं करिष्यति, यत् कथं इति निर्णयः भूकम्पचेतावनीं निर्गन्तुं जनानां विशालः श्रृङ्खला। विनाशकारी एस-तरङ्गः चेतावनीक्षेत्रं प्राप्तुं पूर्वं विद्युत्चुम्बकीयतरङ्गानाम् अर्थात् वयं सर्वे उपयुज्यमानाः मोबाईल-फोनाः, अथवा गृहे स्थिताः टीवी-इत्येतत् अस्मान् सचेष्टयितुं, पलायनार्थं किञ्चित् समयं क्रीणितुं च उपयुज्यते

कार्यसिद्धान्तात् द्रष्टुं शक्यते यत् यथा यथा आरम्भे उक्तं तथा पूर्वसूचना भूकम्पात् पश्चात् अपि आगन्तुं शक्नोति सरलतया वक्तुं शक्यते यत् यदि भवान् भूकम्पकेन्द्रात् १० किलोमीटर्-अन्तरे अस्ति तर्हि पूर्व-चेतावनी-प्रणाल्याः सामान्य-जनानाम् उपरि अत्यल्पः प्रभावः भविष्यति second for the p wave मध्ये केवलं एकसेकेण्ड् अधिकं समयान्तरं भवति प्रणाली करोति निर्णयं कर्तुं ततः संकेतं प्रेषयितुं 2 सेकण्ड् यावत् समयः भवितुं शक्नोति। यदि भवान् भूकम्पकेन्द्रात् ५० किलोमीटर् दूरे अस्ति तर्हि भवतः पलायनसमयः कतिपयसेकेण्ड् तः प्रायः १४ सेकेण्ड् यावत् भविष्यति, यत् सर्वथा भिन्नम् अस्ति ।

सामान्यतया भूकम्पस्य पूर्वसूचनाप्रणाली अद्यापि पलायनार्थं समयं प्राप्तुं अतीव महत्त्वपूर्णा अस्ति, भूकम्पकेन्द्रात् यथा दूरं दूरं भवति तावत् अधिकं उपयोगी भवति परन्तु यदि भवान् ७ वा ततः अधिकं परिमाणस्य प्रमुखं भूकम्पं सम्मुखीभवति तथा च भूकम्पकेन्द्रात् १० किलोमीटर् अन्तः अस्ति तर्हि तस्य प्रभावः अतीव सीमितः भविष्यति